ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                       2. Anottappīsuttavaṇṇanā
    [145] Dutiye anātāpīti yaṃ viriyaṃ kilese ātapati, tena rahito.
Anottāpīti nibbhayo kilesuppattito kusalānuppattito ca bhayarahito. Sambodhāyāti
sambujjhanatthāya. Nibbānāyāti nibbānasacchikiriyāya. Anuttarassa yogakkhemassāti
arahattassa taṃ hi anuttarañceva catūhi ca yogehi khemaṃ.
    Anuppannātiādīsu ye pubbe appaṭiladdhapubbaṃ cīvarādiṃ vā paccayaṃ
upaṭṭhākasaddhivihārikaantevāsīnaṃ vā aññatarato manuññaṃ vatthuṃ 1- paṭilabhitvā taṃ
subhaṃ sukhanti ayoniso gaṇhantassa aññataraṃ vā pana ananubhūtapubbaṃ ārammaṇaṃ
yathā vā tathā vā ayoniso āvajjantassa lobhādayo pāpakā akusalā dhammā
uppajjanti, te anuppannāti veditabbā. Aññathā hi anamatagge saṃsāre
anuppannā nāma pāpakā dhammā natthi. Anubhūtipubbepi ca vatthumhi ārammaṇe
vā yassa pakatibuddhiyā vā uddesaparipucchāya vā pariyattinavakammayonisomanasikārānaṃ
vā aññataravasena pubbe anuppajjitvā pacchā tādisena paccayena sahasā
uppajjanti, imepi "anuppannā uppajjamānā anatthāya saṃvatteyyun"ti
veditabbā. Tesuyeva pana vatthārammaṇesu punappunaṃ uppajjamānā na pahiyyanti 2-
nāma, te "uppannā appahīyamānā anatthāya saṃvatteyyun"ti veditabbā.
@Footnote: 1 Sī. aññataramanuññavatthuṃ ka. aññataraṃ manuññaṃ vatthuṃ  2 cha.Ma.,i. nappahīyanti

--------------------------------------------------------------------------------------------- page186.

Ayamettha saṅkhepo, vitthārato pana uppannānuppannabhedo ca pahānappahānavidhānañca sabbaṃ visuddhimagge ñāṇadassanavisuddhiniddese kathitaṃ. Anuppannā me kusalā dhammāti appaṭiladdhāpi sīlasamādhimaggaphalasaṅkhātā anavajjadhammā. Uppannāti teyeva paṭiladdhā. Nirujjhamānā anatthāya saṃvatteyyunti te sīlādidhammā parihānivasena puna anuppattiyā nirujjhamānā anatthāya saṃvatteyyunti veditabbā. Ettha ca lokiyā parihāyanti, lokuttarānaṃ parihāni natthi. "uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā"ti imassa pana sammappadhānassa vasenāyaṃ desanā katā. Dutiyamaggo vā sīghaṃ anuppajjamāno, paṭhamamaggo nirujjhamāno anatthāya saṃvatteyyāti evamettha 1- attho daṭṭhabbo. Iti imasmiṃ sutte ime cattāro sammappadhānā pubbabhāgavipassanāvasena kathitāti. Dutiyaṃ.


             The Pali Atthakatha in Roman Book 12 page 185-186. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4121&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4121&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=464              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=5151              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=4642              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=4642              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]