ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                       3. Puttamaṃsasuttavaṇṇanā *-
    [63] Tatiye cattārome bhikkhave āhārātiādīsu 2- vuttanayameva. Yasmā
panassa atthuppattinikkhepo, 3- tasmā taṃ dassetvāvettha anupubbapadavaṇṇanaṃ
karissāmi. Katarāya pana idaṃ atthuppattiyā nikkhittanti? lābhasakkārena. 4-
Bhagavato kira mahālābhasakkāro uppajji, yathā taṃ cattāro asaṅkheyye
pūritapāramīsañcayassa. 5- Sabbadisāsu hi sayaṃ mahāmegho 6- vuṭṭhahitvā mahoghaṃ
viya sabbapāramiyo "ekasmiṃ attabhāve vipākaṃ dassāmā"ti sampiṇḍitā viya
lābhasakkāramahoghaṃ nibbattayiṃsu. Tato tato annapānayānavatthamālāgandhavilepanādihatthā
khattiyabrāhmaṇādayo āgantvā "kahaṃ buddho, kahaṃ  bhagavā, kahaṃ devadevo narāsabho
purisasīho"ti bhagavantaṃ pariyesanti, sakaṭasatehipi paccaye āharitvā okāsaṃ
alabhamānā samantā gāvutappamāṇampi sakaṭadhurena sakaṭadhuraṃ āhacca tiṭṭhanti ceva
anuppavattanti ca andhakavindabrāhmaṇādayo viya. Sabbaṃ khandhake 7- tesu
tesu suttesu 8- ca āgatanayena veditabbaṃ.
    Yathā ca bhagavato, evaṃ bhikkhusaṃghassāpi. Vuttaṃ cetaṃ:-
           "tena kho pana samayena bhagavā sakkato hoti garukato mānito
@Footnote: 1 cha.Ma. aggicuṇṇo  * cha.Ma. puttamaṃsūpana....  2 cha.Ma.,i......ādi
@3 Ma. aṭṭhuppattito, cha.i. aṭṭhuppattiko nikkhepo  4 Sī.,i. lābhasakkāre
@5 cha.Ma.,i. pūritadānapāramīsañacayassa   6 cha.Ma. hissa yamakamahāmegho, i. hi yamakamahāmegho
@7 vimahā. 5/295/74   8 saṃ.ni 16/70/116, khu.u. 25/14/107
      Pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
      Bhikkhusaṃghopi kho sakkato hoti .pe. Parikkhārānan"ti. 1-
          Tathā "yāvatā kho cunda etarahi saṃgho vā gaṇo vā loke
      uppanno, nāhaṃ cunda aññaṃ ekasaṃghampi samanupassāmi evaṃ
      lābhaggayasaggappattaṃ yatharivāyaṃ cunda bhikkhusaṃgho"ti. 2-
      Svāyaṃ bhagavato ca saṃghassa ca uppanno lābhasakkāro ekato hutvā
dvinnaṃ mahānadīnaṃ udakaṃ viya appameyyo ahosi. Atha satthā rahogato cintesi
"mahālābhasakkāro atītabuddhānampi evarūpo ahosi, anāgatānampi evarūpo
bhavissati, kiṃ nu kho bhikkhū āhārapariggāhakena satisampajaññena samannāgatā
majjhattā nicchandarāgā hutvā āhāraṃ paribhuñjituṃ sakkonti, na sakkontī"ti
    so addasa ekacce adhunā pabbajite kulaputte apaccavekkhitvā āhāraṃ
paribhuñjamāne. Disvānassa etadahosi "mayā kappasatasahassādhikāni cattāri
asaṅkheyyāni pāramiyo pūrentena na cīvarādihetu pūritā, uttamaphalassa pana
arahattassatthāya pūritā. Imepi bhikkhū mama santike pabbajantā na cīvarādihetu
pabbajitā, arahattasseva pana atthāya pabbajitā. Te idāni asārameva sāraṃ 3-
anatthameva ca atthaṃ karontī"ti evamassa dhammasaṃvego udapādi. Tato cintesi
"sace pañcamaṃ pārājikaṃ paññapetuṃ sakkā abhavissa, apaccavekkhitāhāraparibhogo
pañcamaṃ pārājikaṃ katvā paññapetabbo bhaveyya. Na pana sakkā evaṃ kātuṃ,
dhuvapaṭisevanaṭṭhānaṃ hetaṃ sattānaṃ. Yathā kathañci pana te 4- pañcamaṃ pārājikaṃ
viya naṃ passissanti, evaṃ dhammādāsaṃ saṃvaraṃ mariyādaṃ ṭhapessāmi, yaṃ
@Footnote: 1 saṃ.ni 16/70/116, khu.u. 25/14/157
@2 dī.pā. 11/176/109  3 Ma. assādameva sādaṃ
@4 cha.Ma., i. yathā pana kathite
Āvajjitvā 1- anāgate bhikkhū cattāro paccaye paccavekkhitvā
paribhuñjissantī"ti. Imāya atthuppattiyaṃ 2- imaṃ puttamaṃsūpamasuttantaṃ
nikkhipi. Tattha cattārome bhikkhave āhārātiādi heṭṭhā vuttatthameva.
