ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                       2. Dutiyadasabalasuttavaṇṇanā
    [22] Dutiyaṃ bhagavatā attano ajjhāsayavasena vuttaṃ. Tattha dasabalasamannāgatoti
dasahi balehi samannāgato. Balañca nāmetaṃ duvidhaṃ kāyabalañca
@Footnote: 1 Sī. potalikādayo, cha.Ma. potthalikādayo    2 cha.Ma. attani
@3 cha.Ma., i. aññatarappakāro             4 cha.Ma., i. kaṅkhati
Ñāṇabalañca. Tesu tathāgatassa kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttañhetaṃ
porāṇehi:-
           "kāḷāvakañca gaṅgeyyaṃ   paṇḍaraṃ tambapiṅgalaṃ
            gandhaṃ maṅgalahemañca     uposathaṃ chaddantime dasā"ti 1-
imāni dasa hatthikulāni. Tattha kāḷāvakanti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ
purisānaṃ kāyabalaṃ, taṃ ekassa kāḷāvakassa hatthino balaṃ. 2- Yaṃ dasannaṃ
kāḷāvakānaṃ balaṃ, taṃ ekassa gaṅgeyyassa. Yaṃ dasannaṃ gaṅgeyyānaṃ, taṃ ekassa
paṇḍarassa. Yaṃ dasannaṃ paṇḍarānaṃ, taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ,
taṃ ekassa piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ, taṃ ekassa gandhahatthino. Yaṃ
dasannaṃ gandhahatthīnaṃ, taṃ ekassa maṅgalassa. Yaṃ dasannaṃ maṅgalānaṃ, taṃ ekassa
hemavatassa. Yaṃ dasannaṃ hemavatānaṃ, taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ,
taṃ ekassa chaddantassa. Yaṃ dasannaṃ chaddantānaṃ, taṃ ekassa tathāgatassa.
Nārāyanasaṅkhātaṃ balantipi 3- idameva vuccati. Tadetaṃ pakatihatthigaṇanāya hatthīnaṃ 4-
koṭisahassānaṃ, purisagaṇanāya pana dasannaṃ purisakoṭisahassānaṃ balaṃ hoti. Idaṃ
tāva tathāgatassa kāyabalaṃ. "dasabalasamannāgato"ti ettha pana etaṃ saṅgahaṃ na
gacchati. Etaṃ hi bāhirakaṃ lāmakaṃ tiracchānagatānaṃ sīhādīnampi hoti. Etaṃ hi nissāya
dukkhapariññā vā samudayappahānaṃ vā maggabhāvanā vā phalasacchikiriyā vā natthi.
Aññaṃ pana dasasu ṭhānesu akampanaṭṭhena upatthambhanaṭṭhena ca dasavidhaṃ
ñāṇabalannāma atthi, taṃ sandhāya vuttaṃ "dasabalasamannāgato"ti.
    Katamaṃ pana tanti? ṭhānāṭṭhānādīnaṃ yathābhūtaṃ jānanaṃ. Seyyathīdaṃ? ṭhānañca
Ṭhānato aṭṭhānañca aṭṭhānato jānanaṃ ekaṃ, atītānāgatapaccuppannānaṃ
@Footnote: 1 pa.sū. 1/148/346, sammo. vi. 515, mano:pū. 3/21/325
@2 cha.Ma., i. ayaṃ pāṭho na dissati    3 cha.Ma. nārāyanasaṅghātabalantipi
@4 Ma. pakatihatthīnaṃ                 5 cha.Ma.,i. aṭṭhānaṃ aṭṭhānato
Kammasamādānānaṃ ṭhānaso hetuso yathābhūtaṃ vipākajānanaṃ ekaṃ, sabbatthagāminīpaṭipadājānanaṃ
ekaṃ, anekadhātunānādhātulokajānanaṃ ekaṃ, sattānaṃ 1- nānādhikamuttijānanaṃ
ekaṃ, tesaṃyeva indriyaparopariyattijānanaṃ ekaṃ, jhānavimokkhasamādhisamāpattīnaṃ
saṅkilesavodānavuṭṭhānajānanaṃ ekaṃ, tesaṃyeva 2- pubbenivāsajānanaṃ ekaṃ, sattānaṃ
cutūpapātajānanaṃ ekaṃ, āsavakkhayajānanaṃ ekaṃ. 3- Abhidhamme pana:-
               "idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato
            yathābhūtaṃ pajānāti. Yampi tathāgato ṭhānañca ṭhānato aṭṭhānañca
            aṭṭhānato yathābhūtaṃ pajānāti. Idampi tathāgatassa tathāgatabalaṃ
            hoti, yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti,
            parisāsu sīhanādaṃ nadati, brahmacakkaṃ pavattetī"ti 4-
ādinā nayena vitthārato āgato. 5- Atthavaṇṇanāpi nesaṃ vibhaṅgaṭṭhakathāya 6- ceva
papañcasūdaniyā ca majjhimaṭṭhakathāyaṃ 7- sabbākārato vuttā. Sā tattha vuttanayeneva
gahetabbā.
