ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                       6. Ovādasuttavaṇṇanā
    [149] Chaṭṭhe ahaṃ vāti kasmā āha? theraṃ attano ṭhāne ṭhapanatthaṃ.
Kiṃ sāriputtamoggallānā natthīti. Atthi. Evaṃ panassa ahosi "ime na ciraṃ
Ṭhassanti, kassapo pana vīsativassasatāyuko, so mayi parinibbute sattapaṇṇiguhāyaṃ
nisīditvā dhammavinayasaṅgahaṃ katvā mama sāsanaṃ pañcavassasahassaparimāṇaṃ kālaṃ
pavattanakaṃ karissati, attano taṃ ṭhāne ṭhapemi, evaṃ bhikkhu kassapassa sussūsitabbaṃ 1-
maññissantī"ti. Tasmā evamāha. Dubbacāti dukkhena vattabbā. Dovacassakaraṇehīti
dubbacabhāvakaraṇehi. Appadakkhiṇaggāhinoti anusāsaniṃ sutvā padakkhiṇaṃ na gaṇhanti
yathānusiṭṭhaṃ na paṭipajjanti, apaṭipajjantā vāmagāhino nāma jātāti dasseti.
Accāvadanteti  atikkamma vadante, sutapariyattiṃ nissāya ativiya vādaṃ karonteti
attho. Ko bahutaraṃ bhāsissatīti dhammaṃ kathento ko bahuṃ bhāsissati, kiṃ tvaṃ,
udāhu ahanti. Ko sundarataranti eko bahuṃ bhāsanto asahitaṃ amadhuraṃ bhāsati,
eko sahitaṃ madhuraṃ, taṃ sandhāyāha "ko sundarataran"ti. Eko pana bahuñca sundarañca
kathento ciraṃ na bhāsati, lahuññeva vuṭṭhāti, eko addhānaṃ pāpeti. Taṃ
sandhāyāha "ko cirataran"ti. Chaṭṭhaṃ.



             The Pali Atthakatha in Roman Book 12 page 194-195. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4339              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4339              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=483              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=5371              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=4834              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=4834              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]