ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                     13. Saddhammappaṭirūpakasuttavaṇṇanā
    [156] Terasame aññāya saṇṭhahiṃsūti arahatte patiṭṭhahiṃsu. Saddhammapaṭirūpakanti dve
saddhammapaṭirūpakāni adhigamasaddhammapaṭirūpakañca pariyattisaddhammapaṭirūpakañca. Tattha:-
             "obhāse ceva ñāṇe ca   pītiyā ca vikampati
              passaddhiyā sukhe ceva     yehi cittaṃ pavedhati.
@Footnote: 1 cha.Ma.,i. pabbajjā ca      2 cha.Ma. pi-saddo na dissati

--------------------------------------------------------------------------------------------- page224.

Adhimokkhe ca paggāhe upaṭṭhāne ca kampati upekkhāvajjanā 1- ceva upekkhāya ca nikantiyā. Imāni dasa ṭhānāni paññā yassa pariccitā 2- dhammuddhaccakusalo 3- hoti na ca sammoha gacchatī"ti. 4- Idaṃ vipassanāñāṇassa upakkilesajātaṃ adhigamasaddhammapaṭirūpakaṃ nāma. Tisso pana saṅgītiyo anāruḷhaṃ dhātukathā ārammaṇakathā asubhakathā ñāṇavatthukathā vijjākaraṇḍakoti imehi pañcahi kathāvatthūhi paribāhiraṃ guḷhavinayaṃ guḷhavessantaraṃ guḷhamahosathaṃ 5- vaṇṇapiṭakaṃ aṅgulimālapiṭakaṃ raṭṭhapālagajjitaṃ āḷavakagajjitaṃ vedallapiṭakanti 6- abuddhavacanaṃ pariyattasaddhammapaṭirūpakaṃ nāma. Jātarūpapaṭirūpakanti suvaṇṇakārassa 7- viddhaṃ ārakūṭamayaṃ suvaṇṇavaṇṇaṃ ābharaṇajātaṃ. Chaṇakālesu hi manussā "ābharaṇabhaṇḍakaṃ gaṇhissāmā"ti āpaṇaṃ gacchanti. Atha ne āpaṇikā evaṃ vadanti "sace tumhe ābharaṇatthikā, imāni gaṇhatha. Imāni hi ghanāni ceva vaṇṇavantāni ca appagghāni cā"ti. Te tesaṃ sutvā "kāraṇaṃ ime vadanti, imāni pilandhitvā sakkā nakkhattaṃ kīḷituṃ, sobhanti ceva appagghāni cā"ti tāni gahetvā gacchanti. Suvaṇṇabhaṇḍaṃ avikkiyamānaṃ niddahitvā ṭhapetabbaṃ hoti. Evaṃ taṃ jātarūpapaṭirūpake uppanne antaradhāyati nāma. Atha saddhammassa antaradhānaṃ hotīti adhigamasaddhammassa paṭipattisaddhammassa pariyattisaddhammassāti tividhassāpi saddhammassa antaradhānaṃ hoti. Paṭhamabodhiyaṃ hi bhikkhū paṭisambhidappattā ahesuṃ. Atha kāle gacchante paṭisambhidā pāpuṇituṃ na sakkhiṃsu, chaḷabhiññā ahesuṃ. Tato cha abhiññā pāpuṇituṃ asakkontā tisso @Footnote: 1 Sī. upekkhāvajjane ceva 2 cha.Ma. paricitā 3 Sī. sa tattha kusalo @4 khu. paṭi. 31/543/448 (syā) 5 cha.Ma. guḷhamahosadhaṃ @6 Ma.,ka. vedallapiṭakādi 7 Sī. suvaṇṇarasaviddhaṃ, cha.Ma. suvaṇṇarasavidhānaṃ

--------------------------------------------------------------------------------------------- page225.

