ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                            7. Mahāvagga
                        1. Assutavāsuttavaṇṇanā
    [61] Mahāvaggassa paṭhame assutavāti khandhadhātuāyatanapaccayākārasatipaṭṭhānādīsu
uggahaparipucchāvinicchayarahito. Puthujjanoti puthūnaṃ nānappakārānaṃ kilesādīnaṃ
jananādīhi kāraṇehi puthujjano. Vuttaṃ hetaṃ "puthū kilese janentīti puthujjanā"ti 2-
sabbaṃ vitthāretabbaṃ. Apica puthūnaṃ gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ
nīcadhammasamācārānaṃ janānaṃ antogadhāttāpi puthujjano, puthu vā ayaṃ visuṃyeva
saṅkhato, 3- visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janoti puthujjano. Evametehi
"assutavā puthujjano"ti dvīhipi padehi ye te:-
              "duve puthujjanā vuttā   buddhenādiccabandhunā
               andho puthujjano eko  kalyāṇeko puthujjano"ti
dve puthujjanā vuttā, tesu andhaputhujjano gahito. Imasminti paccuppannaṃ
paccakkhakāyaṃ dasseti. Cātummahābhūtikasminti catumahābhūtakāye, catūhi mahābhūtehi
nibbatto catumahābhūtamayoti 4- attho. Nibbindeyyāti ukkaṇṭheyya.
Virajjeyyāti
@Footnote: 1 cha.Ma., i. vātakkhittā       2 khu.mahā. 29/430/298 (syā)
@3 cha.Ma. saṅkhaṃ gato           4 cha. nibbatte catumahābhūtamaye

--------------------------------------------------------------------------------------------- page112.

Na rajjeyya. Vimucceyyāti muccitukāmo bhaveyya. Ācayoti vuḍḍhi. Apacayoti parihāni. Ādānanti nibbatti. Nikkhepananti bhedo. Tasmāti yasmā ime cattāro vuḍḍhihāninibbattibhedā paññāyanti, tasmā taṃkāraṇāti attho. Iti bhagavā cātummahābhūtike kāye rūpaṃ pariggahetuṃ ayuttarūpaṃ katvā arūpaṃ pariggahetuṃ yuttarūpaṃ karoti. Kasmā? tesaṃ hi bhikkhūnaṃ rūpasmiṃ gāho balavā adhimatto, tena tesaṃ rūpagāhassa apariggahetabbarūpataṃ 1- dassetvā nikkaḍḍhanto arūpe patiṭṭhāpanatthaṃ evamāha. Cittantiādi sabbaṃ manāyatanasseva nāmaṃ. Taṃ hi cittavatthutāya cittagocaratāya sampayuttadhammacittatāya ca cittaṃ, mananaṭṭhena mano, vijānanaṭṭhena viññāṇanti vuccati. Nālanti na samattho. Ajjhositanti taṇhāya gilitvā pariniṭṭhapetvā gahitaṃ. Mamāyitanti taṇhāmamattena mama idanti gahitaṃ. Parāmaṭṭhanti diṭṭhiyā parāmasitvā gahitaṃ. Etaṃ mamāti taṇhāgāho, tena aṭṭhasatataṇhāvicaritaṃ gahitaṃ hoti. Esohamasmīti mānagāho, tena nava mānā gahitā honti. Eso me attāti diṭṭhigāho, tena dvāsaṭṭhī diṭṭhiyo gahitā honti. Tasmāti yasmā evaṃ dīgharattaṃ gahitaṃ, tasmā nibbindituṃ na samattho. Varaṃ bhikkhaveti idaṃ kasmā āha? paṭhamaṃ hīnena 2- rūpaṃ pariggahetuṃ Ayuttarūpaṃ kataṃ, arūpaṃ yuttarūpaṃ, atha "tesaṃ bhikkhūnaṃ rūpato gāho nikkhamitvā arūpaṃ gato"ti ñatvā taṃ nikkaḍḍhituṃ imaṃ desanaṃ ārabhi. Tattha attato upagaccheyyāti attāti gaṇheyya. Bhiyyopīti vassasatato uddhampi. Kasmā pana bhagavā evamaha, kiṃ atirekavassasataṃ tiṭṭhamānaṃ rūpaṃ nāma 3- atthi, nanu paṭhamavaye @Footnote: 1 cha.Ma.,i. pariggahetabbarūpataṃ @2 cha.Ma.,i. paṭhamaṃ hi tena 3 Sī.,i. tiṭṭhamānaṃ nāma

--------------------------------------------------------------------------------------------- page113.