    Cattāro pana āhāre vitthāretvā idāni tesu ādīnavaṃ dassetuṃ
kathañca bhikkhave kavaḷīkāro āhāro daṭṭhabbotiādimaha. Tattha jāyapatikāti 3-
jāyā ceva pati ca. Parittaṃ sambalanti puṭabhattasattumodakādīnaṃ aññataraṃ appamattakaṃ
pātheyyaṃ. Kantāramagganti kantārabhūtaṃ maggaṃ kantāre vā maggaṃ. Kantāranti 4-
corakantāraṃ vāḷakantāraṃ amanussakantāraṃ nirudakakantāraṃ appabhakkhakantāranti
pañcavidhaṃ. Tesu yattha corabhayaṃ atthi, taṃ corakantāraṃ. Yattha sīhabyagghādayo
vāḷā atthi, taṃ vāḷakantāraṃ. Yattha balavāmukhayakkhinīādīnaṃ amanussānaṃ vasena
bhayaṃ atthi, taṃ amanussakantāraṃ. Yattha pātuṃ vā nhāyituṃ vā udakaṃ natthi, taṃ
nirudakakantāraṃ. Yattha khāditabbaṃ vā bhuñjitabbaṃ vā antamaso kandamūlādimattampi
natthi, taṃ appabhakkhakantāraṃ nāma. Yattha panetaṃ pañcavidhampi bhayaṃ atthi, taṃ
kantārameva. Taṃ panetaṃ ekāhadvīhatīhādivasena nittharitabbampi atthi, na taṃ idha
adhippetaṃ. Idha pana nirodakaappabhakkhaṃ yojanasatikakantāraṃ 5- adhippetaṃ. Evarūpe
kantāre maggaṃ kantāramaggaṃ. 6- Paṭipajjeyyunti chātakabhayena ceva rogabhayena
ca rājabhayena ca upaddutā paṭipajjeyyuṃ "etaṃ kantāraṃ nittharitvā dhammikassa
rañño nirupaddave rajje 7- sukhaṃ vasissāmā"ti maññamānā.
    Ekaputtakoti ukkhipitvā gahito anukampitabbayuttako kisasarīro 8- ekaputtako.
Vallūrañca soṇḍikañcāti ghanaghanaṭṭhānato gahetvā vallūraṃ,
@Footnote: 1 cha.Ma., i. āvajjitvā āvajjitvā   2 cha.Ma. imāya aṭṭhuppattiyā
@3 cha.Ma., i. jāyampatikā  4 Sī., i. kantāraṃ hi  5 Sī.,Ma., i. yojanasataṃ kantāraṃ
@6 cha.Ma. evarūpe kantare maggaṃ, Sī.,i. evarūpaṃ kantāramaggaṃ
@7 cha.Ma., i. raṭṭhe    8 Ma. atisarīro, cha. athirasarīro
Aṭṭhinissitasirānissitaṭṭhānāni gahetvā thūlamaṃsañcāti 1- attho. Paṭipiṃseyyunti
pahareyyuṃ. Kahaṃ ekaputtakāti ayantesaṃ paridevanākāro.
