ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        10. Nidānasuttavaṇṇanā
    [60] Dasame kurūsu viharatīti kurūti evaṃ bahuvacanavasena laddhavohāre
janapade viharati. Kammāsadhammaṃ 4- nāma kurūnaṃ nigamoti evaṃnāmako kurūnaṃ nigamo,
@Footnote: 1 Sī. palisattheyya, cha.Ma. palimajjeyya   2 Ma.... cuṇṇamayamadhurapaṃsuṃ
@3 Sī. mūlapalisatthanādīni               4 Ma. kammāsadammaṃ
Taṃ gocaragāmaṃ katvāti attho. Āyasmāti piyavacanametaṃ garuvacanametaṃ. Ānandoti tassa
therassa nāmaṃ. Ekamantaṃ nisīdīti cha nisajjadose vajjento 1- dakkhiṇajāṇumaṇḍalassa
abhimukhaṭṭhāne chabbaṇṇānaṃ buddharaṃsīnaṃ anto pavilitvā pasannalākhārasaṃ
vigāhanto viya suvaṇṇapaṭaṃ pārupanto viya rattakambalavitānamajjhaṃ 2- pavisanto
viya dhammakaṇḍāgāriko āyasmā ānando nisīdi. Tena vuttaṃ "ekamantaṃ
nisīdī"ti.
    Kāya pana velāya kena kāraṇena ayamāyasmā bhagavantaṃ upasaṅkamantoti?
Sāyaṇhavelāya paccayākārapañhapucchanakāraṇena. Taṃdivasaṃ kira ayamāyasmā
kulasaṅgahatthāya gharadvāre gharadvāre sahassabhaṇḍikaṃ nikkhipanto viya kammāsadhammaṃ
piṇḍāya caritvā piṇḍapātapaṭikkanto satthu vattaṃ dassetvā satthari gandhakuṭiṃ
paviṭṭhe satthāraṃ vanditvā attano divāṭṭhānaṃ gantvā antevāsikesu vattaṃ
dassetvā paṭikkantesu divāṭṭhānaṃ paṭisammajjitvā cammakkhaṇḍaṃ paññapetvā
udakatumbato udakena hatthapāde sītalaṃ katvā pallaṅkaṃ ābhujitvā nisinno
sotāpattiphalasamāpattiṃ samāpajjitvā. Atha paricchinnakālavasena samāpattito vuṭṭhāya
paccayākāre ñāṇaṃ otāresi. So "avijjāpaccayā saṅkhārā"ti ādito paṭṭhāya
antaṃ, antato paṭṭhāya ādiṃ, ubhayantato paṭṭhāya majjhaṃ, majjhato paṭṭhāya
ubho ante pāpento tikkhattuṃ dvādasapadapaccayākāraṃ sammasi. Tassevaṃ sammasantassa
paccayākāro vibhūto hutvā uttānako 3- viya upaṭṭhāsi. Tato cintesi "ayaṃ
paccayākāro sabbabuddhehi gambhīro ceva gambhīrābhāso cāti kathito, mayhaṃ kho
pana padesañāṇe ṭhitassa sāvakassa sato uttāno viya vibhūto pākaṭo hutvā
upaṭṭhāsi, 4- mayhaṃyeva nu kho esa uttānako viya upaṭṭhāti, udāhu aññesampīti
@Footnote: 1 cha.Ma.,i. vivajjento       2 Sī. rattuppalavitānamajjhaṃ, su.vi. 2/95/81
@3 cha.Ma.,i. uttānakuttānako    4 cha.Ma. upaṭṭhāti
Attano upaṭṭhānakāraṇaṃ satthu ārocessāmī"ti nisīdanaṭṭhānato 1- uṭṭhāya
cammakhaṇḍaṃ papphoṭetvā ādāya sāyaṇhasamaye bhagavantaṃ upasaṅkami. Tena vuttaṃ
"sāyaṇhavelāya paccayākārapañhaṃ pucchanakāraṇena upasaṅkamanto"ti.
    Yāvagambhīroti ettha yāvasaddo pamāṇātikkame. Atikkamma pamāṇaṃ
gambhīro, atigambhīroti attho. Gambhīrāvabhāsoti gambhīrova hutvā avabhāsati,
dissatīti attho. Ekaṃ hi uttānameva gambhīrāvabhāsaṃ hoti pūtipaṇṇarasavasena
kāḷavaṇṇaṃ purāṇaudakaṃ viya. Taṃ hi jāṇuppamāṇampi sataporisaṃ viya
dissati. Ekaṃ gambhīraṃ uttānāvabhāsaṃ hoti maṇigaṅgāya 2- vippasannaṃ udakaṃ viya.
