ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                            6. Dukkhavagga
                        1. Parivīmaṃsanasuttavaṇṇanā
    [51] Dukkhavaggassa paṭhame parivīmaṃsamānoti upaparikkhamāno. Jarāmaraṇanti
kasmā jarāmaraṇaṃ ekameva "anekavidhaṃ nānappakārakan"ti vatvā gahitanti ce?
tasmiṃ gahite sabbadukkhassa gahitattā. Yathā hi cūḷāya gahite purise so
puriso gahitova hoti, evaṃ jarāmaraṇe gahite sabbaṃ dukkhaṃ gahitameva hoti.
Tasmā "yaṃ kho idaṃ anekavidhaṃ nānappakārakaṃ dukkhaṃ loke uppajjatī"ti
nhātvā 2- ṭhitaṃ purisaṃ viya sabbaṃ dukkhaṃ dassetvā taṃ cūḷāya gaṇhanto viya
jarāmaraṇaṃ gaṇhi.
    Jarāmaraṇanirodhasāruppagāminīti jarāmaraṇanirodhassa sāruppabhāvena
nikkilesatāya parisuddhatāya sadisāva hutvā gāminīti attho. Tathā paṭipanno ca hotīti
@Footnote: 1 cha.Ma.,i.........dassanaṃ       2 Ma. vatvā, cha. nhatvā

--------------------------------------------------------------------------------------------- page88.

Yathā taṃ paṭipannoti vuccati, evaṃ paṭipanno hoti. Anudhammacārīti nibbānadhammaṃ anugataṃ paṭipattidhammaṃ carati, pūretīti attho. Dukkhakkhayāya paṭipannoti sīlaṃ ādiṃ katvā jarāmaraṇadukkhassa nirodhatthāya paṭipanno. Saṅkhāranirodhāyāti saṅkhāradukkhassa nirodhatthāya. Ettāvatā yāva arahattā 1- desanā kathitā. Idāni arahattaphalapaccavekkhaṇaṃ satatavihārañca dassetvā desanā nivattetabbā siyā, tathā akatvā avijjāgatoti idaṃ kasmā gaṇhatīti? khīṇāsavassa samatikkantavaṭṭadukkhadassanatthaṃ. Apica puna vaṭṭaṃ ārabhitvā vivaṭṭe kathiyamāne bujjhanakasatto cettha atthi, tassa ajjhāsayavasenāpi idaṃ gaṇhatīti veditabbo. Tattha avijjāgatoti avijjāya gato upagato samannāgato. Purisapuggaloti purisoyeva puggalo. Ubhayenāpi sammatikathaṃ katheti. Buddhānaṃ hi sammatikathā paramatthakathāti dve kathā honti. Tattha "satto naro puriso puggalo tisso nāgo"ti evaṃ pavattā sammatikathā nāma. "khandhā dhātuyo āyatanānī"ti evaṃ pavattā paramatthakathā nāma. Paramatthakathaṃ kathentāpi sammatiṃ amuñcitvāva kathenti. Te sammatiṃ 5- kathentāpi paramatthaṃ kathentāpi saccameva kathenti. Teneva vuttaṃ:- duve saccāni akkhāsi sambuddho vadataṃ varo sammatiṃ paramatthañca tatiyaṃ nūpalabbhati. Saṅketavacanaṃ saccaṃ lokasammatikāraṇā 2- paramatthavacanaṃ saccaṃ dhammānaṃ *- bhūtalakkhaṇan"ti. 3- @Footnote: 1 Sī. arahattaṃ 2 cha.Ma....kāraṇaṃ @* Sī. bhūtalakkhaṇāti 3 pa.sū. 1/57/150

--------------------------------------------------------------------------------------------- page89.

