ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                        5. Saṇamānasuttavaṇṇanā
       [15] Pañcame ṭhite majjhantiketi 4- ṭhitamajjhantike. Sannisinnesūti 5-
yathāphāsukaṭṭhānaṃ upagantvā sannisinnesu visamamānesu. Ṭhitamajjhantikālo nāmesa
sabbasattānaṃ iriyāpathadubbalyakālo. Idha pana pakkhīnaṃyeva vasena dassito.
Saṇatevāti saṇati viya mahāviravaṃ viya muñcati. 6- Saṇamānameva cettha "saṇatevā"ti
vuttaṃ. Tappaṭibhāgaṃ nāmetaṃ. Nidāghasamayasmiñhi ṭhitamajjhantikakāle catuppadagaṇesu
ceva pakkhīgaṇesu ca sannisinnesu vātapūritānaṃ susirarukkhānañceva
chiddaveḷupabbānañca 7- khandhena dhandhaṃ sākhāya sākhaṃ ghaṃsantānaṃ 8- pādapānañca
araññamajjhe mahāsaddo uppajjati. Taṃ sandhāyetaṃ vuttaṃ. Taṃ bhayaṃ paṭibhāti manti taṃ
evarūpe kāle mahāaraññassa saṇamānaṃ mayhaṃ bhayaṃ hutvā upaṭṭhāti. Dandhapaññā kiresā
devatā tasmiṃ khaṇe attano nisajjaphāsukaṃ kathāphāsukaṃ dutiyakaṃ alabhantī evamāha.
Yasmā pana tādise kāle piṇḍapātapaṭikkantassa vivitte araññāyatane kammaṭṭhānaṃ
gahetvā nisinnassa bhikkhuno anappakaṃ sukhaṃ uppajjati, yaṃ sandhāya vuttaṃ:-
              "suññāgāraṃ paviṭṭhassa      santacittassa bhikkhuno
               amānusī ratī hoti         sammā dhammaṃ vipassato"ti 9- ca,
@Footnote: 1 cha.Ma., i. pisaddo na dissati      2 cha.Ma. āsuṇamāno    3 cha.Ma. ovādapaṭikaro
@4 cha.Ma. majjhanhike evamuparipi   5 cha.Ma. sannisīvesūti
@6 cha.Ma. muccati, i. vuccati.  7 cha.Ma., i. chiddaveṇupabbānañca
@8 cha.Ma. saṅghaṭṭayantānaṃ, i. ghaṭṭantānaṃ
@9 khu. dhamMa. 25/373/82 sambahulabhikkhuvatthu
                   "purato pacchato vāpi     aparo ce na vijjati
                    atīva phāsu bhavati         ekassa vasato vane"ti 1- ca.
       Tasmā bhagavā dutiyagāthamāha. Tattha sā rati paṭibhāti manti yā evarūpe kāle
ekekassa 2- nisajjā nāma, sā rati mayhaṃ upaṭṭhātīti attho. Sesaṃ tādisamevāti.
                      Saṇamānasuttavaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 11 page 34-35. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=887              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=887              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=32              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=192              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=169              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=169              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]