    Catūhi ca vesārajjehīti ettha sārajjapaṭipakkhaṃ vesārajjaṃ, catūsu ṭhānesu
vesārajjabhāvaṃ paccavekkhantassa uppannasomanassamayañāṇassetaṃ nāmaṃ. Katamesu
catūsu? "sammāsambuddhassa te paṭijānato ime dhammā anabhisambuddhā"tiādīsu
codanāvatthūsu. Tatrāyaṃ pāli:-
              "cattārimāni bhikkhave tathāgatassa vesārajjāni .pe.
          Katamāni cattāri? `sammāsambuddhassa te paṭijānato ime dhammā
          Anabhisambuddhā'ti tatra vata maṃ samaṇo vā brāhmaṇo vā devo
@Footnote: 1 cha.Ma., i. parasattānaṃ parapuggalānaṃ
@2 cha.Ma., i. ayaṃ pāṭho na dissati   3 cha.Ma., i. ekanti
@4 abhi.vi. 35/760/384   5 cha.Ma. āgatāneva
@6 sammo. vi. 514 (syā)   7 pa. sū 1/148/346
             Vā māro vā brahmā vā koci vā lokasmiṃ saha dhammena
             paṭicodissatīti 1- nimittametaṃpi 2- bhikkhave na samanupassāmi. Etamahaṃ
             bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto
             vesārajjappatto viharāmi. `khīṇāsavassa Te paṭijānato ime
             āsavā aparikkhīṇā'ti tatra vata maṃ .pe. `ye Kho pana te
             antarāyikā dhammā vuttā, te paṭisevato nālaṃ antarāyāyā'ti
             tatra vata maṃ .pe.  `yassa kho pana te atthāya dhammo
             desito, so na niyyāti takkarassa sammā dukkhakkhayāyā'ti tatra
             vata maṃ samaṇo vā brāhmaṇo vā .pe. Vesārajjappatto
             viharāmī"ti. 3-
Āsabhaṇṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. Āsabhā vā pubbabuddhā,
tesaṃ ṭhānanti attho apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho,
vajasatajeṭṭhako vā usabho, vajasahassajeṭṭhako vasabho, sabbagavaseṭṭho sabbaparissayasaho
seto pāsādiko mahābhāravaho asanisatasaddehipissa 4- asampakampiyo
nisabho, so idha usabhoti adhippeto. Idaṃ 5- hi tassa pariyāyavacanaṃ. Usabhassa
idanti āsabhaṃ. Ṭhānanti catūhi pādehi paṭhaviṃ uppīḷetvā avaṭṭhānaṃ. 6- Idha 7-
pana āsabhaṃ viyāti āsabhaṃ. Yatheva hi nisabhasaṅkhāto usabho usabhabalena samannāgato
catūhi pādehi paṭhaviṃ uppīḷetvā acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasahi
tathāgatabalehi samannāgato catūhi vesārajjapādehi aṭṭhaparisapaṭhaviṃ uppīḷetvā
@Footnote: 1 cha.Ma.,i. paṭicodessatīti.
@2 cha.Ma., i. apisaddo na dissati   3 aṅ. catukka. 21/8/10
@4 cha.Ma., i. assāti pāṭho na dissati   5 cha.Ma.,i. idampi
@6 acalaṭṭhānaṃ pa. sū. 1/148/347  7 cha.Ma.,i. idaṃ
Sadevake loke kenaci paccatthikena paccāmittena akampiyo acalaṭṭhānena tiṭṭhati.
Evaṃ tiṭṭhamāno ca taṃ āsabhaṇṭhānaṃ paṭinājāti upagacchati na paccakkhāti, attani
āropeti. Tena vuttaṃ "āsabhaṇṭhānaṃ paṭijānātī"ti.