    Ayaṃ panettha bhūtamatthaṃ katvā ādito paṭṭhāya saṅkhepato atthavaṇṇanā:-
dve kira jāyapatikā puttaṃ gahetvā parittena pātheyyena yojanasatikaṃ
kantāramaggaṃ paṭipajjiṃsu. Te 2- paññāsa yojanāni gantvā 3- pātheyye
niṭṭhāpite 4- khuppipāsāturā viruḷhacchāyāyaṃ 5- nisīdiṃsu. Tato puriso bhariyaṃ āha
"bhadde ito samantā paññāsa yojanāni gāmo vā nigamo vā natthi,
tasmā yantaṃ purisena kātabbaṃ bahumpi kasigorakkhādikammaṃ, na dāni sakkā taṃ
mayā kātuṃ, ehi maṃ māretvā upaḍḍhamaṃsaṃ khāditvā upaḍḍhaṃ pātheyyaṃ katvā
puttena saddhiṃ kantāraṃ nittharāhī"ti. Sāpi 6- taṃ āha "sāmi mayā dāni yantaṃ
itthiyā kātabbaṃ bahumpi suttakantanādikammaṃ, taṃ kātuṃ na sakkā, ehi maṃ
māretvā upaḍḍhamaṃsaṃ khāditvā upaḍḍhaṃ pātheyyaṃ katvā puttena saddhiṃ kantāraṃ
nittharāhī"ti. Puna sopi taṃ āha "bhadde mātugāmamaraṇena dvinnaṃ maraṇaṃ
paññāyati. Na hi mando kumāro mātarā vinā jīvituṃ sakkoti. Yadi pana mayaṃ
jīvāma. Puna dārakaṃ labheyyāma. Handa dāni puttakaṃ māretvā maṃsaṃ gahetvā
kantāraṃ nittharāmā"ti. Tato mātā puttamāha "tāta pitu santikaṃ gacchā"ti,
so agamāsi. Athassa pitā "mayā `puttakaṃ posessāmī'ti kasigorakkhādīhi anappakaṃ
dukkhamanubhūtaṃ, na sakkomi puttaṃ māretuṃ, tvaṃyeva tava puttaṃ mārehī"ti vatvā
"tāta mātu santikaṃ gacchā"ti āha. So agamāsi. Athassa mātāpi "mayā
puttaṃ patthentiyā govattakukkuravattadevatāyācanādīhipi tāva anappakaṃ dukkhamanubhūtaṃ,
ko pana vādo kucchinā pariharantiyā, na sakkomahaṃ puttaṃ māretun"ti vatvā
@Footnote: 1 cha., i. sūlamaṃsañcāti          2 cha.Ma., i. tesaṃ
@3 Sī., i. gatānaṃ               4 cha.Ma., i. pātheyyaṃ niṭṭhāsi, te
@5 cha.Ma., i. viraḷacchāyāyaṃ       6 cha.Ma. puna sāpi
"tāta pitu santikameva gacchā"ti āha. Evaṃ so dvinnaṃ antarā gacchantoyeva
mato. Te taṃ disvā paridevitvā vuttanayena maṃsāni gahetvā khādantā pakkamiṃsu.
    Tesaṃ so puttamaṃsāhāro navahi kāraṇehi paṭikūlattā neva davāya hoti, na
madāya, na maṇḍanāya, na vibhūsanāya, kevalaṃ kantāranittharaṇatthāyeva hoti.
Katamehi navahi kāraṇehi paṭikūloti ce? sajātimaṃsatāya ñātimaṃsatāya puttamaṃsatāya
Piyaputtamaṃsatāya taruṇamaṃsatāya āmakamaṃsatāya agorasatāya 1- aloṇatāya adhūpitatāyāti.
Evaṃ hi tehi 2- navahi kāraṇehi paṭikūlaṃ taṃ puttamaṃsaṃ khādantā na sārattā
bhijjamānasā 3- hutvā khādiṃsu, majjhattabhaveyeva pana nicchandarāgaparibhoge ṭhitā
khādiṃsu. Na aṭṭhinahārucammanissitaṭṭhānāni apanetvā thūlathūlaṃ varamaṃsameva khādiṃsu,
hatthasampattaṃ maṃsameva pana khādiṃsu. Na yāvadatthaṃ kaṇṭhapamāṇaṃ katvā khādiṃsu, thokaṃ
thokaṃ pana ekadivasaṃ yāpanamattameva khādiṃsu. Na aññamaññaṃ maccharāyantā
khādiṃsu, vigatamaccheramalena pana parisuddheneva cetasā khādiṃsu. Na aññaṃ kiñci
migamaṃsaṃ vā moramaṃsādīnaṃ vā aññataraṃ khādāmāti sammuḷhā khādiṃsu,
piyaputtamaṃsabhāvaṃ pana jānantāva khādiṃsu. Na "aho vata mayaṃ punapi evarūpaṃ
puttamaṃsaṃ khādeyyāmā"ti patthanaṃ katvā khādiṃsu, patthanaṃ pana vītivattā hutvā
khādiṃsu. Na "ettakaṃ kantāre khāditvā avasiṭṭhaṃ kantāraṃ atikkamma
loṇambilādīhi yojetvā khādissāmā"ti sannidhiṃ akaṃsu, kantārapariyosāne
pana "pure mahājano passatī"ti bhūmiyaṃ vā nikkhaniṃsu, agginā vā jhāpayiṃsu. Na
"koci añño amhe viya evarūpaṃ puttamaṃsaṃ khādituṃ na labhatī"ti mānaṃ vā dappaṃ
vā akaṃsu, nīhatamānā pana nīhatadappā hutvā khādiṃsu. "kiṃ iminā aloṇena
anambilena adhūpitena duggandhenā"ti na hīḷetvā khādiṃsu, hīḷanaṃ pana vītivattā
@Footnote: 1 cha.Ma. abhogamaṃsatāya   2 cha.Ma., i evaṃ hi te
@3 cha.Ma., i. giddhamānasā
Hutvā khādiṃsu. Na "tuyhaṃ bhāgo mayhaṃ bhāgo tava putto mama putto"ti
aññamaññaṃ atimaññiṃsu. Samaggā pana sammodamānā hutvā khādiṃsu. Imaṃ
nesaṃ evarūpaṃ vicchandarāgādiparibhogaṃ sampassamāno satthā bhikkhusaṃghampi taṃ kāraṇaṃ
anujānāpento taṃ kiṃ maññatha bhikkhave, api nu te davāya vā āhāraṃ
āhareyyuntiādimāha. Tattha davāya vātiādīni visuddhimagge 1- vitthāritāneva.