Pavattaṃ rūpaṃ majjhimavayaṃ na pāpuṇāti, majjhimavaye pavattaṃ pacchimavayaṃ, purebhatte pavattaṃ pacchābhattaṃ, pacchābhatte pavattaṃ paṭhamayāmaṃ, paṭhamayāme pavattaṃ majjhimayāmaṃ, majjhimayāme pavattaṃ pacchimayāmaṃ na pāpuṇāti, tathā gamane pavattaṃ ṭhānaṃ, ṭhāne pavattaṃ nisajjaṃ, nisajjāya pavattaṃ sayanaṃ na pāpuṇāti, ekairiyāpathepi pādassa uddharaṇe pavattaṃ atiharaṇaṃ, atiharaṇe pavattaṃ vītiharaṇaṃ, vītiharaṇe pavattaṃ vossajjanaṃ, vossajjane pavattaṃ sannikkhepanaṃ, sannikakhepane pavattaṃ sannirujjhanaṃ 1- na pāpuṇāti, tattha tattheva odhiodhi pabbapabbaṃ hutvā tattakapāle pakkhittatilā viya taṭataṭāyantā 2- saṅkhārā bhijjantīti? saccametaṃ. 3- Yathā pana padīpassa jalato 4- jālā tantaṃ vaṭṭippadesaṃ anatikkamitvā tattha tattheva jijjati, atha ca pana paveṇisambandhavasena sabbarattiṃ jalito padīpoti vuccati, evamidhāpi paveṇivasena ayampi kāyo evaṃ ciraṭṭhitiko viya katvā dassito. Rattiyā ca divasassa cāti rattimhi ca divase ca. Bhummatthe cetaṃ sāmivacanaṃ. Aññadeva uppajjati, aññaṃ nirujjhatīti yaṃ rattiṃ uppajjati ca nirujjhati ca, tato aññameva divā uppajjati ca nirujjhati cāti attho. Aññaṃ uppajjati, anuppannameva aññaṃ nirujjhatīti evaṃ pana attho na gahetabbo. "rattiyā ca divasassa cā"ti idaṃ purimapaveṇito parittataraṃ 5- paveṇiṃ gahetvā paveṇivaseneva vuttaṃ, ekarattiṃ pana ekadivasaṃ vā ekameva cittaṃ ṭhātuṃ samatthaṃ nāma natthi. Ekasmiṃ hi accharākhaṇe anekāni cittakoṭisatasahassāni uppajjanti. Vuttampi cetaṃ milindapañhe:- "vāhasatānaṃ 6- kho mahārāja vīhīnaṃ, aḍḍhacūḷañca vāho vīhisattambaṇāni dve ca tumbā, ekaccharākhaṇe 7- pavattitassa cittassa saṅkhampi na upenti, kalampi na upenti, kalagāmampi na upentī"ti. 7- @Footnote: 1 Sī., i. sannirumbhanaṃ 2 cha.Ma. paṭapaṭāyantā 3 Ma.,i. saccametaṃ evaṃ @4 Sī.,i. padīpassujjalato 5 cha.Ma. parittakaṃ 6 cha.Ma. vāhasataṃ 7-7 cha.Ma. pavattassa @cittassa ettakā vīhī lakkhaṃ ṭhapīyamānā parikkhayaṃ pariyādānaṃ gaccheyyanti

--------------------------------------------------------------------------------------------- page114.