Taṃ hi sataporisampi jāṇuppamāṇaṃ viya khāyati. Ekaṃ uttānaṃ uttānāvabhāsaṃ hoti
cāṭīādīsu 3- udakaṃ viya. Ekaṃ gambhīraṃ gambhīrāvabhāsaṃ hoti sinerupādakamahāsamudde
udakaṃ viya. Evaṃ udakameva cattāri nāmāni labhati. Paṭicca samuppāde panetaṃ
natthi. Ayaṃ hi gambhīro 4- gambhīrāvabhāso cāti ekameva nāmaṃ labhati. Evarūpo
samānopi atha capana me uttānakuttānako viya khāyati, tadidaṃ acchariyaṃ
bhante, abbhūtaṃ bhanteti evaṃ attato vimhayaṃ pakāsento pañhaṃ pucchitvā
tuṇhībhūto nisīdi.
    Bhagavā tassa vacanaṃ sutvā "ānando bhavaggaggahaṇāya hatthaṃ pasārento
viya sineruṃ bhinditvā miñjaṃ nīharituṃ vāyamamāno viya vinā nāvāya mahāsamuddaṃ
taritukāmo 5- viya paṭhaviṃ parivattetvā paṭhavojaṃ gahetuṃ vāyamamāno viya buddhavisayaṃ
pañhaṃ attano attānuttānanti vadati, handassa gambhīrabhāvaṃ ācikkhāmī"ti
cintetvā mā hevan"tiādimāha.
    Tattha mā hevanti hakāro nipātamattaṃ, evaṃ mā bhaṇīti attho. "mā
hevan"ti ca idaṃ vacanaṃ bhagavā āyasmantaṃ ānandaṃ ussādentopi bhaṇati
@Footnote: 1 cha.Ma.,i. nisinnaṭṭhānato     2 cha.Ma.,i. maṇibhāsaṃ, su.vi. 2/95/83
@3 cha.Ma.,i. pāti.....   4 cha.Ma.,i. ca-saddo dissati  5 A. caritukāmo
Apasādentopi. Tattha ussādentopīti ānanda tvaṃ mahāpañño visadañāṇo,
tena te gambhīropi paṭiccasamuppādo uttānako viya khāyati, aññesaṃ panesa
uttānakoti na sallakkhetabbo, gambhīroyeva cesa gambhīrāvabhāso ca.
    Tattha catasso upamā vadanti:-  cha māse subhojanarasaphuṭṭhassa kira katayogassa
mahāmallassa samajjasamaye katamallapāsāṇaparicayassa yuddhabhūmiṃ gacchantassa antarā
mallapāsāṇaṃ dassesuṃ. So "kiṃ etan"ti āha. Mallapāsāṇoti. Āharatha nanti.
"ukkhipituṃ na sakkomā"ti vutte sayaṃ katvā 1- "kuhiṃ imassa bhāriyaṭṭhānan"ti
vatvā dvīhi hatthehi dve pāsāṇe ukkhipitvā kīḷāguḷe viya khipitvā agamāsi.
Tattha mallassa mallapāsāṇo lahukoti na aññesampi lahukoti vattabbo.
Cha māse subhojanarasapuṭṭho mallo viya hi kappasatasahassaṃ abhinīhārasampanno
āyasmā ānando. Yathā mallassa mahābalatāya mallapāsāṇo lahuko. Evaṃ
therassa mahāpaññatāya paṭiccasamuppādo uttānoti vattabbo, so aññesaṃ
uttānoti na vattabbo.