    Parisāsūti "aṭṭha kho imā sāriputta parisā. Katamā aṭṭha? khattiyaparisā
Brāhmaṇaparisā gahapatiparisā samaṇaparisā cātummahārājikaparisā tāvatiṃsaparisā
māraparisā brahma parisā"ti 1- imāsu aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ
abhītanādaṃ nadati, sīhanādasadisaṃ vā nādaṃ nadati. Ayamattho sīhanādasuttena
dīpetabbo. Yathā vā sīho sahanato ceva hananato ca sīhoti vuccati, evaṃ
tathāgato lokadhammānaṃ sahanato parappavādānañca hananatopi 2- sīhoti vuccati. Evaṃ
vuttassa sīhassa nādaṃ sīhanādaṃ. Tattha yathā sīho sīhabalena samannāgato
sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīho 3- tathāgatabalehi
samannāgato aṭṭhasu parisāsu visārado vigatalomahaṃso "iti rūpan"tiādinā nayena
nānāvidhaṃ vilāsadhammadesanaṃ vilāsasampannaṃ 4- sīhanādaṃ nadati. Tena vuttaṃ "parisāsu
sīhanādaṃ nadatī"ti.
    Brahmacakkaṃ pavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ, visuddhassa
dhammacakkassetaṃ adhivacanaṃ. Taṃ pana dhammacakkaṃ duvidhaṃ hoti paṭivedhañāṇañca desanāñāṇañca.
Tattha paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ
ariyaphalāvahaṃ desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ.
@Footnote: 1 Ma.mū. 12/151/112
@2 cha.Ma., i. hananato   3 cha.Ma., i. tathāgatasihopi
@4 cha.Ma., i. nānāvidhadesanāvilāsasampannaṃ
Taṃ hi abhinikkhamanato paṭṭhāya yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ
nāma. Tusitabhavanato paṭṭhāya 1- yāva mahābodhipallaṅke arahattamaggā
uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Dīpaṅkarato vā paṭṭhāya yāva
arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Desanāñāṇaṃ 2- pavattamānaṃ
pavattanti duvidhaṃ. Taṃ hi yāva aññākoṇḍaññassa 3- sotāpattimaggā pavattamānaṃ,
phalakkhaṇe pavattaṃ nāma. Tesu paṭivedhañāṇaṃ lokuttaraṃ, desanāñāṇaṃ lokiyaṃ.
Ubhayampi panetaṃ aññehi asādhāraṇaṃ buddhānaṃyeva orasañāṇaṃ.
    Imāni yaṃ iminā ñāṇena samannāgato sīhanādaṃ nadati, taṃ dassetuṃ iti
rūpantiādimāha. Tattha iti rūpanti idaṃ rūpaṃ ettakaṃ rūpaṃ, ito uddhaṃ rūpaṃ
natthīti ruppanasabhāvañceva bhūtupādāyabhedañca ādiṃ katvā lakkhaṇarasapaccupaṭṭhāna-
padaṭṭhānavasena anavasesarūpapariggaho vutto. Iti rūpassa samudayoti iminā evaṃ
pariggahitassa 5- rūpassa samudayo vutto. Tattha itīti evaṃ samudayo hotīti attho.
Tassa vitthāro "avijjāsamudayā rūpasamudayo, taṇhāsamudayā, kammasamudayā, 4-
āhārasamudayā rūpasamudayoti nibbattilakkhaṇaṃ passantopi rūpakkhandhassa udayaṃ
passatī"ti 5- evaṃ veditabbo. Aṭṭhaṅgamepi "avijjānirodhā rūpanirodho .pe.
Vipariṇāmalakkhaṇaṃ passantopi rūpakkhandhassa nirodhaṃ passatī"ti ayaṃ vitthāro.