Brahāvaneti 1- mahāvane. Taṃ muñcitvā aññaṃ gaṇhāti, taṃ muñcitvā aññaṃ gaṇhātīti iminā na so gaṇhitabbaṃ sākhaṃ alabhitvā bhūmiṃ otarati, athakho tasmiṃ mahāvane vicaranto taṃ taṃ sākhaṃ gaṇhantoyeva vicaratīti ayamattho dassito. Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- araññamahāvanaṃ viya hi ārammaṇavanaṃ veditabbaṃ. Tasmiṃ vane vicaraṇakamakkaṭo 2- viya ārammaṇavane uppajjanakacittaṃ. Sākhāgahaṇaṃ viya ārammaṇalabhanaṃ. 3- Yathā so araññe vicaranto makkaṭo taṃ taṃ sākhaṃ gaṇhāti, 4- evamidaṃ ārammaṇavane vicarantaṃ cittampi kadāci rūpārammaṇaṃ gahetvā uppajjati, kadāci saddādīsu aññataraṃ, kadāci atītaṃ, kadāci anāgataṃ vā paccuppannaṃ vā, tathā kadāci ajjhattaṃ, kadāci bāhiraṃ. Yathā ca so araññe vicaranto makkaṭo sākhaṃ alabhitvā oruyha bhūmiyaṃ nisinnoti na vattabbo, ekaṃ pana sākhaṃ gahetvā 5- nisīdati, evameva ārammaṇavane vicarantaṃ cittampi ekaṃ olubbhārammaṇaṃ alabhitvā uppannanti na vattabbaṃ, ekajātiyaṃ pana ārammaṇaṃ gahetvāva uppajjatīti veditabbaṃ. Ettāvatā ca pana bhagavatā rūpato nīharitvā arūpe gāho patiṭṭhāpito, arūpato nīharitvā rūpe. Idāni naṃ ubhayato nikkaḍḍhitukāmo tatra bhikkhave sutavā ariyasāvakoti desanaṃ ārabhi. Ayaṃ panattho āsīvisadaṭṭhūpamāya dīpetabbo:- eko kira puriso āsīvisena daṭṭho, athassa visaṃ harissāmīti cheko bhisakko āgantvā vamanaṃ kāretvā heṭṭhā garuḷo, upari nāgoti mantaṃ parivattetvā visaṃ upari āropesi. So yāva akkhipadesā āruḷhabhāvaṃ ñatvā "ito paraṃ abhiruhituṃ na @Footnote: 1 cha.Ma. pavaneti 2 cha.Ma.,i. vicaraṇamakkaṭo @3 cha.Ma. ārammaṇe lubbhanaṃ 4 cha.Ma. taṃ taṃ sākhaṃ pahāya taṃ taṃ sākhaṃ gaṇhāti @5 cha.Ma.,i. paṇṇasākhaṃ gahetvāva

--------------------------------------------------------------------------------------------- page115.

Dassāmi, daṭṭhaṭṭhāneyeva ṭhapessāmī"ti upari garuḷo, heṭṭhā nāgoti mantaṃ parivattetvā kaṇṇe phusitvā 1- daṇḍakena paharitvā visaṃ otāretvā daṭṭhaṭṭhāneyeva ṭhapesi. Tatrassa ṭhitabhāvaṃ ñatvā agadalepena visaṃ nimmathetvā nhāpetvā "sukhī hohī"ti vatvā yenakāmaṃ pakkāmi. Tattha āsīvisena daṭṭhassa kāye patiṭṭhānaṃ 2- viya imesaṃ bhikkhūnaṃ rūpe adhimattagāhakālo, cheko bhisakko viya tathāgato, mantaṃ parivattetvā upari visassa āropitakālo viya tathāgatena tesaṃ bhikkhūnaṃ rūpato gāhaṃ nīharitvā arūpe patiṭṭhāpitakālo, yāva akkhipadesā āruḷhavisassa upari abhiruhituṃ adatvā puna mantabalena otāretvā daṭṭhaṭṭhāne, 3- ṭhapanaṃ viya satthārā tesaṃ bhikkhūnaṃ arūpato gāhaṃ nīharitvā rūpe patiṭṭhāpitakālo, daṭṭhaṭṭhāne ṭhitassa visassa agadalepena nimmathanaṃ viya ubhato gāhaṃ nīharaṇatthāya imissā desanāya āraddhakālo veditabbo. Tattha nibbindaṃ virajjatīti iminā maggo kathito, virāgā vimuccatīti phalaṃ, vimuttasmintiādinā paccavekkhaṇā. Paṭhamaṃ.


             The Pali Atthakatha in Roman Book 12 page 111-115. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2470&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2470&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=230              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2519              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2287              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2287              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]