    Mahāsamudde ca 2- timi nāma mahāmaccho dviynosatiko, timiṅgalo tiyojanasatiko,
timi kira rapiṅgalo pañcayojanasatiko, ānando timinando ajjhāroho mahātimīti
ime cattāro yojanasahassikā. Tattha timirapiṅgaleneva dīpenti. Tassa
dakkhiṇakaṇṇaṃ cālentassa pañcaynosate padese udakaṃ calati, tathā vāmakaṇṇaṃ,
tathā naṅguṭṭhaṃ, tathā sīsaṃ, dve pana kaṇṇe cāletvā naṅguṭṭhena paharitvā
sīsaṃ aparāparaṃ katvā kīḷituṃ āraddhassa sattaṭṭhayojanasate ṭhāne bhājane
@Footnote: 1 cha.Ma.,i. sayaṃ gantvā    2 Sī.,i. mahāsamudde ca satta mahāmacchā honti
Pakkhipitvā uddhane āropitaṃ viya udakaṃ pakkuthati. Tijonasatamatte 1- padese udakaṃ
piṭṭhiṃ chādetuṃ na sakkoti. So evaṃ vadeyya "ayaṃ mahāsamuddo gambhīroti 2-
vadanti, kutassa gambhīratā, mayaṃ piṭṭhicchādanamattampi 3- udakaṃ na labhāmā"ti. Tattha
kāyupapannassa timirapiṅgalassa mahāsamuddo uttānoti aññesaṃ 4- khuddakamacchānaṃ
uttānoti na vattabbo, evameva ñāṇupapannassa therassa paṭiccasamuppādo
uttānoti aññesampi uttānoti na vattabbo. Supaṇṇarājā ca diyaḍḍhayojanasatiko
hoti, tassa dakkhiṇapakkho paññāsayojaniko hoti, tathā vāmapakkho, piñchavaṭṭi
ca saṭṭhiyojanikā, 5- gīvā tiṃsayojanikā, 5- mukhaṃ navayojanaṃ, pādā dvādasayojanikā,
tasmiṃ supaṇṇavātaṃ dassetuṃ āraddhe sattaṭṭhayojanasataṃ ṭhānaṃ nappahoti. So evaṃ vadeyya
"ayaṃ ākāso anantoti 6- vadanti, kutassa anantatā, mayaṃ pakkhavātappasāraṇokāsampi 7-
na labhāmā"ti. Tattha kāyupapannassa supaṇṇarañño ākāso parittoti aññesaṃ 8-
khuddakapakkhīnaṃ parittoti na vattabbo, evameva ñāṇupapannassa therassa paṭiccasamuppādo
uttānoti aññesampi uttānoti na vattabbo.
    Rāhuasurindo pana pādantato yāva kesantā yojanānaṃ cattāri
sahassāni aṭṭha ca sattāni honti, tassa dvinnaṃ bāhānaṃ antaraṃ 9-
dvādasayojanasatikaṃ, bahalattena chayojanasatikaṃ, hatthapādatalāni tiyojanasatikāni,
tathā mukhaṃ, ekekaṅgulipabbaṃ 10- paññāsaynoṃ, tathā bhamukantaraṃ, nalātaṃ
tiyojanasatikaṃ, sīsaṃ navayojanasatikaṃ. Tassa mahāsamuddaṃ otiṇṇassa gambhīraṃ udakaṃ
@Footnote: 1 cha.Ma.,i. yojanasatamatte, su.vi. 2/95/84  2 Sī. gambhīro gambhīroti
@3 cha.Ma.,i. piṭṭhimattacchādanampi   4 cha.Ma.,i. aññesañca  5 Sī. tiyojanikā
@6 Sī. ananto anantoti 7 Sī. pakkhavātappaharaṇokāsaṃpi, cha.Ma. pakkhavātappattharaṇokāsaṃpi
@8 cha.Ma.,i. aññesañca    9 cha.Ma.,i. antare  10 cha.Ma.,i. ekaṅgulipabbaṃ
Jāṇuppamāṇaṃ hoti. So evaṃ vadeyya "ayaṃ mahāsamuddo gambhīroti vadanti,
kutassa gambhīratā, mayaṃ jāṇuppaṭicchādanamattampi udakaṃ na labhāmā"ti. Tattha
kāyupapannassa rāhuno mahāsamuddo uttānoti aññesaṃ 1- uttānoti na
vattabbo, evameva ñāṇupapannassa therassa paṭiccasamuppādo uttānoti
aññesampi uttānoti na vattabbo. Etamatthaṃ sandhāya bhagavā mā hevaṃ
ānanda avacāti 2- āha.
    Therassa hi catūhi kāraṇehi gambhīropi 3- paṭiccasamuppādo uttānoti
upaṭṭhāsi. Katamehi catūhi? pubbūpanissayasampattiyā titthavāsena sotāpannatāya
bahussutabhāvenāti.
    Ito kira satasahassime kappe padumuttaro nāma satthā loke uppajji.
Tassa haṃsavatī nāma nagaraṃ ahosi, ānando nāma rājā pitā, sumedhā nāma
devī mātā, bodhisatto uttarakumāro nāma ahosi. So puttassa jātadivase
mahābhinikkhamanaṃ nikkhamma pabbajitvā padhānamanuyutto anukkamena sabbaññutaṃ
patvā "anekajātisaṃsāran"ti udānaṃ udānetvā sattāhaṃ bodhipallaṅke
vītināmetvā "paṭhaviyaṃ pādaṃ ṭhapessāmī"ti pādaṃ abhinīhari. Atha paṭhaviṃ bhinditvā
mahantaṃ padumaṃ uṭṭhāsi. Tassa dhurapattāni navutihatthāni, kesaraṃ tiṃsahatthaṃ, kaṇṇikā
dvādasahatthā, navaghaṭappamāṇā reṇu ahosi.
    Satthā pana ubbedhato aṭṭhapaññāsahattho ahosi, tassa ubhinnaṃ
bāhānamantaraṃ aṭṭhārasahatthaṃ, nalātaṃ pañcahatthaṃ, hatthapādā ekādasahatthā.
