ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         6. Sammasasuttavaṇṇanā
    [66] Chaṭṭhe āmantesīti kasmā āmantesi? yasmā 1- sukhumā tilakkhaṇāhatā
dhammadesanā upaṭṭhāsi. Tasmiṃ kira janapade manussā sahetukā paññavanto.
Siniddhāni kirettha bhojanāni, tāni sevato janassa paññā vaḍḍhati, te gambhīraṃ
tilakkhaṇāhataṃ dhammakathaṃ paṭivijjhituṃ samatthā honti. Teneva bhagavā dīghamajjhimesu
mahāsatipaṭṭhānāni, 2- mahānidānaṃ, 3- āneñjasappāyaṃ, 4- saṃyuttake
cūḷanidānādisuttanti 5- evamādīni aññānipi gambhīrāni suttāni tattheva kathesi.
Sammasatha noti sammasatha nu. Antaraṃ sammasanti 6- abbhantaraṃ paccayasammasanaṃ. Na so
bhikkhu bhagavato cittaṃ ārādhesīti paccayākāravasena byākārāpetukāmassa bhagavato tathā
abyākaritvā dvattiṃsākāravasena byākaronto ajjhāsayaṃ gahetuṃ nāsakkhi.
    Etadavocāti desanā yathānusandhiṃ na gatā, desanāya yathānusandhigamanatthaṃ
etadavoca. Tenahānanda suṇāthāti idaṃ tepiṭake buddhavacane abhinnakapadaṃ. 7-
Aññattha hi evaṃ vuttaṃ nāma natthi. Upadhinidānanti khandhūpadhinidānaṃ. Khandhapañcakaṃ
hettha upadhīti adhippetaṃ. Uppajjatīti jāyati. Nivisatīti punappunaṃ pavattivasena
patiṭṭhahati.
    Yaṃ loke piyarūpaṃ sātarūpanti yaṃ lokasmiṃ piyasabhāvañceva madhurasabhāvañca.
Cakkhuṃ loketiādīsu lokasmiṃ hi cakkhādīsu mamattena 8- abhiniviṭṭhā sattā
sampattiyaṃ patiṭṭhitā attano cakkhuṃ ādāsādīsu nimittagahaṇānusārena
vippasannapañcapasādaṃ 9- suvaṇṇavimāne ugghāṭitamaṇisīhapañjaraṃ viya maññanti, sotaṃ
rajatapanāḷikaṃ viya pāmaṅgasuttakaṃ 10- viya ca maññanti, tuṅganāsāti laddhavohāraṃ
@Footnote: 1 cha.Ma., i. yasmāssa       2 dī.Ma. 10/372/248, Ma.mū. 12/105/77
@3 dī.Ma. 10/95/49         4 Ma.u. 14/66/49
@5 saṃ. ni. 16/66/89   6 Sī., i. sammasananti
@7 cha.Ma. asambhinnapadaṃ         8 Sī.,i. pamattā, Ma. mamattā
@9 Ma..... pañcapasādā   10 cha.Ma., i. pāmaṅgasuttaṃ
Ghānaṃ vaṭṭetvā ṭhapitaharitālavaṭṭiṃ viya maññanti, jivhaṃ rattakambalapaṭalaṃ viya
mudusiniddhaṃ madhurasaraṃ 1- maññanti, kāyaṃ sālaṭṭhi 2- viya suvaṇṇatoraṇaṃ viya ca
maññanti, manaṃ aññesaṃ manena asadisaṃ uḷāraṃ maññanti.
    Niccato addakkhunti niccanti addasaṃsu. Sesapadesupi eseva nayo. Na
parimucciṃsu dukkhasmāti sakalasmāpi vaṭṭadukkhā na parimucciṃsu. Dakkhissantīti 3-
passissanti. Āpānīyakaṃsoti sarakassa nāmaṃ. Yasmā panettha āpaṃ pivanti,
tasmā "āpānīyo"ti vuccati. Āpānīyo ca so kaṃso cāti 4- āpānīyakaṃso.
Surāmaṇḍasarakassetaṃ nāmaṃ. "vaṇṇasampanno"ti ādivacanato pana kaṃse ṭhitapānameva evaṃ
vuttaṃ. Ghammābhitattoti ghammena abhitatto. Ghammaparetoti ghammena phuṭṭho, anugatoti
attho. 6- Pivato hi kho taṃ chādessatīti pivantassa taṃ pānīyaṃ vaṇṇādisampattiyā
rucissati, sakalasarīraṃ vā pharitvā tuṭṭhiṃ uppādayamānaṃ ṭhassati. Appaṭisaṅkhāti
apaccavekkhitvā.
    Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- āpānīyakaṃso viya hi loke piyarūpaṃ
sātarūpaṃ ārammaṇaṃ daṭṭhabbaṃ, ghammābhitattapuriso viya vaṭṭanissito puthujjano,
āpānīyakaṃsena nimantanapuriso viya loke piyarūpasātarūpena ārammaṇena nimantakajano,
āpānīyakaṃse sampattiñca ādīnavañca ārocento āpānakamanusso viya
ācariyupajjhāyādiko kalyāṇamitto. Yatheva hi tassa purisassa apalokitamanusso
āpānīyakaṃse guṇañca ādīnavañca āroceti, evameva ācariyo vā upajjhāyo
vā bhikkhuno pañcasu kāmaguṇesu assādañca ādīnavañca 4- katheti.
      Tattha yathā āpānīyakaṃsamhi guṇe ca ādīnave ca ārocite so puriso
vaṇṇādisampadāyameva 5- sañjātavego "sace maraṇaṃ bhavissati, pacchā jānissāmī"ti
@Footnote: 1 cha.Ma. mudusiniddhamadhurarasadaṃ           2 cha.Ma., sālalaṭṭhiṃ, i. sālalaṭṭhi
@3 i. dakkhintīti                   4 cha.Ma. i. nissaraṇañca
@5 cha.Ma., i. pīyavaṇṇādi...
Sahasā appaṭisaṅkhāya taṃ pivitvā maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ nigacchati,
evameva bhikkhu "pañcasu kāmaguṇesu dassanādivasena uppannasomanassamattameva
assādo, ādīnavo pana diṭṭhadhammikasamparāyiko bahunānappakāro, appassādā
kāmā bahudukkhā bahupāyāsā"ti evaṃ ācariyupajjhāyehi ānisaṃsañca ādīnavañca
kathetvā "samaṇapaṭipadaṃ paṭipajja, indriyesu guttadvāro bhava bhojane mattaññū
jāgariyaṃ anuyutto"ti evaṃ ovaditopi assādabaddhacittatāya "sace vuttappakāro
ādīnavo bhavissati, pacchā jānissāmī"ti ācariyupajjhāye apasādetvā
uddesaparipucchādīni ceva vattapaṭipattiñca pahāya lokāmisakathaṃ kathento kāme
paribhuñjitukāmatāya sikkhaṃ paccakkhāya hīnāyāvattati. Tato tīṇi duccaritāni 1-
pūrento sandhicchedanādikāle "coro ayan"ti gahetvā rañño dassito idheva
hatthapādādichedanaṃ vā sīsacchedanaṃ vā patvā 2- samparāye catūsu apāyesu
mahādukkhaṃ anubhoti.
    Pānīyena vā vinetunti sītena vā vārinā hārituṃ. 3- Dadhimaṇḍakenāti
dadhimaṭṭhanā. 4- Bhaṭṭhaloṇikāyāti saloṇena sattupānīyena. Loṇasovīrakenāti
sabbadhaññaphalakaḷīrādīni pakkhipitvā loṇasovīrakaṃ nāma karonti, tena.
    Opammasaṃsandanaṃ panettha:- ghammābhitattapuriso viya vaṭṭasannissitakāle
yogāvacaro daṭṭhabbo, tassa purisassa paṭisaṅkhā āpānīyakaṃsaṃ pahāya pānīyādīhi
pipāsāvinodanaṃ viya bhikkhuno ācariyupajjhāyānaṃ ovāde ṭhatvā chadvārādīni
pariggahetvā anukkamena vipassanaṃ vaḍḍhentassa arahattaphalādhigamo, pānīyādīni
@Footnote: 1 cha.Ma., i. tato duccaritāni    2 cha.Ma., i. hatthapādādichedanaṃ patvā
@3 cha.Ma., i. harituṃ   4 Sī. dadhimatthunā, cha.Ma. dadhimaṇḍanamattena, i. dadhimaṇḍena
Cattāri pānāni viya hi cattāro maggā, tesu aññataraṃ pivitvā surāpipāsikaṃ 1-
vinodetvā sukhino yenakāmaṃ gamanaṃ viya khīṇāsavassa catumaggapānaṃ pivitvā
taṇhaṃ vinodetvā agatapubbaṃ nibbānadisaṃ gamanakālo veditabbo. Chaṭṭhaṃ.



             The Pali Atthakatha in Roman Book 12 page 135-138. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3020              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3020              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=254              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2855              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2631              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2631              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]