Puññañce saṅkhāranti terasacetanābhedaṃ puññābhisaṅkhāraṃ. Abhisaṅkharotīti karoti. 1- Puññūpagaṃ hoti viññāṇanti kammaviññāṇaṃ kammapuññena upagataṃ sampayuttaṃ hoti, vipākaviññāṇampi vipākapuññena. Apuññañce saṅkhāranti dvādasacetanābhedaṃ apuññābhisaṅkhāraṃ. 2- Āneñjañce saṅkhāranti catucetanābhedaṃ āneñjābhisaṅkhāraṃ. Āneñjūpagaṃ hoti viññāṇanti kammāneñjena kammaviññāṇaṃ, vipākāneñjena vipākaviññāṇaṃ upagataṃ hoti. Ettha ca tividhassa kammābhisaṅkhārassa gahitattā dvādasapadiko paccayākāro gahitova hoti. Ettāvatā vaṭṭaṃ dassitaṃ. Idāni vivaṭṭaṃ dassento yato kho bhikkhavetiādimāha. Tattha avijjāti catūsu saccesu aññāṇaṃ. Vijjāti arahattamaggañāṇaṃ. Ettha ca 3- paṭhamameva avijjāya pahīnāya vijjā uppajjatīti. 4- Yathā pana caturaṅgepi tame rattiṃ padīpujjalanena andhakāro pahiyyati, evaṃ vijjuppādā avijjāya pahānaṃ veditabbaṃ. Na kiñci loke upādiyatīti loke kiñci dhammaṃ na gaṇhāti na parāmasati. Anupādiyaṃ na paritassatīti anupādiyanto aggaṇhanto neva taṇhāparitassanāya. Bhayaparitassanāya paritassati, na taṇhāyati 5- na bhāyatīti attho. Paccattaṃyevāti sayameva attanāva parinibbāyati, na aññassa ānubhāvena. So sukhañce vedananti idaṃ kasmā ārabhi? khīṇāsavassa paccavekkhaṇaṃ 6- Dassetvā satatavihāraṃ dassetuṃ ārabhi. Anajjhositāti taṇhāya gilitvā pariniṭṭhapetvā aggahitā. Atha dukkhavedanā kasmā vuttā, kinātampi abhinandanto atthīti? āma atthi. Sukhaṃ abhinandantoyeva hi dukkhaṃ abhinandati nāma dukkhaṃ patvā @Footnote: 1 Sī.,i. pakaroti 2 cha.Ma.,i. apuññābhisaṅkhāraṃ abhisaṅkharoti @3 Sī.,i. ettha ca pana 4 cha.Ma.,i. uppajjati @5 ka. na taṇhiyati. 6 cha.Ma.,i. paccavekkhaṇañāṇaṃ

--------------------------------------------------------------------------------------------- page90.

Sukhaṃ patthanato sukhassa ca vipariṇāmadukkhatoti. Kāyapariyantikanti kāyaparicchinnaṃ, 1- yāva pañcadvārakāyo vattati, 2- tāva pavattaṃ pañcadvārikavedananti attho. Jīvitapariyantikanti jīvitaparicchinnaṃ, 3- yāva jīvitaṃ pavattati, tāva pavattaṃ manodvārikavedananti attho. Tattha pañcadvārikavedanā pacchā uppajjitvā paṭhamaṃ nirujjhati, manodvārikavedanā paṭhamaṃ uppajjitvā pacchā nirujjhati. Sā hi paṭisandhikkhaṇe vatathurūpasmiṃyeva patiṭṭhāti. Pañcadvārikā pavatte pañcadvāravasena pavattamānā paṭhamavaye vīsativassakāle rajanadussanamuyhanavasena adhimattā balavatī hoti, paṇṇāsavassakāle ṭhitā hoti, saṭṭhivassakālato paṭṭhāya parihāyamānā asītinavutivassakāle mandā hoti. Tadā hi sattā "cirarattaṃ ekato nisīdimhā nipajjimhā"ti vadantepi "na sañjānāmā"ti vadanti. Adhimattānipi rūpādiārammaṇāni "na passāma na suṇāma," "sugandhaṃ duggandhaṃ vā sādhuṃ asādhuṃ vā thaddhaṃ mudukanti vā na jānāmā"ti vadanti. Iti nesaṃ pañcadvārikavedanā bhaggā hoti, manodvārikāva pavattati. Sāpi anupubbena parihāyamānā maraṇasamaye hadayakoṭiṃyeva nissāya vattati. 2- Yāva panesā vattati, 2- tāva satto jīvatīti vuccati. Yadā nappavattati, tadā mato niruddhoti vuccati. Svāyamattho vāpiyā dīpetabbo:- yathā hi puriso pañcaudakamaggasampannaṃ vāpiṃ kareyya, paṭhamaṃ deve vuṭṭhe pañcahi udakamaggehi udakaṃ pavisitvā antovāpiyaṃ āvāṭesu pūreyya, punappunaṃ deve vassante udakamagge pūretvā gāvutaḍḍhayojanamaggaṃ @Footnote: 1 Sī.,i. kāyantikaṃ kāyaparicchinnaṃ 2 cha.Ma.,i. pavattati @3 Sī. jīvitantikaṃ jīvitaparicchinnaṃ 4 cha.Ma.,i. āvāṭe

