ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        4.  Daḷiddasuttavaṇṇanā
     [260] Catutthe manussadaḷiddoti manussaadhano. Manussakapaṇoti
manussakāruññataṃ patto. Manussavarākoti manussalāmako. Tatrāti tasmiṃ ṭhāne, tasmiṃ
vā atirocane. Ujjhāyantīti avajjhāyanti lāmakato cintenti. Khiyyantīti 6-
pakāsenti. 7- Vipācentīti tattha tattha kathenti vitthārenti. Eso kho mārisāti
ettha ayamanupubbīkathā:- so kira anuppanne buddhe kāsiraṭṭhe bārāṇasirājā
hutvā samussitadhajapaṭākanānālaṅkārehi suṭṭhu alaṅkataṃ nagaraṃ padakkhiṇaṃ akāsi
attano sirisampattiyā samākaḍḍhitanettena janakāyena samullokiyamāno. Tasmiñca
samaye eko paccekabuddho gandhamādanapabbatā āgamma tasmiṃ nagare piṇḍāya
carati santindriyo santamānaso uttamadamathasamannāgato. Mahājanopi rājagataṃ
cittikāraṃ pahāya paccekabuddhameva olokesi. Rājā "idāni maṃ imasmiṃ
janakāye ekopi na olokesi, kiṃ nu kho etan"ti olokento paccekabuddhaṃ
addasa. Sopi paccekabuddho mahallako hoti pacchimavaye ṭhito. Cīvarānapissa
@Footnote: 1 cha.Ma. sabbeva     2 cha.Ma....vaccharopanapadīnaṃ          3 cha.Ma....ropanādīni
@4 cha.Ma. yesaṃ      5 su. vi. 2/344,355/312,325      6 i. khīyantīti
@7 cha.Ma., i, kathenti pakāsenti
Jiṇṇāni, tato tato suttāni gaḷanti. 1- Rañño satasahassādhikāni dve
asaṅkheyyāni pūritapāramiṃ paccekabuddhaṃ disvā cittappasādamattaṃ vā hatthaṃ
pasāretvā vandanamattaṃ vā nāhosi, so rājā "pabbajito maññe esa
ussūyāya maṃ na oloketī"ti kujjhitvā "kvāyaṃ kuṭṭhicīvarāni 2- pāruto"ti
nuṭṭhuhitvā 3- pakkāmi. Tassa kammassa vipākena mahāniraye nibbattitvā
vipākāvasesena manussalokaṃ āgacchanto rājagahe paramakapaṇāya itthiyā kucchimhi
paṭisandhiṃ gaṇhi. Gahitakālato paṭṭhāya sā itthī kañjikamattaṃ udarapūraṃ nālattha.
Tassa kucchigatasseva kaṇṇanāsā vilīnā, saṅkhapalitakuṭṭhī hutvā mātu kucchito
nikkhanto. Mātāpitaro nāma dukkarakārikā honti, tenassa mātā yāva kapālaṃ
gahetvā carituṃ na sakkoti, tāvassa kañjikampi udakampi āharitvā adāsi.
Bhikkhāya carituṃ samatthakāle panassa kapālaṃ hatthe datvā "paññāyissasi sakena
kammenā"ti pakkāmi.
     Athassa tato paṭṭhāya sakalasarīrato maṃsāni chijjitvā chijjitvā patanti,
yūsaṃ paggharati, mahāvedanā vattanti. Yaṃ yaṃ racchaṃ nissāya sayati, sabbarattiṃ
mahāravena ravati. Tassa kāruññaparidevitasaddena sakalavīthiyaṃ manussā sabbarattiṃ
niddaṃ na labhanti. Tassa tato paṭṭhāya sukhasayite pabodhetīti suppabuddhotveva
nāmaṃ udapādi. Athāparena samayena bhagavati rājagahaṃ sampatte nāgarā satthāraṃ
nimantetvā nagaramajjhe mahāmaṇḍapaṃ katvā dānaṃ adaṃsu. Suppabuddhopi kuṭṭhī
gantvā dānamaṇḍapassa avidūre nisīdi. Nāgarā buddhappamukhaṃ saṃghaṃ paṇītena
khādanīyabhojanīyena parivisantā tassāpi yāgubhattaṃ adaṃsu. Tassa paṇītabhojanaṃ
bhuttassa cittaṃ ekaggaṃ ahosi. Satthā bhattakiccāvasāne anumodanaṃ katvā saccāni
dīpesi, suppabuddho nisinnaṭṭhāne nisinnova desanāvasāne 4- desanānusārena
ñāṇaṃ pesetvā sotāpattiphale patiṭṭhito. Satthā uṭṭhāya vihāraṃ gato. Sopi
cumbaṭaṃ 5- āruyha kapālamādāya daṇḍamolambitvā 6- attano vasanaṭṭhānaṃ gacchanto
@Footnote: 1 ṭīkā. avalambanti          2 Sī. kuṭṭhī cīvarāni, i. kuṭṭhī kuṭṭhicīvarāni
@3 Sī.,i. nuṭṭhubhitvā, cha.Ma. niṭṭhubhitvā, khu.u. 25/43/162
@4 cha.Ma.,i. ayaṃ pāṭho na dissati  5 ṭīkā. pādacumbaṭaṃ  6 cha.Ma., i. daṇḍamolubbha
Vibbhantāya gāviyā jīvitā voropetā 1- mattikāpātiṃ bhinditvā suvaṇṇapātiṃ
paṭilabhanto viya dutiyacittavārena devaloke nibbatto attano puññaṃ nissāya
aññe deve atikkamma virocittha, taṃ kāraṇaṃ dassento sakko devānamindo
eso kho mārisātiādimāha.
     Saddhāti maggenāgatā saddhā. Sīlañca yassa kalyāṇanti kalyāṇasīlaṃ
nāma ariyasāvakassa ariyakantasīlaṃ vuccati. Tattha kiñcāpi ariyasāvakassa ekasīlampi
akantaṃ nāma natthi, imasmiṃ panatthe bhavantarepi appahīnaṃ pañcasīlaṃ adhippetaṃ.
                              Catutkaṃ.



             The Pali Atthakatha in Roman Book 11 page 331-333. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8549              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8549              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=916              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=7464              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=6652              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=6652              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]