ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                    9. Bāhiraphassanānattasuttādivaṇṇanā
    [93-94] Navame uppajjati rūpasaññāti vuttappakāre ārammaṇe
uppajjati saññā. Rūpasaṅkappoti tasmiṃyeva ārammaṇe tīhi cittehi
@Footnote: 1 cha.Ma., i. catubhūmakāti        2 cha.Ma. patitaṃ
@3 cha.Ma., i. saññā            4 cha.Ma., i. ettha ca evaṃ

--------------------------------------------------------------------------------------------- page150.

SampayuttasaṅkapPo. Rūpasamphassoti tadevārammaṇaṃ phusamāno phasso. Vedanāti tadeva ārammaṇaṃ anubhavamānā vedanā. Chandādayo vuttanayāva. Rūpalābhoti pariyesitvā laddhaṃ saha taṇhāya ārammaṇaṃ "rūpalābho"ti vuttaṃ. Ayaṃ tāva sabbasaṅgāhikanayo ekasmiṃyevārammaṇe sabbadhammānaṃ uppattivasena vutto. Aparo āgantukārammaṇamissako hoti:- rūpasaññā rūpasaṅkappo phasso vedanāti ime tāva cattāro dhammā rūpaparibhogeva 1- nibaddhārammaṇe honti. Nibaddhārammaṇaṃ hi iṭṭhaṃ kantaṃ manāpaṃ piyaṃ yaṅkiñci viya upaṭṭhāti, āgantukārammaṇaṃ pana yaṅkiñci samānampi khobhetvā tiṭṭhati. Tatridaṃ vatthuṃ:- eko kira amaccaputto gāmiyehi parivārito gāmamajjhe ṭhatvā kammaṃ karoti. Tasmiñcassa samaye upāsikā nadiṃ gantvā nhātvā alaṅkatapaṭiyattā dhātīgaṇaparivutā gehaṃ gacchati. So dūrato disvā "āgantukamātugāmo bhavissatī"ti saññaṃ uppādetvā "gaccha bhaṇe jānāhi, kā esā"ti purisaṃ pesesi. So gantvā taṃ disvā paccāgato "kā esā"ti puṭṭho yathāsabhāvaṃ ārocesi. Evaṃ āgantukārammaṇaṃ khobheti. Tasmiṃ uppanno chando rūpacchando nāma, tadeva ārammaṇaṃ katvā uppanno pariḷāho rūpapariḷāho nāma, sahāye gaṇhitvā tassa pariyesanaṃ rūpapariyesanā nāma, pariyesitvā laddhaṃ saha taṇhāya ārammaṇaṃ rūpalābho nāma. Uruvelāyavāsī 2- cūḷatissatthero panāha:- "kiñcāpi bhagavatā phassavedanā pāliyā majjhe gahitā, pāliṃ pana parivattetvā vuttappakāre ārammaṇe uppannā saññā rūpasaññā, tasmiṃyeva saṅkappo rūpasaṅkappo tasmiṃ chando rūpacchando, tasmiṃ pariḷāho rūpapariḷāho, tasmiṃ pariyesanā rūpapariyesanā, pariyesitvā laddhaṃ saha taṇhāya ārammaṇaṃ rūpalābho. Evaṃ laddhārammaṇe pana @Footnote: 1 cha.Ma., i. dhuvaparibhoge 2 cha.Ma. uruvalliyavāsī

--------------------------------------------------------------------------------------------- page151.

Phusanaṃ phasso, anubhavanaṃ vedanā. Rūpasamphasso rūpasamphassajā vedanāti idaṃ dvayaṃ labbhatī"ti. Aparampi avibhūtavāraṃ nāma gaṇhanti. Ārammaṇaṃ hi sāṇipākārena 1- vā parikkhittaṃ tiṇapaṇṇādīhi vā paṭicchannaṃ hoti, taṃ "upaḍḍhaṃ diṭṭhaṃ me ārammaṇaṃ, suṭṭhu naṃ passissāmī"ti olokayato tasmiṃ ārammaṇe uppannā saññā rūpasaññā nāma, tasmiṃyeva uppannā saṅkappādayo rūpasaṅkappādayo nāmāti veditabbā. Etthāpica saññāsaṅkappaphassavedanāchandā ekajavanavārepi nānājavanavārepi labbhanti, pariḷāhapariyesanālābho nānājavanavāreyevāti. Dasamaṃ uttānatthamevāti. Navamadasamāni. Nānattavaggo paṭhamo. ------------


             The Pali Atthakatha in Roman Book 12 page 149-151. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3347&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3347&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=348              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3859              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3549              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3549              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]