@Footnote: 1 cha.Ma.,i. aññesañca         2 cha.Ma. ānandāti
@3 cha.Ma.,i. pisaddo na dissati
Tassa ekādasahatthena pādena dvādasahatthāya kaṇṇikāya akkantamattāya
navaghaṭappamāṇā reṇu uṭṭhāya aṭṭhapaññāsahatthaṃ padesaṃ uggantvā
okiṇṇamanosilācuṇṇaṃ viya paccokiṇṇaṃ. Tadupādāya bhagavā "padumuttaro"tveva
paññāyittha. Tassa devilo ca sujāto ca dve aggasāvakā ahesuṃ, amitā ca
asamā ca dve aggasāvikā, sumano nāma upaṭṭhāko. Padumuttaro bhagavā
pitusaṅgahaṃ kurumāno bhikkhusatasahassaparivāro haṃsavatiyā rājadhāniyā vasati.
    Kaniṭṭhabhātā panassa sumanakumāro nāma. Tassa rājā haṃsavatito
vīsaynosate bhogaṃ adāsi, so kadāci āgantvā pitarañca satthārañca passati.
Athekadivasaṃ paccanto kupito. Sumano rañño sāsanaṃ pesesi. Rājā "tvaṃ mayā tāta
kasmā ṭhapito"ti paṭipesesi. So core vūpasametvā "upasanto deva janapado"ti
rañño pesesi. Rājā tuṭṭho "sīghaṃ mama putto āgacchatū"ti āha. Tassa
sahassamattā amaccā honti. So tehi saddhiṃ antarāmagge mantesi "mayhaṃ
pitā tuṭṭho sace me varaṃ deti, kiṃ gaṇhāmī"ti. Atha naṃ ekacce "hatthiṃ
gaṇhatha, assaṃ gaṇhatha, janapadaṃ gaṇhatha, sattaratanāni gaṇhathā"ti āhaṃsu.
Apare "tumhe paṭhavissarassa puttā, na tumhākaṃ dhanaṃ dullabhaṃ, laddhantametaṃ 1-
sabbaṃ pahāya gamanīyaṃ, puññameva ekaṃ ādāya gamanīyaṃ, tasmā deve varaṃ
dadamāne temāsaṃ padumuttaraṃ bhagavantaṃ upaṭṭhātuṃ varaṃ gaṇhathā"ti. So tumhe
mayhaṃ kalyāṇamittā nāma, mametaṃ cittaṃ atthi, 2- tumhehi pana uppāditaṃ, evaṃ
karissāmī"ti gantvā pitaraṃ vanditvā pitarā āliṅgetvā matthake cumbitvā
"varante putta dammī"ti vutte "icchāmahaṃ mahārāja bhagavantaṃ temāsaṃ catūhi
paccayehi upaṭṭhahanto jīvitaṃ avañjhaṃ kātuṃ, imaṃ me varaṃ dehī"ti āha.
@Footnote: 1 cha.Ma.,i. laddhampi cetaṃ  2 cha.Ma. mametaṃ cittaṃ natthi, i. na mametaṃ cittaṃ atthi
Na sakkā tāta, aññaṃ varehīti. Deva khattiyānaṃ nāma dve kathā natthi, etameva
varaṃ me dehi, na mamaññena atthoti. Tāta buddhānaṃ nāma cittaṃ dujjānaṃ,
sace bhagavā na icchissati, mayā dinnepi 1- kiṃ bhavissatīti. "sādhu deva ahaṃ
bhagavato cittaṃ jānissāmī"ti vihāraṃ gato.
    Tena ca samayena bhattakiccaṃ niṭṭhāpetvā bhagavā gandhakuṭiṃ paviṭṭho hoti.
So paṇḍalamāḷe sannisinnānaṃ bhikkhūnaṃ santikaṃ agamāsi. Te taṃ āhaṃsu
"rājaputta kasmā āgatosī"ti. Bhagavantaṃ dassanāya, dassetha me bhagavantanti.
"na mayaṃ rājaputta icchiticchitakkhaṇe satthāraṃ daṭṭhuṃ labhāmā"ti. Ko pana bhante labhatīti.
Sumanatthero nāma rājaputtāti. So "kuhiṃ bhante thero"ti therassa nisinnaṭṭhānaṃ
pucchitvā gantvā vantitvā "icchāmahaṃ bhante bhagavantaṃ passituṃ, dassetha me
bhagavantan"ti āha. Thero "ehi rājaputtā"ti taṃ gahetvā gandhakuṭipariveṇe ṭhapetvā
gandhakuṭiṃ āruhi. Atha naṃ bhagavā "sumana kasmā āgatosī"ti āha. Rājaputto
bhante bhagavantaṃ dassanāya āgatoti. Tenahi bhikkhu āsanaṃ paññāpehīti.
