ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        4. Kaḷārakhattiyavaṇṇanā
                          1. Bhūtasuttavaṇṇanā
    [31] Kaḷārakhattiyavaggassa paṭhame ajitapañheti ajitamāṇavena pucchitapañhe.
Saṅkhātadhammāseti saṅkhātadhammā vuccanti ñātadhammā tulitadhammā tīritadhammā.
Sekkhāti satta sekkhā. Puthūti teyeva satta jane sandhāya puthūti vuttaṃ. Idhāti
imasmiṃ sāsane. Nipakoti nepakkaṃ vuccati paññā, tāya samannāgato 1- nipako,
tvaṃ paṇḍito pabrūhīti yācati. Iriyanti vuttiṃ ācāraṃ gocaraṃ vihāraṃ paṭipattiṃ.
Mārisāti bhagavantaṃ ālapati. Sekkhānañca saṅkhātadhammānañca khīṇāsavānañca
paṭipattiṃ mayā pucchito paṇḍita mārisa mayhaṃ kathehīti  ayamettha
saṅkhepattho.
    Tuṇhī ahosīti kasmā yāvatatiyaṃ puṭṭho tuṇhī ahosi, kiṃ pañhe kaṅkhati,
udāhu ajjhāsayeti. Ajjhāsaye kaṅkhati, no pañhe. Evaṃ kirassa ahosi
"satthā maṃ sekkhāsekkhānaṃ āgamanīyapaṭipadaṃ kathāpetukāmo, sā ca khandhavasena
dhātuvasena āyatanavasena paccayākāravasenāti bahūhi kāraṇehi sakkā kathetuṃ,
kathaṃ kathento nu kho satthu ajjhāsayaṃ gahetvā kathetuṃ sakkhissāmī"ti. Atha satthā
cintesi "ṭhapetvā maṃ añño pattaṃ ādāya caranto sāvako nāma paññāya
sāriputtasamo natthi, ayampi mayā pañhaṃ puṭṭho yāvatatiyaṃ tuṇhī eva, pañhe
nu kho kaṅkhati, udāhu ajjhāsaye"ti. Atha "ajjhāsaye"ti ñatvā pañhakathanatthāya
nayaṃ dadamāno bhūtamidanti sāriputta passasīti āha.
    Tattha bhūtanti jātaṃ nibbattaṃ, khandhapañcakassetaṃ nāmaṃ. Iti satthā
"pañcakkhandhavasena sāriputta imaṃ pañhaṃ kathehī"ti therassa nayaṃ deti. Saha
nayadānena pana therassa tīre ṭhitapurisassa vivaṭo ekaṅgaṇo mahāsamuddo viya
nayasatena nayasahassena pañhabyākaraṇaṃ upaṭṭhāsi. Atha naṃ byākaronto
bhūtamidanti bhantetiādimāha. Tattha bhūtamidanti idaṃ nibbattaṃ khandhapañcakaṃ.
Sammappaññāya passatīti 2- saha vipassanāya maggapaññāya sammā passati. Paṭipanno
@Footnote: 1 Ma. samannāgataṃ tathāgataṃ, cha.,i. samannāgatattā   2 i. passato
Hotīti sīlato paṭṭhāya yāva arahattamaggā nibbidādīnaṃ atthāya paṭipanno hoti.
Tadāhārasambhavanti idaṃ kasmā ārabhi? etaṃ khandhapañcakaṃ āhāraṃ paṭicca
Ṭhitaṃ, tasmā taṃ āhārasabhāvaṃ nāmaṃ katvā dassetuṃ idaṃ ārabhi. Iti imināpi
pariyāyena sekkhapaṭipadā kathitā hoti. Tadāhāranirodhāti tesaṃ āhārānaṃ nirodhena.
Idaṃ kasmā ārabhi? taṃ hi khandhapañcakaṃ āhāranirodhā nirujjhati, tasmā taṃ
Āhāranirodhasabhāvaṃ nāma katvā dassetuṃ idaṃ ārabhi. Iti imināpi pariyāyena
sekkhasseva paṭipadā kathitā. Nibbidātiādīni sabbāni kāraṇavacanānīti veditabbāni.
Anupādā vimuttoti catūhi upādānehi kañci dhammaṃ agahetvā vimutto. Sādhu
sādhūti iminā therassa byākaraṇaṃ sampahaṃsetvā sayampi tatheva byākaronto puna
"bhūtamidan"tiādimāha. Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 12 page 68-70. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1525              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1525              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=98              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=1179              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=1143              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=1143              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]