Kantārassāti nitthiṇṇāvasesassa 2- kantārassa.
    Evameva khoti navannaṃ pāṭikulyānaṃ vasena evampi puttamaṃsasadiso 3-
katvā daṭṭhabboti attho. Katamesaṃ navannaṃ? gamanapāṭikulyatādīnaṃ. Gamanapāṭikulyataṃ
paccavekkhantopi hi kabaḷiṅkārāhāraṃ pariggaṇhāti, pariyesanapāṭikulyataṃ
paccavekkhantopi, paribhoganidhānaāsayaparipakkāparipakkasammakkhananissandapāṭikulyataṃ
paccavekkhantopi. Tāni panetāni gamanapāṭikulyatādīni visuddhimagge 4-
āhārapāṭikulyatāniddese vitthāritāneva. Iti imesaṃ navannaṃ pāṭikulyānaṃ vasena
puttamaṃsūpamameva katvā āhāro paribhuñjitabbo.
    Yathā te jāyapatikā pāṭikulyaṃ piyaputtamaṃsaṃ khādantā na sārattā bhijjamānasā 5-
hutvā khādiṃsu, majjhattabhāveyeva pana 6- nicchandarāgaparibhoge ṭhitā khādiṃsu, evaṃ
nicchandarāgaparibhogaṃ katvā paribhuñjitabbo. Yathā ca te na aṭṭhinahārucammanissitaṃ
apanetvā thūlathūlaṃ varamaṃsameva khādiṃsu, hatthasampattameva pana khādiṃsu, evaṃ
sukkhabhattathaddhabyañjanādīni  7- piṭṭhihatthena apakkhipitvā 8- vaṭṭakena viya
kukkuṭena viya ca odhiṃ adassetvā tato tato sappimaṃsādisaṃsaṭṭhavarabhojanaṃyeva
vicinitvā abhuñjantena sīhena viya sapadānaṃ paribhuñjitabbo.
@Footnote: 1 visuddhi. 1/39    2 cha.Ma. nittiṇṇā....., i. nittharaṃ avasesassa
@3 cha.Ma., i. vasena piyaputtasadiso  4 visuddhi. 2/155
@5 cha.Ma., i. giddhamānasā    6 cha.Ma. ayaṃ saddo na dissati
@7 Sī. sukkhabhattabaddhabyañjanādīni, cha.Ma. sukkhabhattamandabyañjanādīni
@8 cha. apaṭikkhipitvā
    Yathā ca te na yāvadatthaṃ kaṇṭhappamāṇaṃ khādiṃsu, thokaṃ thokaṃ pana
ekekadivasaṃ yāpanamattameva khādiṃsu, evameva āhārahatthakādibrāhmaṇānaṃ
aññatarena viya yāvadatthaṃ udarāvadehakaṃ abhuñjantena catunnaṃ pañcannaṃ vā
ālopānaṃ okāsaṃ ṭhapetvāva dhammasenāpati 1- viya paribhuñjitabbo. Thero
kira 2- pañcacattāḷīsa vassāni tiṭṭhamāno "pacchābhatte ambiluggārasamuṭṭhāpakaṃ
katvā ekadivasampi āhāraṃ na āhāresin"ti vatvā sīhanādaṃ nadanto imaṃ
gāthamāha:-
           "cattāro pañca ālope   abhutvā udakaṃ pive
            alaṃ phāsuvihārāya        pahitattassa bhikkhuno"ti. 3-
    Yathā ca te na aññamaññaṃ maccharāyantā khādiṃsu, vigatamalamaccherena pana
parisuddheneva cetasā khādiṃsu, evameva piṇḍapātaṃ labhitvā amaccharāyitvā "imaṃ
sabbaṃ gaṇhantassa sabbaṃ dassāmi, upaḍḍhaṃ gaṇhantassa upaḍḍhaṃ, sace
gahitāvaseso bhavissati, attanā paribhuñkhissāmī"ti sāraṇīyadhamme ṭhiteneva
paribhuñjitabbo. Yathā ca te na "aññaṃ kiñci mayaṃ migamaṃsaṃ vā moramaṃsādīnaṃ
vā aññataraṃ khādāmā"ti sammuḷhā khādiṃsu, piyaputtamaṃsabhāvaṃ pana jānantāva
khādiṃsu, evameva piṇḍapātaṃ labhitvā "ahaṃ khādāmi bhuñjāmī"ti attūpaladdhisammohaṃ
anuppādetvā "kabaḷiṅkārāhāro na jānāti `ahaṃ cātummahābhūtikakāyaṃ vaḍḍhemī'ti,
kāyopi na jānāti `kabaḷiṅkārāhāro maṃ vaḍḍhetī"ti, evaṃ sammohaṃ pahāya
paribhuñjitabbo. Satisampajaññavasenāpi cesa asammuḷheneva hutvā paribhuñjitabbo.
