ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                           2. Āhāravagga
                        1. Āhārasuttavaṇṇanā
    [11] Āhāravaggassa paṭhame āhārāti. Paccayā. Paccayā hi āharanti attano
phalaṃ, 1- tasmā āhārāti vuccanti. Bhūtānaṃ vā sattānantiādīsu bhūtāti jātā
nibbattā. Sambhavesinoti ye sambhavaṃ jātiṃ nibbattiṃ esanti gavesanti. Tattha
catūsu yonīsu aṇḍajā jalābujā sattā yāva aṇḍakosaṃ vatthikosañca na
bhindanti, tāva sambhavesino nāma, aṇḍakosaṃ vatthikosañca bhinditvā bahi nikkhantā
bhūtā nāma. Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesino nāma,
dutiyacittakkhaṇato pabhūti bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato
aññaṃ na pāpuṇanti, tāva sambhavesino nāma, tato paraṃ bhūtā nāma. Athavā
bhūtāti jātā abhinibbattā, ye bhūtā abhinibbattāyeva, na puna bhavissantīti
@Footnote: 1 katthaci balanti likhiyati
Saṅkhaṃ gacchanti, tesaṃ khīṇāsavānaṃ etaṃ adhivacanaṃ. Sambhavamesantīti sambhavesino.
Appahīnabhavasaṃyojanattā āyatimpi sambhavaṃ esantānaṃ sekkhaputhujjanānametaṃ adhivacanaṃ.
Evaṃ sabbathāpi imehi dvīhi padehi sabbasatte pariyādiyati. Vāsaddo cettha
sampiṇḍanattho, tasmā bhūtānañca sambhavesīnañcāti ayamattho veditabbo.
    Ṭhitiyāti ṭhitatthaṃ. Anuggahāyāti anuggahaṇatthaṃ. Vacanabhedoyeva cesa, attho
pana dvinnampi padānaṃ ekoyeva. Athavā ṭhitiyāti tassa tassa sattassa
uppannadhammānaṃ anuppabandhavasena avicchedāya. Anuggahāyāti anuppannānaṃ
uppādāya. Ubhopi cetāni "bhūtānaṃ vā ṭhitiyā ceva anuggahāya ca, sambhavesīnaṃ vā
ṭhitiyā ceva anuggahāya cā"ti evaṃ ubhayattha daṭṭhabbāni.
    Kabaḷiṅkāro āhāroti kabaḷaṃ katvā ajjhoharitabbako āhāro, odana-
kummāsādivatthukāya ojāyetaṃ adhivacanaṃ. Oḷāriko vā sukhumo vāti vatthuoḷārikāya 1-
oḷāriko, sukhumatāya sukhumo. Sabhāvena pana sukhumarūpapariyāpannattā kabaḷiṅkāro
āhāro sukhumova hoti. Sāpi cassa 2- vatthuto oḷārikatā sukhumatā ca upādāyupādāya
veditabbā. Kumbhīlānañhi āhāraṃ upādāya morānaṃ āhāro sukhumo. Kumbhīlā
kira pāsāṇe gilanti, te ca nesaṃ kucchippattā vilīyanti. Morā sappavicchikādipāṇe
khādanti. Morānaṃ pana āhāraṃ upādāya taracchānaṃ āhāro sukhumo. Te kira
tivassachaḍḍitāni visāṇāni ceva aṭṭhīni ca khādanti, tāni ca tesaṃ kheḷena
temitamattāneva kandamūlaṃ viya mudukāni honti. Taracchānaṃ āhāraṃ upādāya hatthīnaṃ
āhāro sukhumo. Te hi nānārukkhasākhādayo khādanti. Hatthīnaṃ āhārato
gavayagokaṇṇamigādīnaṃ āhāro sukhumo. Te kira nissārāni nānārukkhapaṇṇādīni
khādanti. Tesampi āhārato gunnaṃ 3- āhāro sukhumo. Te
@Footnote: 1 cha.Ma. vatthuoḷārikatāya
@2 Sī., Ma. sāpi cassāyaṃ   3 Sī. goṇānaṃ
Allasukkhatiṇāni khādanti. Tesaṃ āhārato sasānaṃ āhāro sukhumo. Sasānaṃ āhārato
sakuṇānaṃ sukhumo. Sakuṇānaṃ āhārato paccantavāsīnaṃ āhāro sukhumo. Paccantavāsīnaṃ
āhārato gāmabhojakānaṃ sukhumo. Gāmabhojakānaṃ āhārato rājamahāmattānaṃ 1-
āhāro sukhumo. Tesampi āhārato cakkavattino āhāro sukhumo. Cakkavattino
āhārato bhummānaṃ devānaṃ āhāro sukhumo. Bhummānaṃ devānaṃ āhārato
cātummahārājikānaṃ. Evaṃ yāva paranimmitavasavattīnaṃ āhāro vitthāretabbo. 2-  Tesaṃ
panāhāro sukhumotveva niṭṭhaṃ patto.
