ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        10. Paccayasuttavaṇṇanā
    [20] Dasame paṭiccasamuppādañca vo bhikkhave desessāmi paṭiccasamuppanne
ca dhammeti satthā imasmiṃ sutte paccaye ca paccayanibbatte ca sabhāvadhamme
desessāmīti ubhayaṃ ārabhi. Uppādā vā tathāgatānanti tathāgatānaṃ uppādepi,
buddhesu uppannesupi anuppannesupi jātipaccayā jarāmaraṇaṃ, jātiyeva
jarāmaraṇassa paccayo. Ṭhitāva sā dhātūti ṭhitova so paccayasabhāvo, na kadāci
jāti jarāmaraṇassa paccayo na hoti. Dhammaṭṭhitatā dhammaniyāmatāti imehipi
dvīhi paccayameva katheti. Paccayena hi paccayuppannā dhammā tiṭṭhanti, tasmā
paccayova "dhammaṭṭhitatā"ti vuccati. Paccayo dhamme niyameti, tasmā "dhammaniyāmatā"ti
vuccati. Idappaccayatāti imesaṃ jarāmaraṇādīnaṃ paccayā idappaccayā idappaccayāva
idappaccayatā. Tanti taṃ paccayaṃ. Abhisambujjhatīti ñāṇena abhisambujjhati. Abhisametīti
taṃ 1- ñāṇena abhisamāgacchati. Ācikkhatīti katheti. Desetīti desayati. 2- Paññapetīti
jānāpeti. Paṭṭhapetīti ñāṇamukhe ṭhapeti. Vivaratīti vivaritvā dasseti. Vibhajatīti
vibhāgato dasseti. Uttānīkarotīti pākaṭaṃ karoti. Passathāti cāhāti passatha
ativadati. 3- Kinti? jātipaccayā bhikkhave jarāmaraṇantiādi.
    Iti kho bhikkhaveti evaṃ kho bhikkhave. Yā tatrāti yā tesu "jātipaccayā
jarāmaraṇan"tiādīsu. Tathatātiādīni paccayākārasseva vevacanāni. So tehi tehi
paccayehi anūnādhikeheva tassa tassa dhammassa sambhavato tathatāti, sāmaggiṃ upagatesu
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati       2 cha.Ma.,i. dasseti  3 cha.Ma. iti ca vadati
Paccayesu muhuttampi tato nibbattanibbattānaṃ dhammānaṃ 1- asambhavābhāvato
avitathatāti, aññadhammapaccayehi aññadhammānuppattito anaññathatāti, jarāmaraṇādīnaṃ
paccayato vā paccayasamūhato vā idappaccayatāti vutto. Tatrāyaṃ vacanattho:- imesaṃ
paccayā idappaccayā, idappaccayā eva idappaccayatā, idappaccayānaṃ vā
samūho idappaccayatā. Lakkhaṇaṃ panettha saddasatthato veditabbaṃ.
    Aniccanti hutvā abhāvaṭṭhena aniccaṃ. Ettha ca aniccanti na jarāmaraṇaṃ
aniccaṃ, aniccasabhāvānaṃ pana khandhānaṃ jarāmaraṇattā aniccaṃ nāma jātaṃ. Saṅkhatādīsupi
eseva nayo. Ettha ca saṅkhatanti paccayehi samāgantvā kataṃ. Paṭiccasamuppannanti
paccaye nissāya uppannaṃ. Khayadhammanti khayasabhāvaṃ. Vayadhammanti vigacchanakasabhāvaṃ.