    Yathā ca te na "aho vata mayaṃ punapi evarūpaṃ puttamaṃsaṃ khādeyyāmā"ti
patthanaṃ katvā khādiṃsu, patthanaṃ pana vītivattā hutvā khādiṃsu, evameva paṇītabhojanaṃ
laddhā "aho vatāhaṃ svepi punadivasepi evarūpaṃ labheyyaṃ" , lūkhaṃ vā pana laddhā
@Footnote: 1 cha.Ma., i. dhammasenāpatinā     2 cha.Ma., i. so kira  3 khu.thera. 26/983/395
"hiyyo viya me ajja paṇītabhojanaṃ na laddhan"ti patthanaṃ vā anusocanaṃ vā
akatvā nittaṇhena:-
            "atītaṃ nānusocāmi      na jappāmināgataṃ 1-
             paccuppannena yāpemi   tena vaṇṇo pasīdatī"ti 2-
imaṃ ovādaṃ anussarantena "paccuppanneneva yāpessāmī"ti paribhuñjitabbo.
    Yathā ca te na "ettakaṃ kantāre khāditvā avasiṭṭhaṃ kantāraṃ atikkamma
loṇambilādīhi yojetvā khādissāmā"ti sannidhiṃ akaṃsu, kantārapariyosāne pana
"pure mahājano passatī"ti bhūmiyaṃ vā nikhaṇiṃsu, agginā vā jhāpayiṃsu, evameva:-
                "annānamatho pānānaṃ
                 khādanīyānaṃ athopi vatthānaṃ
                 laddhā na sannidhiṃ kayirā
                 na ca parittase tāni alabhamāno"ti 3-
imaṃ ovādaṃ anussarantena catūsu paccayesu yaṃ yaṃ labhati, tato tato attano
yāpanamattaṃ gahetvā sesaṃ sabrahmacārīnaṃ vissajjetvā sannidhiṃ parivajjantena
paribhuñjitabbo. Yathā ca te na "koci añño amhe viya evarūpaṃ puttamaṃsaṃ
khādituṃ na labhatī"ti mānaṃ vā dappaṃ vā akaṃsu, nīhatamānā pana nīhatadappā
hutvā khādiṃsu, evameva paṇītabhojanaṃ labhitvā "ahamasmi lābhī cīvarapiṇḍapātādīnan"ti
na māno vā dappo vā kātabbo. "nāyaṃ pabbajjā cīvarādihetu, arahattahetu
panāyaṃ pabbajjā"ti paccavekkhitvā nīhatamānadappeneva paribhuñjitabbo.
