ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         7. Āṇisuttavaṇṇanā
    [229] Sattame dasārahānanti evaṃ nāmakānaṃ khattiyānaṃ. Te kira
satato dasabhāgaṃ gaṇhiṃsu, tasmā "dasārahā"ti paññāyiṃsu. Ānakoti evaṃ
laddhanāmo mudiṅgo. Himavante kira mahākuḷīradaho ahosi. Tattha mahanto
kuḷīro otiṇṇotiṇṇaṃ hatthiṃ khādati. Atha hatthī upaddutā ekaṃ kareṇuṃ
sakkariṃsu. "imissā puttaṃ nissāya amhākaṃ sotthi bhavissatī"ti. Sāpi mahesakkhaṃ
puttaṃ vijāyi. Te tampi sakkariṃsu. So ca vuḍḍhiṃ patto mātaraṃ pucchi "kasmā maṃ
ete sakkarontī"ti. Sā taṃ pavuttiṃ ācikkhi. So "kiṃ mayhaṃ kuḷīro pahoti,
etha gacchāmā"ti mahāhatthiparivāro tattha gantvā paṭhamameva otari. Kuḷīro
udakasaddeneva āgantvā taṃ aggahesi. Mahanto kuḷīrassaaḷo, so taṃ ito
vā eto vā cāletuṃ asakkonto mukhe soṇḍaṃ pakkhipitvā viravi. Hatthino
"yaṃ nissāya mayaṃ `sotthi bhavissatī'ti amaññimhā, so paṭhamataraṃ gahito"ti tato
tato palāyiṃsu.
    Athassa mātā avidūre ṭhatvā "mayaṃ thalanāgā tumhe udakanāgā
nāma, nāgehi nāgo na viheṭhetabbo"ti kuḷīraṃ piyavacanena vatvā imaṃ
gāthamāha:-
          "ye kuḷīrā samuddasmiṃ         gaṅgāya yamunāya ca
           tesaṃ tvaṃ vārijo seṭṭho     muñca rodantiyā pajan"ti. 1-
    Mātugāmasaddo nāma purise khobhetvā tiṭṭhati, tasmā so gahaṇaṃ
sithilaṃ akāsi. Hatthipoto vegena ubho pāde ukkhipitvā taṃ piṭṭhiyaṃ akkami.
@Footnote: 1 khu.jā. 27/402/108 (syā)
Saha akkamanā piṭṭhi mattikabhājanaṃ viya bhijji. Atha naṃ dantehi vijjhitvā
ukkhipitvā thale chaḍḍetvā tuṭṭharavaṃ ravi. Atha naṃ hatthino ito cito ca
āgantvā maddiṃsu. Tassa eko aḷo paṭikkamitvā pati, taṃ sakko devarājā
gahetvā gato.
     Itaro pana aḷo vātātapena sukkhitvā pakkalākhārasavaṇṇo ahosi,
so deve vuṭṭhe udakoghena vuyhanto dasabhātikānaṃ rājūnaṃ uparisote jālaṃ
pasārāpetvā gaṅgāya kīḷantānaṃ āgantvā jāle laggi. Te kīḷāpariyosāne
jālamhi ukkhipiyamāne taṃ disvā pucchiṃsu "kiṃ etan"ti. Kuḷīraaḷo sāmīti. "na
sakkā esa ābharaṇatthāya upanetuṃ, pariyonandhāpetvā bheriṃ karissāmā"ti
pariyonandhāpetvā pahariṃsu, saddo dvādasayojanaṃ nagaraṃ avatthari. Tato āhaṃsu "na sakkā
idaṃ divase divase vādetuṃ, chaṇadivasatthāya maṅgalabherī hotū"ti maṅgalabheriṃ akaṃsu. Tasmiṃ
vādite mahājanā anhāyitvā apilandhitvā 1- hatthiyānādīni āruyha sīghaṃ
sannipatanti. Iti mahājanaṃ pakkositvā viya ānetīti ānakotvevassa nāmaṃ ahosi.
     Aññaṃ āṇiṃ odahiṃsūti aññaṃ suvaṇṇarajatādimayaṃ āṇiṃ ghaṭayiṃsu.
Āṇisaṃghātova avasissīti suvaṇṇādimayānaṃ āṇīnaṃ saṅghātamattameva avasesaṃ ahosi.
Athassa dvādasayojanappamāṇe 2- saddo antosālāyampi 3- dukkhena suyyittha.
     Gambhīrāti pālivasena gambhīrā sallasuttasadisā. 4- Gambhīratthāti atthavasena
gambhīrā mahāvedallasuttasadisā. 5- Lokuttarāti lokuttaraatthadīpakā.
Suññatappaṭisaññuttāti attasuññatadhammamattameva pakāsakā saṅkhittasaṃyuttasadisā.
Uggahetabbaṃ pariyāpuṇitabbanti uggahetabbe ca pariyāpuṇitabbe ca. Kavikatāti 6-
kavīhi
@Footnote: 1 Sī. nhāyitvā pilandhitvā   2 cha.Ma.,i....pamāṇo
@3 ka. antosāṇiyampi   4 Sī.,i. sallekhasuttasadisā
@5 Ma.mū. 12/449/401   6 Ma. kavitā, aṅ. pañcaka. 22/79/123 (syā)
Katā. 1- Itaraṃ tasseva vevacanaṃ. Cittakkharāti vicitraakkhaRā. Itaraṃ tasseva vevacanaṃ.
Bāhirakāti sāsanato bahibhūtā. Sāvakabhāsitāti tesaṃ tesaṃ sāvakehi bhāsitā.
Sussūsissantīti akkharacittatāya ceva savanasampattiyā ca attamanā hutvā
sāmaṇeradaharabhikkhumātugāmamahāgahapatikādayo "esa dhammathiko"ti sannipatitvā
sotukāmā bhavissanti. Tasmāti yasmā tathāgatabhāsitā suttantā anuggayhamānā
antaradhāyanti, tasmā. Sattamaṃ.



             The Pali Atthakatha in Roman Book 12 page 251-253. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5542              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5542              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=672              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=7046              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=6239              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=6239              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]