--------------------------------------------------------------------------------------------- page91.

Otaritvā 1- udakaṃ tiṭṭheyya tato tato vissandamānaṃ, atha niddhamanatumbe vivaritvā khettesu kamme kayiramāne udakaṃ nikkhamantaṃ, sassapākakāle udakaṃ nikkhamantaṃ, udakaṃ parihīnaṃ "macche gaṇhāmā"ti vattabbataṃ āpajjeyya, tato tato 2- katipāhena āvāṭesuyeva udakaṃ saṇṭhaheyya. Yāva pana taṃ āvāṭesu hoti, tāva "mahāvāpiyaṃ udakaṃ atthī"ti saṅkhaṃ gacchati. Yadā pana tattha chijjati, tadā "vāpiyaṃ udakaṃ natthī"ti vuccati, evaṃ sampadamidaṃpi veditabbaṃ. Paṭhamaṃ deve vassante pañcahi maggehi udake pavisante āvāṭānaṃ 3- pūraṇakālo viya hi paṭhamameva paṭisandhikkhaṇe manodvārikavedanāya vatthurūpe patiṭṭhitakālo, punappunaṃ deve vassante pañcannaṃ maggānaṃ pūritakālo viya pavatte pañcadvārikavedanāya pavattikālo, gāvutaḍḍhayojanamaggaṃ 4- ajjhottharaṇaṃ viya paṭhamavaye vīsativassakāle rajanādivasena tassā adhimattabalavabhāvo, yāva vāpito udakaṃ na niggacchati, tāva purāṇavāpiyā 5- ṭhitakālo viya paññāsavassakāle tassā ṭhitakālo, niddhamanatumbesu vivaṭesu kammante kayiramāne udakassa nikkhamanakālo viya saṭṭhivassakālato paṭṭhāya tassā parihāni, udake vuṭṭhe 6- udakamaggesu parittodakassa ṭhitakālo viya asītinavutivassakāle pañcadvārikavedanāya mandakālo, āvāṭesuyeva udakassa patiṭṭhānakālo viya hadayavatthukoṭiṃ nissāya manodvārikavedanāya pavattikālo, āvāṭesu parittepi udake sati "vāpiyaṃ udakaṃ atthī"ti vattabbakālo viya yāva sā pavattati, tāva "satto jīvatī"ti vuccatīti. 7- Yathā pana āvāṭesu udake chinne "natthi vāpiyaṃ udakan"ti vuccati, evaṃ @Footnote: 1 cha.Ma.,i. gāvutaḍḍhayojanamattaṃ ottharitvā @2 cha. tato 3 Sī.,i.,Ma. antoāvāṭānaṃ @4 cha.Ma.,i....mattaṃ 5 cha.Ma.,i. pūrāya vāpiyā @6 cha.Ma.i. bhaṭṭhe 7 cha.Ma.,i. vuccati

--------------------------------------------------------------------------------------------- page92.