    Yathā ca te "kiṃ iminā aloṇena anambilena adhūpitena duggandhenā"ti
hīḷetvā na khādiṃsu, hīḷanaṃ pana vītivattā hutvā khādiṃsu, evameva piṇḍapātaṃ
labhitvā "kiṃ iminā asukkena bhattasadisena 4- lūkhena nīrasena, suvānadoṇiyaṃ 5-
taṃ pakkhipathā"ti evaṃ piṇḍapātaṃ vā "ko imaṃ bhuñjissati, kākasunakhādīnaṃ dehī"ti
evaṃ dāyakaṃ vā ahīḷentena:-
@Footnote: 1 Sī., i. nappajappāmanāgataṃ  2 khu.jā. 28/435/162 (syā)  3 khu.su. 25/931/516
@4 cha.Ma. assagonabhattasadisena  5 i. supāṇadoṇiyaṃ
            "sa pattapāṇi caranto 1-     amūgo mūgasammato
             appaṃ dānaṃ na hīḷeyya       dātāraṃ nāvajāniyā"ti 2-
imaṃ ovādaṃ anussarantena paribhuñjitabbo. Yathā ca te na "tuyhaṃ bhāgo,
mayhaṃ bhāgo, tava putto, mama putto"ti aññamaññaṃ atimaññiṃsu, samaggā pana
sammodamānā hutvā khādiṃsu, evameva piṇḍapātaṃ labhitvā yathā ekacce
"ko tumhādisānaṃ dassati nikkāraṇā ummāresu pakkhalantā āhiṇḍatha, 3-
vijātamātāpi te dātabbaṃ na maññati, mayaṃ pana gatagataṭṭhāne paṇītāni
cīvarādīni labhāmā"ti sīlavante sabrahmacārī atimaññanti, yaṃ sandhāya vuttaṃ:-
           "so tena lābhasakkārasilokena abhibhūto pariyādiṇṇacitto
         aññe pesale bhikkhū atimaññati. Taṃ hi tassa bhikkhave
         moghapurisassa hoti dīgharattaṃ ahitāya dukkhāyā"ti. 4-
    Evaṃ kañci anatimaññitvā sabbehi sabrahmacārīhi saddhiṃ samaggena
sammodamānena hutvā paribhuñjitabbaṃ.
    Pariññāteti ñātapariññā tīraṇapariññā pahānapariññāti imāhi tīhi
pariññāhi pariññāte. Kathaṃ? idha bhikkhu "kabaḷiṅkārāhāro nāma ayaṃ savatthukavasena
ojaṭṭhamakarūpaṃ hoti, ojaṭṭhamakarūpaṃ kattha paṭihaññati? jivhāpasāde,
jivhāpasādo kiṃnissito? catumahābhūtanissito. Iti ojaṭṭhamakaṃ jivhāpasādo
tassa paccayāni mahābhūtānīti ime dhammā rūpakkhandho nāma, taṃ pariggaṇhato
uppannā phassapañcamakā dhammā cattāro arūpakkhandhā. Iti sabbepime
pañcakkhandhā saṅkhepato nāmarūpamattaṃ hotī"ti pajānāti. So te dhamme
sarasalakkhaṇato vavatthapetvā tesaṃ paccayaṃ pariyesanto anulomaṃ 5- paṭiccasamuppādaṃ
passati. Ettāvatānena kabaḷiṅkārāhāramukhena sappaccayassa nāmarūpassa
@Footnote: 1 cha.Ma. vicaranto    2 khu.su. 25/719/474  3 cha.Ma. pakkhalantānaṃ āhiṇḍantānaṃ
@4 saṃ.ni. 16/161/219  5 cha. anulomapaṭilomaṃ
Yāthāvato diṭṭhattā kabaḷiṅkārāhāro ñātapariññāya pariññātova hoti. So tadeva
sappaccayaṃ nāmarūpaṃ aniccaṃ dukkhaṃ anattāti tīṇi lakkhaṇāni āropetvā sattannaṃ
anupassanānaṃ vasena sammasati. Ettāvatānena so tilakkhaṇapaṭivedhasammasanañāṇasaṅkhātāya
tīraṇapariññāya pariññāto hoti. Tasmiṃyeva pana 1- nāmarūpe chandarāgāvakaḍḍhanena
anāgāmimaggena parijānatā pahānapariññāya pariññāto hotīti.
    Pañcakāmaguṇikoti pañcakāmaguṇasambhavo rāgo pariññāto hoti. Ettha pana
tisso pariññā ekapariññā sabbapariññā mūlapariññāti. Katamā ekapariññā?
yo bhikkhu jivhādvāre ekarasataṇhaṃ parijānāti, tena pañcakāmaguṇiko rāgo
pariññātova hotīti. Kasmā? tassāyeva tattha uppajjanato. Sāyeva hi taṇhā
cakkhudvāre uppannā rūparāgo nāma hoti, sotadvārādīsu uppannā
saddarāgādayo. Iti yathā ekasseva corassa pañca magge hanato ekasmiṃ magge gahetvā
sīse chinne pañcapi maggā khemā honti, evaṃ jivhādvāre rasataṇhāya
pariññātāya pañcakāmaguṇiko rāgo pariññāto hotīti ayaṃ ekapariññā nāma.
