ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                    10. Susimaparibbājakasuttavaṇṇanā 3-
    [70] Dasame garukatoti sabbadevamanussehi pāsāṇacchattaṃ viya cittena
garukato. Mānitoti manena piyāyito. Pūjitoti catupaccayapūjāya pūjito. Apacitoti
nīcavuttikaraṇena apacito. Satthāraṃ hi disvā manussā hatthikkhandhādīhi otaranti
maggaṃ denti, aṃsakūṭaṃ sāṭakaṃ apanenti, āsanato vuṭṭhahanti vandantīti. 2-
@Footnote: 1 Sī.,i. arahattaphalabhisamayo     2 cha.Ma., i. vandanti  3 cha.Ma. susimasutta...
Evaṃ so tehi apacito nāma hoti. Susimoti evaṃnāmako vedaṅgesu kusalo
paṇḍitaparibbājako. Ehi tvanti tesaṃ kira etadahosi "samaṇo gotamo na
jātigottādīni āgamma lābhaggappatto jāto, kaviseṭṭho panesa uttamakavitāya
sāvakānaṃ ganthaṃ bandhitvā deti, te taṃ uggaṇhitvā upaṭṭhānaṃ upanisinnakathampi
anumodanampi sarabhaññampīti evamādīni kathenti, te tesaṃ pasannā lābhaṃ upasaṃharanti.
Sace mayaṃ yaṃ samaṇo gotamo jānāti, tato thokaṃ jāneyyāma, attano samayaṃ tattha
pakkhipitvā mayampi upaṭṭhākānaṃ katheyyāma, tato etehi lābhatarā 1- bhaveyyāma.
Ko nu kho samaṇassa gotamassa santike pabbajitvā khippameva uggaṇahituṃ
sakkhissatī"ti. Te evaṃ cintentā 2- "susimo paṭibalo"ti disvā taṃ upasaṅkamitvā
evamāhaṃsu.
    Yenāyasmā ānando tenupasaṅkamīti kasmā upasaṅkami? evaṃ kirassa
Ahosi "kassa nu kho santikaṃ gantvā ahaṃ imaṃ dhammaṃ khippaṃ laddhuṃ sakkhissāmī"ti
tato cintesi "samaṇo gotamo garu tejussado niyamamanuyutto, na sakkā akāle
upasaṅkamituṃ, aññepi bahū khattiyādayo samaṇaṃ gotamaṃ upasaṅkamanti, tasmimpi samaye
na sakkā upasaṅkamituṃ. Sāvakesupissa sāriputto mahāpañño vipassanālakkhaṇamhi
etadagge ṭhapito, mahāmoggallāno samādhilakkhaṇamhi etadagge ṭhapito,
mahākassapo dhutaṅgadharesu, anuruddho dibbacakkhukesu, puṇṇo mantāniputto
dhammakathikesu, upālitthero vinayadharesu etadagge ṭhapito, ayaṃ pana ānando
bahussuto tipiṭakadharo, satthāpissa tattha tattha kathitaṃ dhammaṃ āharitvā katheti, pañcasu
ṭhānesu etadagge ṭhapito, aṭṭhannaṃ varānaṃ lābhī, catūhi acchariyabbhutadhammehi
samannāgato, tassa samīpaṃ gato 3- khippaṃ dhammaṃ laddhuṃ sakkhissāmī"ti. Tasmā
yenāyasmā ānando tenupasaṅkami.
@Footnote: 1 cha.Ma., i. lābhitarā        2 cha.Ma., i. cintetvā
@3 Sī. gate
    Yena bhagavā tenupasaṅkamīti kasmā netvā 1- upasaṅkami? evaṃ kirassa ahosi
"ayaṃ titthiyasamaye pāṭiyekko `ahaṃ satthā'ti paṭijānanto carati, pabbājetvā 2-
sāsanassa alābhāyapi parisakkeyya. Na kho panassāhaṃ ajjhāsayaṃ ājānāmi,
satthā jānissatī"ti. Tasmā taṃ ādāya yena bhagavā tenupasaṅkami. Tenahānanda
susimaṃ pabbājethāti 3- satthā kira cintesi "ayaṃ paribbājako titthiyasamaye `ahaṃ
pāṭiyekko satthā'ti paṭijānamāno carati, `idha maggabrahmacariyaṃ carituṃ icchāmī'ti
kira vadati, kiṃ nu kho mayi pasanno, udāhu mayhaṃ sāvakesu, udāhu mayhaṃ vā mama
sāvakānaṃ vā dhammakathāya pasanno"ti. Athassa ekaṭṭhānepi pasādābhāvaṃ ñatvā
"ayaṃ mama sāsane dhammaṃ thenessāmīti pabbājeti, 4- itissa āgamanaṃ aparisuddhaṃ,
nipphatti nu kho kīdisā"ti olokento "kiñcāpi `dhammaṃ thenessāmī'ti
pabbājeti, 4- katipāheneva pana ghaṭetvā arahattaṃ gaṇhissatī"ti ñatvā "tenahānanda
susimaṃ pabbājethā"ti 3- āha.
    Aññā byākatā hotīti te kira bhikkhū satthu santike kammaṭṭhānaṃ
gahetvā temāsaṃ vassaṃ vasantā tasmiṃyeva antotemāse ghaṭentā vāyamantā
arahattaṃ paṭilabhiṃsu. Te "paṭiladdhaguṇaṃ satthu ārocessāmā"ti parisuddhapavāraṇā 5-
senāsanaṃ saṃsāmetvā satthu santikaṃ āgantvā attano paṭiladdhaguṇaṃ ārocesuṃ.