Thero āsanaṃ paññāpesi. Nisīdi bhagavā paññatte āsane. Rājaputto
bhagavantaṃ vanditvā paṭisanthāraṃ akāsi "kadā āgatosi rājaputtā"ti. Bhante
tumhesu gandhakuṭiṃ paviṭṭhesu, bhikkhū pana "mayaṃ icchiticchitakkhaṇe bhagavantaṃ daṭṭhuṃ
na labhāmā"ti maṃ therassa santikaṃ pāhesuṃ, thero pana ekavacaneneva dassesi,
thero bhante tumhākaṃ sāsane vallabho maññeti. Āma rājakumāra vallabho esa
bhikkhu mayhaṃ sāsaneti. Bhante buddhānaṃ sāsane kiṃ katvā vallabho hotīti.
Dānaṃ datvā sīlaṃ samādiyitvā uposathakammaṃ katvā kumārāti. Bhagavā ahaṃ 2-
thero viya buddhasāsane vallabho hotukāmo, temāsaṃ me vassāvāsaṃ adhivāsethāti.
Bhagavā "atthi nu kho gatena attho"ti 3- oloketvā "atthī"ti disvā
@Footnote: 1 cha.Ma.,i. dinnampi          2 cha.Ma.,i. ahampi
@3 tattha gatena, su.vi. 2/95/88
Gāre kho rājakumāra tathāgatā abhiramantī"ti āha. Kumāro "aññātaṃ bhagavā,
aññātaṃ sugatā"ti vatvā "ahaṃ bhante purimataraṃ gantvā vihāraṃ kāremi,
mayā pesite bhikkhusatasahassena saddhiṃ āgacchathā"ti paṭiññaṃ gahetvā pitu
santikaṃ gantvā "dinnā me deva bhagavatā paṭiññā, mayā pahite bhagavantaṃ
peseyyāthā"ti pitaraṃ vanditvā nikkhamitvā yojane yojane vihāraṃ karonto 1-
vīsayojanasataṃ addhānaṃ gato. Gantvā attano nagare vihāraṭṭhānaṃ vicinanto sobhaṇassa nāma
kuṭumbikassa uyyānaṃ disvā satasahassena kīnitvā satasahassaṃ vissajjetvā vihāraṃ
kāresi. Tattha bhagavato gandhakuṭiṃ sesabhikkhūnañca rattiṭṭhānadivāṭṭhānatthāya
kuṭileṇamaṇḍape kāretvā 2- pākāraparikkhepaṃ dvārakoṭṭhakañca
niṭṭhāpetvā pitu santikaṃ pesesi "niṭṭhitaṃ mayhaṃ kiccaṃ, satthāraṃ pahiṇathā"ti.
    Rājā bhagavantaṃ bhojetvā "bhagavā sumanassa kiccaṃ niṭṭhitaṃ, tumhākaṃ
gamanaṃ 3- paccāsiṃsatī"ti. Bhagavā satasahassabhikkhuparivāro yojane yojane vihāresu
vasamāno agamāsi. Kumāro "satthā āgacchatī"ti sutvā yojanaṃ paccuggantvā
gandhamālādīhi pūjayamāno vihāraṃ pavesetvā:-
               "satasahassena me kītaṃ    satasahassena māpitaṃ
                sobhaṇaṃ nāma uyyānaṃ    paṭiggaṇha mahāmunī"ti
vihāraṃ niyyādesi. So vassūpanāyikadivase dānaṃ datvā attano puttadāre ca amacce
ca pakkosāpetvā āha:- "satthā amhākaṃ santikaṃ dūrato āgato, buddhā ca
nāma dhammagarunova, na āmisacakkhukā. 4- Tasmā ahaṃ imaṃ temāsaṃ dve sāṭake
nivāsetvā dasa sīlāni samādiyitvā idheva vasissāmi, tumhe khīṇāsavasatasahassassa
imināva nīhārena temāsaṃ dānaṃ dadeyyāthā"ti.
@Footnote: 1 cha.Ma. kāretvā             2 cha.Ma. kārāpetvā
@3 cha.Ma.,i. āgamanaṃ            4 cha.Ma. nāmisagarukā
    So sumanattherassa vasanaṭṭhānasabhāgeyeva ṭhāne vasanto yaṃ thero bhagavato
vattaṃ karoti, taṃ sabbaṃ disvā "ṭhāne 1- ekantavallabho esa thero, etasseva
me 2- ṭhānantaraṃ patthetuṃ vaṭṭatī"ti cintetvā upakaṭṭhāya pavāraṇāya gāmaṃ
pavisitvā sattāhaṃ mahādānaṃ datvā sattame divase bhikkhusatasahassassa
pādamūle ticīvaraṃ ṭhapetvā bhagavantaṃ vanditvā "bhante yadetaṃ mahāmagge 3-
yojanayojanavihārakārāpanato 4- paṭṭhāya puññaṃ kataṃ, tanneva sakkasampattiṃ, na
mārabrahmasampattiṃ patthayantena, buddhassa pana upaṭṭhākabhāvaṃ patthentena kataṃ.