Manodvārikavedanāya avattamānāya 1- "satto mato"ti vuccati. Idaṃ 2- vedanaṃ sandhāya vuttaṃ "jīvitapariyantikaṃ vedanaṃ vedayamāno"ti. Kāyassa bhedāti kāyassa bhedena. Jīvitapariyādānā uddhanti jīvitakkhayato uddhaṃ. Idhevāti paṭisandhivasena purato 3- agantvā idheva. Sītībhavissantīti pavattavipphandaratharahitāni 4- sītāni appavattanadhammāni bhavissanti. Sarīrānīti dhātusarīrāni. Avasissantīti avasiṭṭhāni bhavissanti. Kumbhakārapākāti kumbhakārassa bhājanapacanaṭṭhānato. Patiṭṭhapeyyāti 5- ṭhapeyya. Kapallānīti saha mukhavaṭṭiyā ekābaddhāni 6- kumbhakapālāni. 7- avasisseyyunti tiṭṭheyyuṃ. Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- ādittakumbhakārapāko viya hi tayo bhavā daṭṭhabbā, kumbhakāro viya yogāvacaro, pākato. Kumbhakārabhājanānaṃ nīharaṇadaṇḍako viya arahattamaggañāṇaṃ, samo bhūmibhāgo viya asaṅkhataṃ nibbānatalaṃ, 9- daṇḍakena uṇhakumbhaṃ ākaḍḍhitvā same bhūmibhāge kumbhassa ṭhapitakālo viya āraddhavipassakassa rūpasattakaṃ arūpasattakaṃ vipassantassa kammaṭṭhāne 9- paguṇe vibhūte upaṭṭhahamāne tathārūpaṃ utusappāyādiṃ labhitvā ekāsane nisinnassa vipassanaṃ vaḍḍhetvā aggaphalaṃ arahattaṃ patvā catūhi apāyehi attabhāvaṃ uddharitvā phalasamāpattivasena asaṅkhate amate 10- nibbānakālo 11- daṭṭhabbo. Khīṇāsavo pana uṇhakumbho viya na arahattapattadivaseyeva na parinibbāyati, 12- sāsanappaveṇiṃ pana ghaṭayamāno paññāsasaṭṭhivassāni vicaritvā 13- purimakacittappavattiyā upādinnakakkhandhabhedā anupādisesāya @Footnote: 1 cha.Ma.,i. appavattamānāya 2 cha.Ma.,i. imaṃ 3 cha.Ma.,i. parato @4 cha.Ma.,i. pavatti..... 5 Sī. pativiseyya, cha.Ma. paṭisisseyya, i. paṭiviseyya @6 Ma. ekabandhanāni 7 cha.Ma.,i. kumbhakapallāni 8 Ma. nibbānathalaṃ @9 cha.Ma. kammaṭaṭhāne ca 10 cha.Ma.,i. ayaṃ pāṭho na dissati @11 cha.Ma.,i. nibbānatale ṭhitakālo 12 cha.Ma. na parinibbāti @13 Sī. caritvā, cha.Ma. ṭhatvā

--------------------------------------------------------------------------------------------- page93.

Nibbānadhātuyā parinibbāyati. 1- Athassa kumbhassa viya kapālāni 2- anupādinnakasarīrāneva avasissantīti. Sarīrāni avasissantīti pajānātīti idaṃ pana khīṇāsavassa anuyogāropanatthaṃ vuttaṃ. Viññāṇaṃ paññāyethāti paṭisandhiviññāṇaṃ paññāyetha. Sādhu sādhūti therānaṃ byākaraṇaṃ sampahaṃsati. Evametanti yadetaṃ tividhe abhisaṅkhāre asati paṭisandhiviññāṇassa apaññāṇantiādi, evameva etaṃ. Adhimuñcathāti niṭṭhānasaṅkhātaṃ 3- adhimokkhaṃ paṭilabhatha. Esevanto dukkhassāti ayameva vaṭṭadukkhassa anto ayaṃ paricchedo, yadidaṃ nibbānanti. Paṭhamaṃ.


             The Pali Atthakatha in Roman Book 12 page 87-93. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1937&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1937&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=188              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2166              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=1953              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=1953              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]