Taṃ sandhāyetaṃ vuttaṃ. Aññāti arahattassa nāmaṃ. Byākatāti ārocitā.
Assosīti so kira ohitasotova hutvā tesaṃ 6- bhikkhūnaṃ ṭhitaṭṭhānaṃ gacchati taṃ taṃ
kathaṃ suṇitukāmo. Yena te bhikkhū tenupasaṅkamīti kasmā upasaṅkami? taṃ kirassa pavuttiṃ
sutvā etadahosi "aññā nāma imasmiṃ sāsane parimāṇaṃ 7- sārabhūtā ācariyamuṭṭhi
maññe bhavissati, pucchitvā naṃ jānissāmī"ti. Tasmā upasaṅkamīti. 8-
@Footnote: 1 cha.Ma., i. kasmā sayaṃ apabbājetvā  2 cha.Ma., i. pabbajitvā  3 Sī. pabbājehīti
@4 cha.Ma., i. pabbajati   5 cha.Ma., i. pavāritapavāraṇā
@6 cha.Ma., i. tesaṃ tesaṃ  7 cha.Ma. paramappamāṇaṃ  8 cha.Ma., i. upasaṅkami
    Anekavihitanti anekavidhaṃ. Iddhividhanti iddhikoṭṭhāsaṃ. Āvibhāvaṃ tirobhāvanti
āvibhāvaṃ gahetvā tirobhāvaṃ, gahetvā āvibhāvaṃ kātuṃ sakkothāti pucchati.
Tirokuḍḍanti parakuḍḍaṃ. Tiropabbatepi 1- eseva nayo. Ummujjanimmujjanti
ummujjanañca nimmujjanañca. Pallaṅkenāti pallaṅakabandhanena. Kamathāti nisīdituṃ vā
gahetuṃ 2- vā sakkothāti pucchati. Sakuṇoti pakkhayutto sakuṇo. Ayamettha
saṅkhepo, vitthārato pana imassa ceva ito paresañca dibbasotādīnaṃ 3-
vaṇṇanānayo visuddhimagge vuttanayena veditabbo. 4-
    Santā vimokkhāti aṅgasantatāya ceva ārammaṇasantatāya ca santā ārappavimokkhā.
Kāyena phusitvāti nāmakāyena phusitvā paṭilabhitvā. Paññāvimuttā kho
mayaṃ āvusoti āvuso mayaṃ nijjhānakā sukkhavipassakā paññāmatteneva vimuttāti
dasseti. Ājāneyyāsi vā tvaṃ āvuso susima, na vā tvaṃ ājāneyyāsīti
kasmā evamāhaṃsu? evaṃ kira nesaṃ ahosi "mayaṃ imassa ajjhāsayaṃ gahetvā
kathetuṃ na sakkhissāma, dasabalaṃ pana pucchitvā nikkaṅkho bhavissatī"ti.
Dhammaṭṭhitiñāṇanti vipassanāñāṇaṃ, taṃ paṭhamataraṃ uppajjati. Nibbāne ñāṇanti
vipassanāya ciṇṇante pavattaṃ maggañāṇaṃ, taṃ pacchā uppajjati. Tasmā bhagavā
evamāha.
    Ājāneyyāsi vātiādi kasmā vuttaṃ? vināpi samādhiṃ evaṃ
Ñāṇuppattidassanatthaṃ, idaṃ hi vuttaṃ hoti:- susima maggo vā phalaṃ vā na
samādhinissando, na samādhiānisaṃso, na samādhissa nipphatti, vipassanāya panesā
niṭṭhā, 5- vipassanāya ānisaṃso, vipassanāya nipphatti, tasmā jāneyyāsi vā tvaṃ,
na vā tvaṃ jāneyyāsi, athakho dhammaṭṭhitiñāṇaṃ pubbe, pacchā nibbāne ñāṇanti.
@Footnote: 1 cha.Ma., i. itarapadadvaye       2 cha.Ma., i. gantuṃ
@3 cha.Ma., i. imassa iddhividhassa tato paresaṃ dibbasotādīnañca
@4 cha.Ma. veditabboti, i. veditabbāti  5 cha.Ma., i. paneso nissando
    Idānissa paṭivedhabhabbataṃ ñatvā teparivaṭṭaṃ dhammadesanaṃ desento 1- taṃ kiṃ
maññasi susima, rūpaṃ niccaṃ vā aniccaṃ vātiādimāha. Teparivaṭṭadesanāvasāne
pana thero arahattaṃ patto. Idānissa anuyogaṃ āropento jātipaccayā
jarāmaraṇanti susima passasītiādimāha. Api nu tvaṃ susimāti idaṃ kasmā ārabhi?
nijjhānakānaṃ sukkhavipassakabhikkhūnaṃ pākaṭakaraṇatthaṃ. Ayaṃ hettha adhippāyo:-
na kevalaṃ tvameva nijjhānako sukkhavipassako, etepi bhikkhū evarūpāyevāti.
Sesaṃ sabbattha pākaṭamevāti. Dasamaṃ.
                         Mahāvaggo sattamo.
                         --------------



             The Pali Atthakatha in Roman Book 12 page 140-144. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3148              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3148              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=279              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3187              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2963              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2963              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]