ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page324.

3. Dhajaggasuttavaṇṇanā [249] Tatiye samupabyūḷhoti sampiṇḍito rāsibhūto. Dhajaggaṃ ullokeyyāthāti sakkassa kira diyaḍḍhayojanasatāyāmo ratho. Tassa hi pacchimanto paṇṇāsayojano, majjhe rathapañjaro paṇṇāsayojano, rathasandhito yāva rathasīsāni 1- paṇṇāsayojanāni. Tadeva pamāṇaṃ diguṇaṃ katvā tiyojanasatāyāmotipi vadantiyeva. Tasmiṃ 2- yojanapallaṅko attharito, 2- tiyojanikaṃ setacchattaṃ matthake ṭhapitaṃ, ekasmiṃyeva yuge sahassājaññā yuttā, sesālaṅkārassa pamāṇaṃ natthi. Dhajo panassa aḍḍhatiyayojanasatāni uggato, yassa vātāhatassa pañcaṅgikaturiyasseva saddo niccharati, taṃ ullokeyyāthāti vadati. Kasmā? taṃ passantānaṃ hi rājā no āgantvā parisapariyante nikhātathambho viya ṭhito, kassa mayaṃ bhāyāmāti bhayaṃ na hoti. Pajāpatissāti so kira sakkena samānavaṇṇo samānāyuko dutiyāsanaṃ labhati. Tathā varuṇo īsāno ca. Varuṇo pana tatiyāsanaṃ labhati, īsāno catutthaṃ. Palāyīti asurehi parājito tasmiṃ rathe ṭhito appamattakaṃpi rajaṃ vā 3- disvā palāyanadhammo. Itipi so bhagavātiādīni visuddhimagge vitthāritāneva. Idamavocāti idaṃ dhajaggaparittaṃ nāma bhagavā avoca, yassa āṇākhette koṭisatasahassacakkavāḷe ānubhāvo vattati. Idaṃ āvajjetvā hi yakkhabhayacorabhayādīhi dukkhehi muttānaṃ anto natthi. Tiṭṭhatu aññadukkhavūpasamo, idaṃ āvajjento 4- hi pasannacitto ākāsepi patiṭṭhaṃ labhati. Tatridaṃ vatthu:- dīghavāpīcetiyampi kira sudhākamme kayiramāne eko daharo muddhavedikāpādato 5- patitvā cetiyakucchiyā bhassati. Heṭṭhā ṭhito bhikkhusaṃgho "dhajaggaparittaṃ āvuso āvajjāhī"ti āha. So maraṇabhayena tajjito "dhajaggaparittaṃ maṃ rakkhatū"ti āha. Tāvadevassa cetiyakucchito dve iṭṭhakā nikkhamitvā @Footnote: 1 cha.Ma., i. rathasīsā 2-2 cha.Ma., i. yojanikapallaṅko atthato @3 Sī., i. rajaṃ vā dhajaṃ vā, cha.Ma. rajadhajaṃ 4 cha.Ma., i. āvajjamāno @5 Sī., i. mūlavedikāpādato, Ma. muddhavedikāpārago

--------------------------------------------------------------------------------------------- page325.

Sopānaṃ hutvā aṭṭhaṃsu, upariṭṭhitā vallinisseṇiṃ otāresuṃ. Tasmiṃ nisseṇiyaṃ ṭhite iṭṭhakā yathāṭṭhāneyeva aṭṭhaṃsu. Tatiyaṃ.


             The Pali Atthakatha in Roman Book 11 page 324-325. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8360&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8360&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=863              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=7046              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=6275              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=6275              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]