    Katamā sabbapariññā? patte pakkhittapiṇḍapātasmiṃ hi ekasmiṃyeva
Pañcakāmaguṇikarāgo labbhati. Kathaṃ? parisuddhaṃ tāvassa vaṇṇaṃ olokayato rūparāgo
Hoti, uṇhe sappimhi tattha āsiñcante paṭapaṭāti saddo uṭṭhahati, tathārūpaṃ
khādanīyaṃ vā khādantassa murumurādisaddo 2- uppajjati, taṃ assādayato saddarāgo.
Jīrakādisambhāragandhaṃ 3- assādentassa gandharāgo, sādhurasavasena rasarāgo. Mudubhojanaṃ
phassavantanti assādayato phoṭṭhabbarāgo. Iti imasmiṃ āhāre satisampajaññena
pariggahetvā nicchandarāgaparibhogena paribhutte sabbopi so pariññāto hotīti
ayaṃ sabbapariññā nāma.
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma., i. murumurūti saddo 3 cha.Ma. jīrakādivasagandhaṃ
    Katamā mūlapariññā? pañcakāmaguṇikarāgassa hi kabaḷiṅkārāhāro mūlaṃ.
Kasmā? tasmiṃ sati tassuppattito. Brāhmaṇatissabhaye kira dvādasa vassāni
jāyapatikānaṃ upanijjhānacittannāma nāhosi. Kasmā? āhāramandatāya. Bhaye pana
vūpasante yojanasatiko tāmbapaṇṇidīpo dārakānaṃ jātamaṅgalehi ekamaṅgalo
ahosi. Iti mūlabhūte āhāre pariññāte pañcakāmaguṇiko rāgo pariññātova
hotīti ayaṃ mūlapariññā nāma.
    Natthi naṃ saññojananti tena rāgena saddhiṃ pahānekaṭṭhatāya pahīnattā
natthi. Evamayaṃ desanā yāva anāgāmimaggā kathitā. "ettakena pana mā vosānaṃ
āpajjiṃsū"ti etesaṃyeva rūpādīnaṃ vasena pañcasu khandhesu vipassanaṃ vaḍḍhetvā
yāva arahattā kathetuṃ vaṭṭatīti. Paṭhamāhāro niṭṭhito.
    Dutiye niccammāti khurato paṭṭhāya yāva siṅgamūlā sakalasarīrato uddālitacammā
kiṃsukarāsivaṇṇā. Kasmā pana aññaṃ hatthiassagoṇādiopammaṃ agahetvā
niccammagāvūpamā gahitāti? titikkhituṃ asamatthabhāvadīpanatthaṃ. Mātugāmo hi uppannaṃ
dukkhavedanaṃ titikkhituṃ adhivāsetuṃ na sakkoti, evameva phassāhāro abalo dubbaloti
dassanatthaṃ sadisameva upamaṃ āhari. Kuḍḍanti silākuḍḍādīnaṃ aññataraṃ. Kuḍḍanissitā
pāṇā nāma uṇṇānābhisarabūmūsikādayo. Rukkhanissitāti uccāliṅgapāṇakādayo.
Udakanissitāti macchasuṃsumārādayo. Akāsanissitāti ḍaṃsamakasakākakulalādayo.
Khādeyyunti luñcitvā khādeyyuṃ. Sā tasmiṃ tasmiṃ ṭhāne taṃtaṃṭhānasannissayamūlakaṃ
pāṇakhādanabhayaṃ sampassamānā neva attano sakkārasammānaṃ, na
piṭṭhiparikammasarīrasambāhanauṇhodakāni icchati, evameva bhikkhu phassāhāramūlakaṃ
kilesapāṇakakhādanabhayaṃ sampassamāno tebhūmikaphassena anatthiko hoti.
    Phasse bhikkhave āhāre pariññāteti tīhi pariññāhi pariññāte.
Idhāpi tisso pariññā. Tattha "phasso saṅkhārakkhandho, taṃsampayuttā vedanā
Vedanākkhandho, saññā saññākkhandho, cittaṃ viññāṇakkhandho, tesaṃ
vatthārammaṇāni rūpakkhandho"ti evaṃ sappaccayassa nāmarūpassa yāthāvasarasadassanaṃ 1-
ñātapariññā. Tattheva tilakkhaṇaṃ āropetvā sattannaṃ anupassanānaṃ vasena
aniccādito tulanaṃ tīraṇapariññā. Tasmiṃyeva pana nāmarūpe chandarāganikkaḍḍhano
arahattamaggo pahānapariññā. Tisso vedanāti evaṃ phassāhāre tīhi pariññāhi
pariññāte tisso vedanā pariññātāva honti tammūlakattā taṃsampayuttattā ca.
