ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                          3. Ghaṭasuttavaṇṇanā
    [237] Tatiye ekavihāreti ekasmiṃ gabbhe. Tadā kira bahū āgantukā
bhikkhū sannipatiṃsu. Tasmā pariveṇaggena vā vihāraggena vā senāsanesu
apāpuṇantesu dvinnaṃ therānaṃ eko gabbho sampatto. Te divā pāṭiyekkesu
ṭhānesu nisīdanti, rattiṃ pana nesaṃ antare cīvarasāṇiṃ pasārenti. Te attano
attano pattaṭṭhāneyeva nisīdanti. Tena vuttaṃ "ekavihāre"ti. Oḷārikenāti idaṃ
oḷārikārammaṇataṃ sandhāya vuttaṃ. Dibbacakkhudibbasotadhātuvihārena heso 2- vihāsi,
tesaṃ ca rūpāyatanasaddāyatanasaṅkhātaṃ oḷārikaṃ ārammaṇaṃ. Iti dibbacakkhunā
rūpassa diṭṭhattā dibbāya ca sotadhātuyā saddassa sutattā so vihāro oḷāriko
nāma jāto. Dibbacakkhu visujjhīti bhagavato rūpadassanatthāya visuddhaṃ ahosi.
Dibbā ca sotadhātūti sāpi bhagavato saddasuṇanatthaṃ visujjhi. Bhagavatopi therassa
rūpadassanatthañceva saddasuṇanatthañca tadubhayaṃ visujjhi. Tadā kira thero "kahaṃ
@Footnote: 1 cha.Ma.,i. satthupi khoti        2 cha.Ma. hi so

--------------------------------------------------------------------------------------------- page258.

Etarahi satthā viharatī"ti ālokaṃ vaḍḍhetvā dibbena cakkhunā satthāraṃ jetavanavihāre gandhakuṭiyaṃ nisinnaṃ disvā tassa dibbāya sotadhātuyā saddaṃ suṇi. Satthāpi tatheva akāsi. Evaṃ te aññamaññaṃ passiṃsu ceva, saddañca assosuṃ. Āraddhavīriyoti paripuṇṇavīriyo paggahitavīriyo. Yāvadeva upanikkhepanamattāyāti tiyojanasahassavitthārassa himavato santike ṭhapitā sāsapamattā pāsāṇasakkharā "himavā nu kho mahā, ayaṃ nu kho pāsāṇasakkharā"ti evaṃ yāva upanikkhepanamattasseva atthāya bhaveyyāti vuttaṃ hoti. Paratopi eseva nayo. Kappanti āyukappaṃ. Loṇaghaṭāyāti cakkavāḷamukhavaṭṭiyā 1- avārakaṃ 2- katvā mukhavaṭṭiyā brahmalokaṃ āhacca ṭhitāya loṇacāṭiyāti dasseti. Ime pana therā upamaṃ āharantā sarikkhakeneva ca vijjamānaguṇena ca āhariṃsu, kathaṃ? ayaṃ hi iddhi nāma accuggataṭṭhena ceva vipulaṭṭhena ca himavantasadisā, paññā catubhūmakadhamme anupavisitvā ṭhitaṭṭhena sabbabyañjanesu anupaviṭṭhaloṇarasasadisā. Evaṃ tāva sarikkhakaṭṭhena āhariṃsu. Samādhilakkhaṇaṃ pana mahāmoggallānattherassa vibhūtaṃ pākaṭaṃ. Kiñcāpi sāriputtattherassa avijjamānā iddhi nāma natthi, bhagavatā pana "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ iddhimantānaṃ yadidaṃ mahāmoggallāno"ti 3- ayameva etadagge ṭhapito. Vipassanālakkhaṇaṃ pana sāriputtattherassa vibhūtaṃ pākaṭaṃ. Kiñcāpi mahāmoggallānattherassapi paññā atthi, bhagavatā pana "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ mahāpaññānaṃ yadidaṃ sāriputto"ti 4- ayadeva etadagge ṭhapito. Tasmā yathā ete aññamaññassa dhuraṃ na pāpuṇanti, evaṃ vijjamānaguṇena āhariṃsu. Samādhilakkhaṇasmiṃ hi mahāmoggallāno @Footnote: 1 i.......mukhavaṭṭiṃ 2 cha.Ma.,i. ādhārakaṃ @3 aṅ. ekaka. 20/190/23 4 aṅ. ekaka. 20/199/23

--------------------------------------------------------------------------------------------- page259.

Nipphattiṃ gato, vipassanālakkhaṇe sāriputtatthero, dvīsupi etesu sammāsambuddhoti. Tatiyaṃ.


             The Pali Atthakatha in Roman Book 12 page 257-259. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5682&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5682&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=691              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=7246              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=6432              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=6432              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]