Tasmā ahampi bhagavā anāgate sumanatthero viya ekassa buddhassa upaṭṭhāko
homī"ti pañcapatiṭṭhitena 5- vanditvā nipanno. Bhagavā "mahantaṃ kulaputtassa cittaṃ
ijjhissati nu kho, no"ti 6- olokento "anāgate ito satasahassime kappe
gotamo nāma buddho uppajjissati, tasseva upaṭṭhāko bhavissatī"ti ñatvā:-
            "icchitaṃ patthitaṃ tuyhaṃ       sabbameva 7- samijjhatu
             sabbe pūrentu saṅkappā   cando paṇṇaraso yathā"ti
āha. Kumāro sutvā "buddhā nāma advejjhakathā hontī"ti dutiyadivaseyeva tassa
bhagavato pattacīvaraṃ gahetvā piṭṭhito piṭṭhito gacchanto viya ahosi. So tasmiṃ
buddhuppāde vassasatasahassaṃ dānaṃ datvā sagge nibbattitvā kassapabuddhakālepi
piṇḍāya carato therassa pattaggahaṇatthaṃ uttarisāṭakaṃ datvā pūjaṃ akāsi. Puna
sagge nibbattitvā tato cuto bārāṇasīrājā hutvā aṭṭhannaṃ paccekabuddhānaṃ
paṇṇasālāyo kāretvā maṇiādhārake upaṭṭhapetvā catūhi paccayehi
dasavassasahassāni upaṭṭhānaṃ akāsi. Etāni pākaṭaṭṭhānāni.
@Footnote: 1 cha.Ma. imasmiṃ ṭhāne     2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma.,i. mayā magge   4 cha.Ma.,i. yojanantarikavihārakārāpanato
@5 cha.Ma.,i. pañcapatiṭṭhitena patitvā
@6 Sī.,i. na nu khoti       7 si. khippameva
    Kappasatasahassaṃ pana dānaṃ dadamānova ca amhākaṃ bodhisattena saddhiṃ
tusitapure nibbattitvā tato cuto amitodanassa sakyassa 1- gehe paṭisandhiṃ
gahetvā anupubbena katābhinikkhamano sammāsambodhiṃ patvā paṭhamagamanena
kapilavatthuṃ āgantvā tato nikkhamante 2- bhagavati bhagavato parivāratthaṃ rājakumāresu
pabbajantesu bhaddiyādīhi saddhiṃ nikkhamitvā bhagavato santike pabbajitvā 3-
nacirasseva āyasmato puṇṇassa mantāniputtassa santike dhammakathaṃ sutvā
sotāpattiphale patiṭṭhahi. Evamesa āyasmā pubbūpanissayasampanno, tassimāya
sampattiyā 4- gambhīropi paṭiccasamuppādo uttānako viya upaṭṭhāsi.
    Titthavāsoti pana garūnaṃ santike uggahaṇasavanaparipucchanadhāraṇāni vuccanti.
So therassa ativiya parisuddho. Tenāpissāyaṃ gambhīropi uttānako viya upaṭṭhāsi.
Sotāpannānañca nāma paccayākāro uttānako hutvā upaṭṭhāsi, ayaṃ panāyasmā 5-
sotāpanno. Bahussutānaṃ catuhatthe ovarake padīpe jalamāne mañcapīṭhaṃ viya
nāmarūpaparicchedo pākaṭo hoti, ayañca āyasmā bahussutānamaggo. Iti
bāhusaccabhāvenapissa gambhīropi paccayākāro uttānako viya upaṭṭhāsi.
Paṭiccasamuppādo catūhi gambhīratāhi gambhīro. Sā panassa gambhīratā visuddhimagge
vitthāritāva. Sā sabbāpi 6- therassa uttānakā viya upaṭṭhāsi. Tena bhagavā
āyasmantaṃ ānandaṃ ussādento mā hevantiādimāha. Ayaṃ hettha adhippāyo:-
ānanda tvaṃ mahāpañño visadañāṇo, tena te gambhīropi paṭiccasamuppādo
uttānako viya khāyati, tasmā "mayhampi 7- nu kho esa uttānako viya hutvā
upaṭṭhāti, udāhu aññesampī"ti mā evaṃ avaca.