Iti phassāhāravasena desanā yāva arahattā kathitā. Dutiyāhāro.
    Tatiye aṅgārakāsūti aṅgārānaṃ kāsu. Kāsūti rāsipi vuccati āvāṭopi.
           "aṅgārakāsuṃ apare thunanti 2-
            narā rudantā paridaḍḍhagattā
            bhayaṃ hi maṃ vindati sūta disvā
            pucchāmi taṃ mātali devasārathī"ti 3-
ettha rāsi "kāsū"ti vutto.
           "kiṃ nu santaramānova kāsuṃ khaṇasi sārathī"ti 4-
ettha āvāṭo. Idhāpi ayameva adhippeto. Sādhikaporisāti atirekaporisā
pañcaratanappamāṇā. Vītacchikānaṃ vītadhūmānanti etenassa mahāpariḷāhataṃ dassesi.
Jālāya vā hi dhūme vā sati vāto samuṭṭhāti, pariḷāho mahā na hoti,
tadabhāve vātābhāvato pariḷāho mahā hoti. Ārakāvassāti dūreyeva bhaveyya.
    Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- aṅgārakāsu viya hi tebhūmikavaṭṭaṃ
daṭṭhabbaṃ. Jīvitukāmo puriso viya vaṭṭanissito bālaputhujjano. Dve balavanto
purisā viya kusalākusalakammaṃ. Tesaṃ taṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuṃ
@Footnote: 1 cha.Ma. yāthāvato dassanaṃ       2 Ma. punanti, cha. phuṇanti
@3 khu.jā. 28/546/203 (syā)  4 khu.jā. 28/396/153 (syā)
Upakaḍḍhanakālo viya puthujjanassa kammāyūhanakālo. Kammañhi āyūhiyamānameva
paṭisandhiṃ ākaḍḍhati nāma. Aṅgārakāsunidānaṃ dukkhaṃ viya kammanidānaṃ vaṭṭadukkhaṃ
veditabbaṃ.
    Pariññāteti tīhi pariññāhi pariññāte. Pariññāyojanā panettha
phasse vuttanayeneva veditabbā. Tisso taṇhāti kāmataṇhā bhavataṇhā
vibhavataṇhāti imā pariññātāva honti. Kasmā? taṇhāmūlakattā manosañcetanāya.
Na hi hetumhi appahīne phalaṃ pahīyati. Iti manosañcetanāhāravasenapi yāva
arahattā desanā kathitā. Tatiyāhāro.
    Catutthe āgucārinti pāpacāriṃ dosakārakaṃ. Kathaṃ so purisoti so puriso
kathaṃbhūto, kiṃ yāpeti na yāpetīti pucchati. Tatheva deva jīvatīti yathā pubbe,
idānipi tatheva jīvati.
    Evameva khoti idhāpi idaṃ opammasaṃsandanaṃ:- rājā viya hi kammaṃ
daṭṭhabbaṃ, āgucārī puriso viya vaṭṭasannissito bālaputhujjano, tīṇi
sattisatāni viya paṭisandhiviññāṇaṃ, āgucāriṃ purisaṃ "tīhi sattisatehi hanathā"ti
raññā āṇattakālo viya kammaraññā vaṭṭasannissitaputhujjanaṃ gahetvā paṭisandhiyaṃ
khipanakālo. 1- Tattha kiñcāpi tīṇi sattisatāni viya paṭisandhiviññāṇaṃ, sattīsu
pana dukkhaṃ natthi, sattīhi pahaṭavaṇamukhamūlaṃ 2- dukkhaṃ, evameva paṭisandhiyampi dukkhaṃ
natthi, dinnāya pana paṭisandhiyā pavatte vipākadukkhaṃ sattīhi pahaṭavaṇamukhamūladukkhaṃ 3-
viya hoti.
    Pariññāteti tīheva pariññāhi pariññāte. Idhāpi pariññāyojanā
phassāhāre vuttanayeneva veditabbā. Nāmarūpanti viññāṇapaccayā nāmarūpaṃ.
@Footnote: 1 cha.Ma., i. pakkhipanakālo  2 cha.Ma., i. pahatavaṇamūlakaṃ 3 cha.Ma. sattipahaṭavaṇamūlakaṃ dukkhaṃ
Viññāṇasmiṃ hi pariññāte taṃ pariññātameva hoti taṃmūlakattā sahuppannattā
ca. Iti viññāṇāhāravasenapi yāva arahattā desanā kathitāti. Catutthāhāro.
Tatiyaṃ.



             The Pali Atthakatha in Roman Book 12 page 116-129. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2582              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2582              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=240              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2620              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2386              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2386              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]