    Ettha ca oḷārike vatthusmiṃ ojā parittā hoti dubbalā, sukhume
balavatī. Tathā hi ekapattapūrampi yāguṃ pīto 3- muhutteneva jighacchito hoti
yaṅkiñcideva khāditukāmo, sappiṃ pana pasatamattaṃ pivitvā divasaṃ abhottukāmova 4-
hoti. Tattha vatthu kammajatejasaṅkhātaṃ parissayaṃ vinodeti, na pana sakkoti
pāletuṃ. Ojā pana pāleti, na sakkoti parissayaṃ vinodetuṃ. Dve pana ekato
hutvā parissayañceva vinodenti pālenti cāti.
    Phasso dutiyoti cakkhusamphassādi chabbidhopi phasso etesu catūsu āhāresu
dutiyo āhāroti veditabbo. Desanānayo eva cesa, tasmā iminā nāma
kāraṇena dutiyo tatiyo cāti idamettha na gavesitabbaṃ. Manosañcetanāti cetanā eva
vuccati. Viññāṇanti cittaṃ. Iti bhagavā imasmiṃ ṭhāne upādinnakānupādinnakavasena
ekarāsiṃ katvā cattāro āhāre dassesi. Kabaḷiṅkārāhāro
hi upādinnakopi atthi anupādinankopi, tathā phassādayo. Tattha sappādīhi
gilitānaṃ maṇḍūkādīnaṃ vasena upādinnakakabaḷiṅkārāhāro daṭṭhabbo.
@Footnote: 1 cha.Ma. rājarājamahāmattānaṃ      2 cha.Ma. āhārā vitthāretabbā
@3 Ma. pivato                  4 cha.Ma. abhottukāmo
Maṇḍūkādayo hi sappādīhi gilitā antokucchigatāpi kiñci kālaṃ jīvantiyeva.
Te yāva upādinnakapakkhe tiṭṭhanti, tāva āhāratthaṃ na sādhenti. Bhijjitvā
pana anupādinnakapakkhe ṭhitā sādhenti. Tathāpi upādinnakāhāroti vuccantīti.
Idaṃ pana ācariyānaṃ na ruccatīti aṭṭhakathāyameva paṭikkhipitvā idaṃ vuttaṃ:-
imesaṃ sattānaṃ khādantānampi akhādantānampi bhuñjantānampi abhuñjantānampi
paṭisandhicitteneva sahajātā kammajātā ojā nāma atthi, sā yāva sattamāpi
divasā 1- pāleti, ayameva upādinnakakabaḷiṅkārāhāroti veditabbo. 2-
Tebhūmikavipākavasena upādinnakaphassādayo veditabbā, tebhūmikakusalākusalakiriyāvasena
anupādinnakā. Lokuttarā pana ruḷhivasena kathitāti.