@Footnote: 1 cha.Ma.,i. amitodanasakkassa     2 Sī.,i. nikkhante
@3 Sī.,i. pabbajito            4 cha.Ma.,i. pubbūpanissayasampattiyā
@5 cha.Ma. ayañca āyasmā         6 Sī.,i. so sabbopi
@7 cha.Ma. mayhameva, i. mayheva
    Yaṃ pana vuttaṃ "apasādento"ti, tattha ayamādhipāyo:- ānanda "atha ca pana
me uttānakuttānako viya khāyatī"ti mā hevaṃ avaca. Yadi hi te esa uttānakuttānako
viya khāyati, kasmā tvaṃ attano dhammatāya sotāpanno nāhosi. Mayā ca 1-
dinnanaye ṭhatvā sotāpattimaggaṃ paṭivijjhi. Ānanda idaṃ nibbānameva gambhīraṃ,
paccayākāro pana uttānako jāto, atha kasmā oḷārikaṃ kāmarāgasaññojanaṃ
paṭighasaññojanaṃ, oḷārikaṃ kāmarāgānusayaṃ paṭighānusayanti ime cattāro kilese
samugghātetvā sakadāgāmiphalaṃ na sacchikarosi, teyeva anusahagate cattāro
kilese samugghātetvā anāgāmiphalaṃ na sacchikarosi, rūparāgādīni pañca
saṃynoāni, mānānusayaṃ bhavarāgānusayaṃ avijjānusayanti ime aṭṭha kilese
samugaghātetvā arahattaṃ na sacchikarosi. Kasmā vā satasahassakappādhikaṃ ekaṃ
asaṅkheyyaṃ pūritapāramino sāriputtamoggallānā viya sāvakapāramīñāṇaṃ na
paṭivijjhasi, satasahassakappādhikāni dve asaṅkheyyāni pūritapāramino paccekabuddhā
viya 2- paccekabodhiñāṇaṃ na paṭivijjhasi. 3- Yadi vā te sabbathāpi 4- esa
uttānako hutvā upaṭṭhāti, atha kasmā satasahassakappādhikāni cattāri aṭṭha
soḷasa vā asaṅkheyyāni pūritapāramino buddhā viya sabbaññutañāṇaṃ na
sacchikarosi, kiṃ anatthikosi etehi visesādhigamehi, passa yāva ca te aparaddhaṃ,
tvaṃ nāma sāvakapadesañāṇe ṭhito atigambhīraṃ paccayākāraṃ "uttānako viya me
upaṭṭhātī"ti vadasi, tassa te idaṃ vacanaṃ buddhānaṃ kathāya paccanīkaṃ hoti,
tādisena nāma bhikkhunā buddhānaṃ kathāya paccanīkaṃ kathetabbanti na yuttametaṃ.
Nanu mayhaṃ ānanda imaṃ paccayākāraṃ paṭivijjhituṃ vāyamantasseva kappasatasahassādhikāni
cattāri asaṅkheyyāni atikkantāni. Paccayākārapaṭivijjhanatthāya ca pana me
@Footnote: 1 cha. ayaṃ saddo na dissati          2 cha.Ma.,i. viya ca
@3 Ma. na sacchikarosi                 4 cha.Ma.,i. sabbathāva
Adinnaṃ nāma dānaṃ natthi, apūritapāramī nāma natthi. "ajja paccayākāraṃ
paṭivijjhissāmī"ti ca 1- pana me nirussāhaṃ viya mārabalaṃ vidhamantassa ayaṃ
mahāpaṭhavī dvaṅtagulamattampi nākampi, tathā paṭhamayāme pubbenivāsaṃ majjhimayāme
ca 1- dibbacakkhuṃ sampādentassa. Pacchimayāme pana me balavapaccūsasamaye "avijjā
saṅkhārānaṃ navahi ākarehi paccayo hotī"ti diṭṭhamattena 2- dasasahassalokadhātu
ayadaṇḍena ākoṭitakaṃsatālo viya 3- viravasataṃ viravasahassaṃ muñcamānā
vātāhate paduminipaṇṇe udakabindu viya akampittha. 4- Evaṃ gambhīro cāyaṃ ānanda
paṭiccasamuppādo gambhīrāvabhāso ca, etassa ānanda dhammassa ananubodhā
.pe. Nātivattati. 5-
    Etassa dhammassāti etassa paccayadhammassa. Ananubodhāti ñātapariññāvasena
ananubujjhanā. Appaṭivedhāti tīraṇapahānapariññāvasena appaṭivijjhanā.