Virāgadhammanti virujjhanakasabhāvaṃ. 2- Nirodhadhammanti nirujjhanakasabhāvaṃ. Jātiyāpi
vuttanayeneva aniccatā veditabbā. Janakapaccayānaṃ vā kiccānubhāvalakkhaṇe 3-
diṭṭhattā 4- ekena pariyāyenanettha aniccātiādīni yujjantiyeva. Bhavādayo
aniccādisabhāvā. 5-
    Sammappaññāyāti 6- savipassanāya maggapaññāya. Pubbantanti purimaṃ
atikkantaṃ. 7- Ahosiṃ nu khotiādīsu "ahosiṃ nu kho nanu kho"ti sassatākārañca
adhiccasamuppattiākārañca nissāya atīte attano vijjamānatañca avijjamānatañca
kaṅkhati. Kiṃ kāraṇanti na vattabbaṃ, ummattako viya bālaputhujjano yathā vā tathā vā
pavattati. Kiṃ nu kho ahosinti jātiliṅgupapattiyo nissāya "khattiyo nu kho ahosiṃ
brāhmaṇavessasuddagahaṭṭhapabbajitadevamanussānaṃ aññataro"ti kaṅkhati. Kathaṃ nu khoti
@Footnote: 1 Sī. nibbattanadhammānaṃ, cha.Ma.,i. nibbattānaṃ dhammānaṃ
@2 cha.Ma., i. virajjanakasabhāvaṃ       3 cha.Ma.,i. kiccānubhāvakkhaṇe
@4 Sī.,i. niddiṭṭhattā            5 cha.Ma. aniccādisabhāvāyeva
@6 Sī.,i. paññāyāti             7 cha.Ma. atītanti attho
Saṇṭhānākāraṃ nissāya "dīgho nu kho ahosiṃ rassaodātakaṇhapamāṇikādīnaṃ
aññataro"ti kaṅkhati. Keci pana "issaranimmānādīni nissāya `kena nu kho
kāraṇena ahosin'ti  hetuto 1- kaṅkhatī"ti vadanti. Kiṃ hutvā kiṃ ahosinti
jātiādīni nissāya "khattiyo hutvā nu kho brāhmaṇo ahosiṃ .pe. Devo
hutvā manusso"ti attano paraṃ paraṃ kaṅkhati. Sabbattheva pana addhānanti
kālādhivacanametaṃ. Aparantanti anāgataṃ antaṃ. Bhavissāmi nu kho nanu khoti
sassatākārañca ucchedākārañca nissāya anāgate attano vijjamānatañca
avijjamānatañca kaṅkhati. Sesaṃ panettha 2- vuttanayameva.
    Etarahi vā paccuppannaṃ addhānanti idāni vā paṭisandhimādiṃ katvā
cutipariyantaṃ sabbampi vattamānakālaṃ gahetvā. Ajjhattaṃ kathaṃkathī bhavissatīti attano
khandhesu vicikicchī bhavissati. Ahaṃ nu khosmīti attano atthibhāvaṃ kaṅkhati. Yuttaṃ
panetanti? yuttaṃ ayuttanti kā ettha cintā. Apicettha idaṃ vatthumpi
udāharanti:- cūḷamātāya kira putto muṇḍo, mahāmātāya putto
amuṇḍo, taṃ puttaṃ muṇḍesuṃ, so uṭṭhāya "ahaṃ nu kho cūḷamātāya putto"ti
cintesi. Evaṃ "ahaṃ nu khosmī"ti kaṅkhā hoti. No nu khosmīti attano
natthibhāvaṃ kaṅkhati. Tatrāpi idaṃ vatthu:- eko kira macche gaṇhanto udake
ciraṭṭhānena sītibhūtaṃ attano ūruṃ macchoti cintetvā pahari. Aparo susānapasse
khettaṃ rakkhanto bhīto saṅkuṭito 3- sayi, so paṭibujjhitvā attano jaṇṇukāni
dve yakkhāti cintetvā pahari. Evaṃ no nu khosmīti kaṅkhā hoti. 4-
    Kiṃ nu khosmīti khattiyova samāno attano khattiyabhāvaṃ kaṅkhati. Esa nayo
sesesu. 5- Devo pana samāno devabhāvaṃ ajānanto nāma natthi, sopi pana
@Footnote: 1 Ma. hetuṃ               2 cha.Ma.,i. sesamettha
@3 Sī. saṅkucito           4 cha.Ma.,i. kaṅkhati
@5 cha.Ma., i. sesesupi
"ahaṃ rūpī nu kho arūpī nu kho"tiādinā nayena kaṅkhati. Khattiyādayo kasmā na
jānantīti ce. Apaccakkhā tesaṃ tattha tattha kule uppatti. Gahaṭṭhāpi ca potalakādayo
1- pabbajitasaññino, pabbajitāpi "kuppaṃ nu kho me kamman"tiādinā nayena
gahaṭṭhasaññino, manussāpi ca rājāno viya attano 2- devasaññino honti. Kathaṃ nu
khosmīti vuttanayameva. Kevalaṃ hettha abbhantare jīvo nāma atthīti gahetvā tassa
saṇṭhānākāraṃ nissāya "dīgho nu khosmi rassacaturassachaḷaṃsaaṭṭhaṃsasoḷasaṃsādīnaṃ
añañatarassākāro"ti 3- kaṅkhanto kathaṃ nu khosmīti kaṅkhatīti veditabbo. Sarīrasaṇṭhānaṃ
pana paccuppannaṃ ajānanto nāma natthi. Kuto āgato so kuhiṃ gāmī bhavissatīti
attabhāvassa āgatigatiṭṭhānaṃ kaṅkhanto evaṃ kaṅkhatīti. 4- Ariyasāvakassāti idha
sotāpanno adhippeto, itarepi pana tayo avāritāyevāti. Dasamaṃ.
                         Āhāravaggo dutiyo.
                         ---------------



             The Pali Atthakatha in Roman Book 12 page 46-49. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1017              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1017              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=60              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=590              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=608              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=608              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]