    Etthāha:- "yadi paccayaṭṭho āhāraṭṭho, atha kasmā aññesupi sattānaṃ
paccayesu vijjamānesu imeyeva cattāro vuttā"ti? vuccate:- ajjhattikasantatiyā
visesapaccayattā. Visesapaccayo hi kabaḷiṅkārāhārabhakkhānaṃ sattānaṃ rūpakāyassa
kabaḷiṅkāro āhāro, nāmakāye vedanāya phasso, viññāṇassa manosañcetanā,
nāmarūpassa viññāṇaṃ. Yathāha "seyyathāpi bhikkhave ayaṃ kāyo āhāraṭṭhitiko
āhāraṃ paṭicca tiṭṭhati, anāhāro no tiṭṭhati, 3- tathā phassapaccayā vedanā,
saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpan"ti. 4-
    Ko panettha āhāro kiṃ āharatīti? kabaḷiṅkārāhāro ojaṭṭhamakarūpāni
āharati, phassāhāro tisso vedanā, manosañcetanāhāro tayo bhave, viññāṇāhāro
paṭisandhināmarūpanti.
@Footnote: 1 Sī. yāva sattamampi divasaṃ
@2 Sī. veditabboti   3 saṃ.Ma. 19/183/59
@4 saṃ.ni. 16/1/1, abhi.vi. 35/225/161
    Kathaṃ? kabaḷiṅkārāhāro tāva mukhe ṭhapitamatteyeva aṭṭha rūpāni
samuṭṭhāpeti, dantavicuṇṇitaṃ pana ajjhohariyamānaṃ ekekaṃ sitthaṃ aṭṭhaṭṭharūpāni
samuṭṭhāpetiyeva. Evaṃ kabaḷiṅkārāhāro ojaṭṭhamakarūpāni āharati. Phassāhāre 1-
pana sukhavedanīyo phasso uppajjamānoyeva sukhavedanaṃ āharati, dukkhavedanīyo
dukkhaṃ, adukkhamasukhavedanīyo adukkhamasukhanti evaṃ sabbathāpi phassāhāro tisso
vedanā āharati.
    Manosañcetanāhāro kāmabhavūpagaṃ kammaṃ kāmabhavaṃ āharati, rūpārūpabhavūpagāni
taṃ taṃ bhavaṃ. Evaṃ sabbathāpi manosañcetanāhāro tayo bhave āharati. Viññāṇāhāro
pana ye ca paṭisandhikkhaṇe taṃ sampayuttakā tayo khandhā, yāni ca tisantativasena
tiṃsa rūpāni uppajjanti, sahajātādipaccayanayena tāni āharatīti vuccati. Evaṃ
viññāṇāhāro paṭisandhināmarūpaṃ āharatīti. Ettha ca "manosañcetanā tayo
bhave āharatī"ti sāsavā kusalākusalacetanā vuttā. "viññāṇaṃ paṭisandhināmarūpaṃ
āharatī"ti paṭisandhiviññāṇameva vuttaṃ. Avisesena pana taṃtaṃsampayuttānaṃ
taṃtaṃsamuṭṭhānānaṃ dhammānaṃ 2- āharaṇatopete "āhārā"ti veditabbā.
    Etesu catūsu āhāresu kabaḷiṅkārāhāro upatthambhento āhārakiccaṃ
sādheti, phasso phusantoyeva, manosañcetanā āyūhamānāva, viññāṇaṃ vijānantameva.
Kathaṃ? kabaḷiṅkārāhāro hi upatthambhentoyeva kāyaṭṭhapanena sattānaṃ ṭhitiyā
Hoti. Kammajanitopi hi ayaṃ kāyo kabaḷiṅkārāhārena upatthaddho dasapi
vassāni vassasatampi yāva āyuparimāṇā tiṭṭhati. Yathā kiṃ? yathā mātuyā janitopi
dārako dhātiyā thaññādīni pāyetvā posiyamāno ciraṃ tiṭṭhati, yathā ca
upatthambhena upatthambhitaṃ gehaṃ. Vuttampi cetaṃ:-
@Footnote: 1 cha.Ma., i. phassāhāro       2 cha.Ma., i. taṃsampayuttataṃsamuṭṭhānadhammānaṃ
             "yathā mahārāja gehe papatante aññena dārunā
          upatthambhitaṃ santaṃ evaṃ taṃ gehaṃ na patati, evameva kho mahārāja
          ayaṃ kāyo āhāraṭṭhitiko āhāraṃ paṭicca tiṭṭhatī"ti.
Evaṃ kabaḷiṅkāro āhāro upatthambhento āhārakiccaṃ sādheti.