Tantākulajātāti tantaṃ viya ākulajātā. Yathā nāma dunnikkhittaṃ mūsikacchinnaṃ
pesakārānaṃ tantaṃ tahiṃ tahiṃ ākulaṃ hoti, "idaṃ aggaṃ idaṃ mūlan"ti aggena vā
aggaṃ mūlena vā mūlaṃ samānetuṃ dukkaraṃ hoti, evameva sattā imasmiṃ
paccayākāre khalitā ākulā byākulā honti, na sakkonti paccayākāraṃ ujuṃ
kātuṃ. Tattha  tantaṃ paccattapurisakāre ṭhatvā sakkāpi bhaveyya ujuṃ kātuṃ, ṭhapetvā
pana dve bodhisatte añño satto attano dhammatāya paccayākāraṃ ujuṃ kātuṃ
samattho nāma natthi. Yathā pana ākulaṃ tantaṃ kañjikaṃ datvā kocchena pahataṃ
tattha tattha guḷakajātaṃ hoti gaṇṭhibaddhaṃ, evamime sattā paccayesu pakkhalitvā
paccaye ujuṃ kātuṃ asakkontā dvāsaṭṭhidiṭṭhigatavasena guḷakajātā honti
@Footnote: 1 cha.Ma.,i. ayaṃ saddo na dissati
@2 cha.Ma. diṭṭhamatteyeva        3 cha.Ma., ākoṭitakaṃsathālo
@4 cha.Ma. pakampittha            5 cha.Ma.,i. nātivattatīti
  Gaṇṭhibaddhā. Ye hi keci diṭṭhiyo nissitā, 1- sabbe te paccayaṃ ujuṃ kātuṃ
  asakkontāyeva.
    Guḷīgaṇṭhikajātāti 2- guḷīgaṇṭhikaṃ 3- vuccati pesakārakañjiyasuttaṃ. Guḷā 3-
nāma sakuṇikā, tassā kuḷāvakotipi eke. Yathā hi tadubhayampi ākulaṃ aggena
vā aggaṃ mūlena vā mūlaṃ mānetuṃ dukkaranti purimanayeneva yojetabbaṃ.
    Muñjapabbajabhūtāti muñjatiṇaṃ viya pabbajatiṇaṃ 4- viya ca bhūtā tādisā jātā.
Yathā hi tāni tiṇāni koṭṭetvā katarajju chinnakāle 5- katthaci patitaṃ gahetvā
tesaṃ tiṇānaṃ "idaṃ aggaṃ, idaṃ mūlan"ti aggena vā aggaṃ mūlena vā mūlaṃ
samānetuṃ dukkarampi, 6- paccattapurisakāre 7- ṭhatvā sakkā bhaveyya ujuṃ kātuṃ,
ṭhapetvā pana dve bodhisatte añño satto attano dhammatāya paccayākāraṃ
ujuṃ kātuṃ samattho nāma natthi, evamayaṃ pajā paccayaṃ ujuṃ kātuṃ asakkontī
diṭṭhigatavasena guḷīgaṇṭhikajātā 8- hutvā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ
nātivattati.
    Tattha apāyoti nirayatiracchānayonipittivisayaasurakāyā. Sabbepi hi te
vaḍḍhisaṅkhātassa ayassa abhāvato "apāyo"ti vuccanti, 9- tathā dukkhassa gatibhāvato
duggati, sukhasamussayato vinipatitattā vinipāto. Itaro pana:-
         khandhānañca paṭipāṭi     dhātuāyatanāna ca
         abbocchinnaṃ vattamānā  saṃsāroti pavuccati.
    Taṃ sabbampi nātivattati nātikkamati, athakho cutito paṭisandhiṃ, paṭisandhito
cutinti evaṃ punappunaṃ cutipaṭisandhiyo gaṇhamānā tīsu bhavesu catūsu yonīsu
@Footnote: 1 cha.Ma.,A. sannissitā       2 Sī. guḷāgaṇṭhikajātā, cha.Ma. kulāgaṇṭhikajātāti
@3 cha.Ma. kulā              4 Sī. babbajatiṇaṃ
@5 cha.Ma.,i....jiṇṇakāle     6 cha.Ma.,i. pi-saddo na dissati
@7 cha.Ma.,i. tampi paccatta....
@8 cha.Ma.,i. gaṇṭhikajātā              9 cha.Ma. vuccati
Pañcasu gatīsu  sattasu viññāṇaṭṭhitīsu navasu sattāvāsesu mahāsamudde
vātukkhittā 1- nāvā viya yante yuttagoṇo viya ca paribbhamatiyeva. Iti sabbametaṃ
bhagavā āyasmantaṃ ānandaṃ apasādento āha. Sesamettha vuttanayamevāti. Dasamaṃ.
                          Dukkhavaggo chaṭṭho.
                          ------------



             The Pali Atthakatha in Roman Book 12 page 97-111. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2162              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2162              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=224              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2468              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2234              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2234              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]