Vijjā pāpuṇiṃsu. Idāni kāle gacchante tisso vijjā pāpuṇituṃ asakkontā āvakkhayamattaṃ pāpuṇissanti. Tampi asakkontā anāgāmiphalaṃ, tampi asakkontā sakagādāmiphalaṃ, tampi asakkontā sotāpattiphalaṃ. Gacchante kāle sotāpattiphalampi pattuṃ na sakkhissanti. Atha nesaṃ yadā vipassanā imehi upakkilesehi upakiliṭṭhā āraddhamattāva ṭhassati, tadā adhigamasaddhammo antarahito nāma bhavissati. Paṭhamabodhiyaṃ hi bhikkhū catunnaṃ paṭisambhidānaṃ anucchavikaṃ paṭipattiṃ pūrayiṃsu. Gacchante kāle taṃ asakkontā channaṃ abhiññānaṃ, tampi asakkontā tissannaṃ vijjānaṃ, tampi asakkontā arahattaphalamattassa. Gacchante pana kāle arahattassa anucchavikaṃ paṭipattiṃ pūretuṃ asakkontā anāgāmiphalassa anucchavikaṃ paṭipadaṃ 1- pūressanti, tampi asakkontā sakadāgāmiphalassa, tampi asakkontā sotāpattiphalassa yadā pana sotāpattiphalassapi anucchavikaṃ paṭipadaṃ pūretuṃ asakkontā sīlaparisuddhimatteva ṭhassanti, tadā paṭipattisaddhammo antarahito nāma bhavissati. Yāva pana tepiṭakaṃ buddhavacanaṃ pavattati, 2- na tāva sāsanaṃ antarahitanti vattuṃ vaṭṭati. Tiṭṭhantu vā tīṇi, abhidhammapiṭake antarahite itaresu dvīsu vattantesupi 3- antarahitanti na vattabbameva. Dvīsu antarahitesu vinayapiṭakamatte ṭhitepi, tatrāpi khandhakaparivāresu antarahitesu ubhatovibhaṅgamatte. Mahāvinaye antarahite dvīsu pātimokkhesu vattamānesupi sāsanaṃ anantarahitameva. Yadā pana dve pātimokkhā antaradhāyissanti, atha pariyattisaddhammassa antaradhānaṃ bhavissati. Tasmiṃ antarahite sāsanaṃ antarahitaṃ nāma hoti. Pariyattiyā hi antarahitāya paṭipatti antaradhāyati, paṭipattiyā antarahitāya adhigamo antaradhāyati. Kiṃkāraṇā ayaṃ hi pariyatti paṭipattiyā paccayo hoti, paṭipatti adhigamassa. Iti paṭipattitopi pariyattiyeva pamāṇaṃ. @Footnote: 1 cha.Ma. paṭipattiṃ 2 cha.Ma.,i. vattati 3 cha.Ma.,i. tiṭṭhantesupi

--------------------------------------------------------------------------------------------- page226.

Nanu ca kassapasammāsambuddhakāle kapilo nāma anācāro bhikkhu 1- "pātimokkhaṃ uddisissāmī"ti vījaniṃ gahetvā āsane nisinno "atthi imasmiṃ vattantā"ti pucchi, atha tassa bhayena yenampi pātimokkho vattati, tepi "mayaṃ vattāmā"ti avatvā "na vattāmā"ti vadiṃsu, so vījaniṃ ṭhapetvā uṭṭhāyāsanā gato, tadā sammāsambuddhassa sāsanaṃ osakkitanti? kiñcāpi osakkitaṃ, pariyatti pana ekanteneva pamāṇaṃ. Yathā hi mahato taḷākassa pāliyā thirāya udakaṃ na ṭhassatīti na vattabbaṃ, udake sati padumādīni pupphāni na pupphissantīti na vattabbaṃ, evameva madātaḷākassa thirapālisadise tepiṭake buddhavacane sati mahātaḷāke udakasadisā paṭipattapūrakā kulaputtā natthīti na vattabbā. Tesu sati mahātaḷāke padumādīni pupphāni viya sotāpannādayo ariyapuggalā natthīti na vattabbanti evaṃ ekantato pariyattiyeva pamāṇaṃ. Paṭhavīdhātūti dvesatasahassāni cattāri ca nahutāni bahalā mahāpaṭhavī. Āpodhātūti paṭhavīto paṭṭhāya yāva subhakiṇhabrahmalokā uggataṃ kappavināsakaṃ udakaṃ. Tejodhātūti paṭhavito paṭṭhāya yāva ābhassarabrahmalokā uggato kappavināsako aggi. Vāyodhātūti paṭhavito paṭṭhāya yāva vehapphalabrahmalokā uggato kappavināsako vāYu. Etesu hi ekadhammopi satthusāsanaṃ antaradhāpetuṃ na sakkoti, tasmā evamāha. Idheva te uppajjantīti lohato lohakhādakamalaṃ viya imasmiṃ mayhaṃyeva sāsane te uppajjanti. Moghapurisāti. Tucchapurisā. Ādikeneva opilavatīti ettha ādikenāti ādānena gahaṇena. Opilavatīti nimmujjati. Idaṃ vuttaṃ hoti:- yathā udakagatā 2- nāvā bhaṇḍaṃ gaṇhantī nimmuj- jati, evaṃ pariyattiādīnaṃ pūraṇena saddhammassa antaradhānaṃ na hoti. Pariyattiyā hi @Footnote: 1 Sī.,i. anārādhikabhikkhu, cha.Ma. anārādhakabhikkhu 2 cha.Ma.,i. udakacarā

--------------------------------------------------------------------------------------------- page227.

Hāyamānāya paṭipatti hāyati, paṭipattiyā hāyamānāya adhigamo hāyati. Pariyattiyā pūrayamānāya pariyattidharā puggalā paṭipattiṃ pūrenti, paṭipattipūrakā adhigamaṃ pūrenti. Iti navacando viya 1- pariyattiyādīsu vaḍḍhamānāsu mayhaṃ sāsanaṃ vaḍḍhatiyevāti dasseti. Idāni yehi dhammehi saddhammassa antaradhānañceva ṭhiti ca hoti, te dassento pañca khotiādimāha. Tattha okkamaniyāti avakkamanīyā, heṭṭhāgamanīyāti attho. Satthari agāravātiādīsu agāravāti gāravarahitā. Appatissāti appatissayā anīcavuttikā. Tattha yo cetiyaṅgaṇaṃ ārohanto chattaṃ dhāreti, upāhanaṃ dhāreti, aññato oloketvā kathaṃ kathento gacchati, ayaṃ satthari agāravo nāma. Yo dhammassavanakāle saṅghuṭṭhe daharasāmaṇerehi parivārito nisīdati, aññāni vā navakammādīni karoti, dhammassavanagge nisinno niddāyati, vikkhitto vā aññaṃ kathento nisīdati, ayaṃ dhamme agāravo nāma. Yo therupaṭṭhānaṃ gantvā avanditvā nisīdati, hatthapallatthikaṃ vā dussapallatthikaṃ karoti, aññaṃ vā pana patthapādakukkuccaṃ karoti, vuḍḍhānaṃ santike anajjhiṭṭho katheti, ayaṃ saṃghe agāravo nāma. Tisso pana sikkhā apūrentova sikkhāya agāravo nāma hoti. Aṭṭha samāpattiyo anibbattento tāsaṃ vā pana nibbattanatthāya payogaṃ akaronto samādhismiṃ agāravo nāma. Sukkapakkho vuttavipallāseneva veditabboti. Terasamaṃ. Kassapasaṃyuttavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 Ma. aḍḍhacanando viya


             The Pali Atthakatha in Roman Book 12 page 223-227. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4997&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4997&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=531              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=5846              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=5317              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=5317              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]