    Evaṃ sādhentopica kabaḷiṅkāro āhāro dvinnaṃ rūpasantatīnaṃ paccayo
hoti āhārasamuṭṭhānassa ca upādiṇṇakassa ca. Kammajānaṃ anupālako hutvā
paccayo hoti, āhārasamuṭṭhānānaṃ janako hutvāti. Phasso pana sukhādivatthubhūtaṃ
ārammaṇaṃ phusantoyeva sukhādivedanāpavattanena sattānaṃ ṭhitiyā hoti.
Manosañcetanā kusalākusalakammavasena āyūhamānāyeva bhavamūlanipphādanato sattānaṃ
ṭhitiyā hoti. Viññāṇaṃ vijānantameva nāmarūpapavattanena sattānaṃ ṭhitiyā hoti.
    Evaṃ upatthambhanādivasena āhārakiccaṃ sādhiyamānesu 1- panetesu cattāri
bhayāni daṭṭhabbāni. Seyyathīdaṃ? kabaḷiṅkārāhāre nikantibhayaṃ, 2- phasse
upagamanameva, manosañcetanāya āyūhamānameva, viññāṇe abhinipātoyeva bhayanti.
Kiṃkāraṇā? kabaḷiṅkārāhāre hi nikantiṃ katvā sītādīnaṃ purakkhatā sattā
Āhāratthāya muddhāgaṇanādikammāni karontā anappakaṃ dukkhaṃ nigacchanti. Ekacce
ca imasmiṃ sāsane pabbajitvāpi vejjakammādikāya anesanāya āhāraṃ pariyesantā
diṭṭheva dhamme gārayhā honti, samparāyepi "tassa saṅghāṭipi ādittā
sampajjalitā"tiādinā lakkhaṇasaṃyutte 3- vuttanayena samaṇapetā honti. Iminā tāva
kāraṇena kabaḷiṅkāre āhāre nikanti eva bhayanti veditabbā.
    Phassaṃ upagacchantāpi phassassādino paresaṃ rakkhitagopitesu dārādīsu
bhaṇḍesu aparajjhanti, te saha bhaṇḍena bhaṇḍasāmikā gahetvā khaṇḍākhaṇḍikaṃ
@Footnote: 1 cha.Ma. sādhayamānesu
@2 cha.Ma. nikantiyeva bhayaṃ  3 saṃ.ni. 16/218/247
Vā chinditvā saṅkārakūṭe chaḍḍenti, rañño vā niyyādenti. Tato te
rājā vividhā kammakāraṇā kārāpeti, kāyassa ca bhedā duggati tesaṃ pāṭikaṅkhā
hoti. Iti phassassādamūlakaṃ diṭṭhadhammikampi samparāyikampi bhayaṃ samāgatameva 1-
hoti. Iminā kāraṇena phassāhāre upagamanameva bhayanti veditabbaṃ.
    Kusalākusalakammāyūhanena pana tammūlakaṃ tīsu bhavesu bhayaṃ sabbamāgatameva
hoti. Iminā kāraṇena manosañcetanāhāre āyūhanameva bhayanti veditabbaṃ.
    Paṭisandhiviññāṇaṃ ca yasmiṃ yasmiṃ ṭhāne abhinipatati, 2- tasmiṃ tasmiṃ ṭhāne
paṭisandhināmarūpaṃ gahetvāva nibbattati. Tasmiṃ ca nibbatte sabbabhayāni
nibbattāniyeva honti taṃmūlakattāti iminā kāraṇena viññāṇāhāre abhinipātoyeva
bhayanti veditabboti.
    Kiṃnidānātiādīsu nidānāni 3- sabbāneva kāraṇavevacanāni. Kāraṇaṃ hi
yasmā phalaṃ nideti, "handa naṃ gaṇhathā"ti appeti viya, tasmā nidānanti
vuccati. Yasmā taṃ tato samudeti jāyati pabhavati, tasmā samudayo jāti pabhavoti
pavuccati. 4- Ayaṃ panettha padattho:- kiṃ nidānaṃ etesanti kiṃnidānā. Ko
samudayo etesanti kiṃsamudayā. Kā jāti etesanti kiṃjātikā. