ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        8. Kaliṅgarasuttavaṇṇanā
    [230] Aṭṭhame kaliṅgarūpadhānāti kaliṅgaraghaṭikaṃ sīsūpadhānañceva
pādūpadhānañca katvā. Appamattāti sippuggahaṇe appamattā. Ātāpinoti
uṭṭhānaviriyātāpena yuttā. Upāsanasminti sippānaṃ abhiyoge ācariyānañca
payirupāsane. Te kira tadā pātova uṭṭhāya sippasālaṃ gacchanti, tattha sippaṃ
uggahetvā sajjhāyādīhi abhiyogaṃ katvā mukhaṃ dhovitvā yāgupānāya gacchanti. Yāguṃ
pivitvā puna sippasālaṃ gantvā sippaṃ gaṇhitvā sajjhāyaṃ karontā pātarāsāya
gacchanti. Katapātarāsā samānā "mā no 2- pamādena ciraṃ niddokkamanaṃ ahosī"ti
khadiraghaṭakāsu sīse ca pāde ca upadahitvā thokaṃ nipajjitvā puna sippasālaṃ
gantvā sippaṃ gahetvā sajjhāyanti. Sāyaṃ sajjhāyaṃ karontā ca gehaṃ gantvā
bhuttasāyamāsā paṭhamayāmaṃ sajjhāyaṃ katvā sayanakāle tatheva kaliṅgaraṃ upadhānaṃ
katvā sayanti. Evante akkhaṇavedhino vālavedhino ca ahesuṃ. Idaṃ sandhāyetaṃ
vuttaṃ.
    Otāranti vivaraṃ. Ārammaṇanti paccayaṃ. Padhānasminti padhānabhūmiyaṃ vīriyaṃ
kurumānā. Paṭhamabodhiyaṃ kira bhikkhū bhattakiccaṃ katvāva kammaṭṭhānaṃ manasikaronti.
Tesaṃ manasikarontānaṃyeva sūriyo atthaṃ gacchati. Te nhāyitvā puna caṅkamaṃ
@Footnote: 1 Ma. kathitā                2 cha.Ma. ayaṃ pāṭho na dissati
Otaritvā paṭhamayāmaṃ caṅkamanti. Tato "mā ciraṃ niddāyimhā"ti sarīradarathavinodanatthaṃ
nipajjantā kaṭṭhakhaṇḍaṃ upadahitvā nipajjanti, te puna pacchimayāme vuṭṭhāya
caṅkamaṃ otaranti. Te 1- sandhāya idaṃ vuttaṃ. Ayampi dīpo tiṇṇaṃ rājūnaṃ kāle
ekagaṇḍinigghoso ekapadhānabhūmi ahosi. Nānāmukhe 2- pahaṭagaṇḍi pilicchikoḷiyaṃ
osarati, kalyāṇiyaṃ pahaṭagaṇḍi nāgadīpe osarati. "ayaṃ bhikkhu puthujjano, ayaṃ
puthujjano"ti aṅguliṃ pasāretvā dassetabbo ahosi. Ekadivasaṃ sabbe arahantova
ahesuṃ. Tasmāti yasmā kaliṅgarūpapadhānānaṃ māro ārammaṇaṃ na labhati, tasmā. Aṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 12 page 253-254. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5593              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5593              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=674              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=7067              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=6261              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=6261              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]