ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                      3. Tatiyadevasuttavaṇṇanā *-
     [259] Tatiye upasaṅkamīti "sakko devarājāti kathenti, atthi nu kho
so sakko, yena so diṭṭhapubboti imamatthaṃ dasabalaṃ pucchissāmī"ti upasaṅkami.
Tañca pajānāmīti bahuvacane ekavacanaṃ, te ca dhamme pajānāmīti attho. Sakko
kira anantare attabhāve magadharaṭṭhe acalagāme magho nāma māṇavo ahosi
paṇḍito byatto. Bodhisattacariyā viyassa cariyā 3- ahosi. So tettiṃsa purise
gahetvā kalyāṇamakāsi. Ekadivasaṃ attanova paññāya upaparikkhitvā gāmamajjhe
mahājanassa sannipatitaṭṭhāne kacavaraṃ ubhato 4- apabyūhitvā taṃ ṭhānaṃ ramaṇīyaṃ
@Footnote: 1 cha.Ma. vatapadasuttavaṇṇanā  2 cha.Ma. sakkanāmasuttavaṇṇanā  3 cha.Ma. viya ca tassa cariyā
@4 cha.Ma., i ubhatopassesu      * cha.Ma. mahālisutta...
Akāsi. Puna tatheva maṇḍapaṃ kāresi. Puna gacchante kāle sālaṃ kāresi. Gāmato
ca nikkhamitvā gāvutampi aḍḍhayojanampi tigāvutampi yojanampi vicaritvā tehi
sahāyehi saddhiṃ visamaṃ samaṃ akāsi. Te sabbepi 1- ekacchandā tattha tattha
setuyuttaṭṭhāne setuṃ, maṇḍapasālāpokkharaṇīmālāvaccharopanādīnaṃ 2- yuttaṭṭhānesu
maṇḍapādīni 3- karontā bahupuññamakaṃsu. Magho satta vattapadāni pūretvā kāyassa
bhedā saddhiṃ sahāyehi  tāvatiṃsabhavane nibbatti. Taṃ sabbaṃ bhagavā jānāti. Tenāha
yesañca 4- dhammānaṃ samādinnattā sakko sakkattaṃ ajjhagā, tañca pajānāmāti.
Ayaṃ sakkassa sakkattādhigame saṅkhepakathā, vitthāro pana sumaṅgalavilāsiniyā
dīghanikāyaṭṭhakathāya sakkapañhavaṇṇanāya 5- vutto. Tatiyaṃ.



             The Pali Atthakatha in Roman Book 11 page 330-331. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8530              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8530              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=912              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=7417              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=6612              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=6612              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]