    Iti vedanātiādīsupi ayaṃ vedanā ettakā vedanā, ito uddhaṃ
vedanā natthi, ayaṃ saññā, ime saṅkhārā, idaṃ viññāṇaṃ ettakaṃ viññāṇaṃ,
@Footnote: 1 cha.Ma., i. vā
@2 cha.Ma., i. desanāñāṇampi  3 cha.Ma. aññāsikoṇḍaññassa
@4 Sī., Ma. kammasamudayo   5 khu.paṭi. 31/106/79 (syā)
Ito uddhaṃ viññāṇaṃ natthīti vedayitasañjānanaabhisaṅkharaṇavijānanasabhāvañceva
sukhādirūpasaññādipasādacakkhuviññāṇādibhedañca 1- ādiṃ katvā lakkhaṇarasapaccupaṭṭhāna-
padaṭṭhānavasena anavasesavedanāsaññāsaṅkhāraviññāṇapariggaho vutto. Iti
vedanāya samudayotiādīhi pana evaṃ pariggahitānaṃ vedanāsaññāsaṅkhāraviññāṇānaṃ
samudayo vutto. Tatrāpi itīti evaṃ samudayo hotīti attho. Tesampi vitthāro
"avijjāsamudayā vedanāsamudayo"ti 2- rūpe vuttanayeneva veditabbo. Ayaṃ pana
viseso:- tīsu khandhesu "āhārasamudayā"ti avatvā "phassasamudayā"ti vattabbaṃ,
viññāṇakkhandhe "nāmarūpasamudayā"ti, aṭṭhaṅgamapadampi tesaṃyeva vasena yojetabbaṃ.
Ayamettha saṅkhepo, vitthārato pana udayabbayavinicchayo sabbākāraparipūro
visuddhimagge vutto.
    Imasmiṃ sati idaṃ hotīti ayampi aparo sīhanādo. Tassattho:-
imasmiṃ avijjādike paccaye sati idaṃ saṅkhārādikaṃ phalaṃ hoti. Imassuppādā
idaṃ uppajjatīti imassa avijjādikassa paccayassa uppādā idaṃ saṅkhārādikaṃ
phalaṃ uppajjati. Imasmiṃ asati idaṃ na hotīti imasmiṃ avijjādike paccaye
asati idaṃ saṅkhārādikaṃ phalaṃ na hoti. Imassa nirodhā idaṃ nirujjhatīti imassa
avijjādikassa paccayassa nirodhā idaṃ saṅkhārādikaṃ phalaṃ nirujjhati. Idāni yathā
taṃ hoti ceva nirujjhati ca, taṃ vitthārato desento yadidaṃ avijjāpaccayā
saṅkhārātiādimāha.
@Footnote: 1 cha.Ma., i. sukhādirūpasaññādiphassādicakkhuviññāṇādibhedañca
@2 khu. paṭi. 13/108/80 (syā)    3 cha.Ma. dassetuṃ
    Evaṃ svākkhātoti evaṃ pañcakkhandhavibhajanādivasena suṭṭhu akkhāto
sukathito. Dhammoti pañcakkhandhapaccayākāradhammo. Uttānoti anikujjito. Vivaṭoti
vivaritvā ṭhapito. Pakāsitoti dīpito jotito. Chinnapilotikoti pilotikā vuccati
chinnaṃ bhinnaṃ tattha tattha sibbitagaṇṭhikaṃ jiṇṇavatthaṃ, taṃ yassa natthi. Aṭṭhahatthaṃ vā
navahatthaṃ vā ahatasāṭakaṃ nivattho, so chinnapilotiko nāma. Ayampi dhammo tādiso. Na
hettha kohaññādivasena chinnabhinnasibbitagaṇṭhitabhāvo atthi. Apica khuddakasāṭakopi
pilotikā vuccati, sā yassa natthi, aṭṭhanavahattho mahāpaṭo atthi, sopi
chinnapilotiko, apagatapilotikoti attho. Tādiso ayaṃ dhammo. Yathā hi
catuhatthaṃ sāṭakaṃ labhitvā 1- pariggahaṇaṃ karonto puriso ito cito ca añchanto
kilamati, evaṃ bāhirakasamaye pabbajitā attano parittakadhammaṃ "evaṃ sati evaṃ
bhavissatī"ti pakappetvā pakappetvā vaḍḍhentā kilamanti. Yathā pana
aṭṭhahatthanavahatthena sāṭakena pariggahaṇaṃ karonto yathāruciṃ 2- pārupati na
kilamati, natthi tattha añchitvā vaḍḍhanakiccaṃ, evaṃ imasmimpi dhamme pakappetvā
pakappetvā vibhajanakiccaṃ natthi, tehi tehi kāraṇehi mayāva ayaṃ dhammo
suvibhatto suvitthāritoti idampi sandhāya "../../bdpicture/chinnapilotiko"ti āha. Apica kacavaropi
pilotikā 3- vuccati, imasmiṃ ca sāsane samaṇakacavaraṃ nāma patiṭṭhātuṃ na labhati.
Tenevāha:-
             "kāraṇḍavaṃ niddhamatha          kasambuṃ avakassatha 4-
              tato palāpe 5- vāhetha    assamaṇe samaṇamānine.
@Footnote: 1 Ma. gahetvā
@3 cha.Ma.,i. pilotikāti              2 cha.Ma. yathāruci
@4 Sī. kasambuñcāpakassatha, cha.Ma. apakassatha   5 ka. kalāpe
              Niddhamitvāna pāpicche     pāpaācāragocare
              suddhā suddhehi saṃvāsaṃ     kappayavho patissatā
              tato samaggā nipakā      dukkhassantaṃ karissathā"ti. 1-
    Iti samaṇakacavarassa chinnattāpi ayaṃ dhammo chinnapilotiko nāma hoti.
    Alamevāti yuttameva. Saddhāpabbajitenāti saddhāya pabbajitena. Kulaputtenāti
dve kulaputtā ācārakulaputto jātikulaputto ca. Tattha yo yato kutoci kulā
pabbajitvā sīlādayo pañca dhammakkhandhe pūreti, ayaṃ ācārakulaputto  nāma.
Yo pana yasakulaputtādayo viya jātisampannakulā pabbajito, ayaṃ jātikulaputto
nāma. Tesu idha ācārakulaputto adhippeto. Sace pana jātikulaputto  ācāravā
hoti, ayaṃ uttamoyeva. Evarūpena kulaputtena. Viriyaṃ ārabhitunti caturaṅgasamannāgataṃ
viriyaṃ kātuṃ. Idāni 2- caturaṅgaṃ dassento kāmaṃ taco cātiādimāha. Ettha hi taco
ekaṃ aṅgaṃ, nhāru ekaṃ, aṭṭhi ekaṃ, maṃsalohitaṃ ekanti. Idañca pana
caturaṅgasamannāgataṃ viriyaṃ adhiṭṭhahantena navasu ṭhānesu samodhātabbaṃ 3- purebhatte
pacchābhatte purimayāme majjhimayāme pacchimayāme gamane ṭhāne nisajjāya sayaneti.
    Dukkhaṃ bhikkhave kusīto viharatīti imasmiṃ sāsane yo kusīto puggalo, so dukkhaṃ
viharati. Bāhirasamaye pana yo kusīto, so sukhaṃ viharati. Vokiṇṇoti missībhūto.
Sadatthanti sobhaṇaṃ vā atthaṃ sakaṃ vā atthaṃ, ubhayenāpi arahattameva adhippetaṃ.
Parihāpetīti hāpeti na pāpuṇāti. Kusītapuggalassa hi cha dvārāni aguttāni 4-
honti, tīṇi kammāni aparisuddhāni, ājīvaṭṭhamakaṃ sīlaṃ apariyodātaṃ, bhinnājīvo
kulupako hoti. So sabrahmacārīnaṃ akkhimhi patitarajaṃ viya upaghātakaro hutvā
@Footnote: 1 aṅ.aṭṭhaka. 23/100/173 (syā)     2 cha.Ma., i. idānissa
@3 cha.Ma., i. samādhātabbaṃ             4 Sī. aguttāni arakkhitāni
Dukkhaṃ viharati, pīṭhamaddano 1- ceva hoti laṇḍasādano 2- ca, satthu ajjhāsayaṃ gahetuṃ
na sakkoti, dullabhaṃ khaṇaṃ virādheti, tena bhutto raṭṭhapiṇḍopi na mahapphalo
hoti.
    Āraddhaviriyo ca kho bhikkhaveti āraddhaviriyo puggalo imasmiṃyeva sāsane
sukhaṃ viharati. Bāhirasamaye pana yo āraddhaviriyo viharati, 3- so dukkhaṃ viharati.
Pavivittoti vivitto viyutto hutvā. Sadatthaṃ paripūretīti arahattaṃ pāpuṇāti.
Āraddhaviriyassa hi cha dvārāni suguttāni honti, tīṇi kammāni parisuddhāni,
ājīvaṭṭhamakaṃ sīlaṃ pariyodātaṃ, sabrahmacārīnaṃ vā akkhīsu sītalañjanaṃ 4- viya
dhātuggatacandanaṃ viya ca manāpo hutvā sukhaṃ viharati, satthu ajjhāsayaṃ gahetuṃ
sakkoti. Satthā hi:-
            "ciraṃ jīva mahāvīra kappaṃ tiṭṭha mahāmunī"ti 5-
evaṃ gotamiyā vandito "na kho gotami tathāgatā evaṃ vanditabbā"ti
paṭikkhipitvā tāya yācito vanditabbākāraṃ ācikkhanto evamāha:-
            "āraddhaviriye pahitatte    niccaṃ daḷhaparakkame
             samagge sāvake passa     esā buddhāna vandanā"ti. 5-
    Evaṃ āraddhaviriyo satthu ajjhāsayaṃ gahetuṃ sakkoti, dullabhaṃ khaṇaṃ na
virādheti. Tassa hi buddhuppādo dhammadesanā saṃghasupaṭipatti ca saphalā hoti
saudrayā, raṭṭhapiṇḍopi tena bhutto mahapphalo hoti.
    Hīnena aggassāti hīnāya saddhāya hītena viriyena hīnāya satiyā hīnena
samādhinā hīnāya paññāya aggasaṅkhātassa arahattassa patti nāma na hoti.
@Footnote: 1 Sī. sivamaddano  2 Sī.,i. leḍḍupātano, cha.Ma. laṇḍapūrako
@3 cha.Ma.,i. ayaṃ pāṭho na dissati   4 Sī. bāhugatasandanaṃ viya, cha.Ma.,i. akkhamhi
@susītalañjanaṃ   5 pāli. etaṃ buddhāna vandanaṃ, khu. apa. 33/157/288 (syā)
Aggena ca khoti aggehi saddhādīhi aggassa arahattassa patti hoti.
Maṇḍapeyyanti pasannaṭṭhena maṇḍaṃ, pātabbaṭṭhena peyyaṃ. Yaṃ hi pivitvā
antaravīthiyaṃ patito visaññī attano sāṭakādīnampi assāmiko hoti, taṃ pasannampi
na pātabbaṃ, mayhaṃ pana sāsanaṃ evaṃ pasannañca pātabbañcāti dassento
"maṇḍapeyyan"ti āha.
    Tattha tividho maṇḍo desanāmaṇḍo paṭiggahamaṇḍo brahmacariyamaṇḍoti.
Katamo desanāmaṇḍo? catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññāpanā paṭṭhapanā
Vivaraṇā vibhajanā uttānīkammaṃ, catunnaṃ satipaṭṭhānānaṃ .pe. Ariyassa aṭṭhaṅgikassa
maggassa ācikkhanā .pe. Uttānīkammaṃ, ayaṃ desanāmaṇḍo. Katamo
paṭiggahamaṇḍo? bhikkhubhikkhuniyo upāsakaupāsikāyo devā manussā ye vā
panaññepi keci viññātāro, ayaṃ paṭiggahamaṇḍo. Katamo brahmacariyamaṇḍo?
ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ? sammādiṭṭhi .pe. Sammāsamādhi,
ayaṃ brahmacariyamaṇḍo. Apica adhimokkhamaṇḍo saddhindriyaṃ, assaddhiyaṃ kasaṭo,
assaddhiyaṃ kasaṭaṃ chaḍḍetvā saddhindriyassa adhimokkhamaṇḍaṃ pivatīti maṇḍapeyyanti-
ādināpi 1- nayenettha attho veditabbo. Satthā sammukhībhūtoti idamettha
kāraṇavacanaṃ. Yasmā satthā sammukhībhūto, tasmā viriyapayogaṃ 2- katvā pivatha
taṃ maṇḍaṃ. Bāhirakaṃ  hi bhesajjamaṇḍampi vejjassa asammukhā pivantānaṃ pamāṇaṃ vā
uggamanaṃ vā niggamanaṃ vā na jānāmāti āsaṅkā hoti, vejjasammukhā pana "vejjo
jānissatī"ti nirāsaṅkā pivanti, evameva amhākaṃ dhammassāmī satthā sammukhībhūtoti
viriyaṃ katvā pivathāti maṇḍapānepi nesaṃ niyojento tasmātiha bhikkhavetiādimāha.
Tattha saphalāti sānisaṃsā. Saudrayāti savaḍḍhi. Tattha attatthanti attano
@Footnote: 1 khu.paṭi. 31/531/425 (syā)      2 cha.Ma.,i. viriyasampayogaṃ
Atthabhūtaṃ. Arahattaṃ. Appamādena sampādetunti appamādena sabbakiccāni kātuṃ.
Paratthanti paccayadāyakānaṃ mahapphalānisaṃsaṃ. Sesaṃ sabbattha uttānamevāti. Dutiyaṃ.



             The Pali Atthakatha in Roman Book 12 page 49-60. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1099              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1099              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=65              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=662              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=681              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=681              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]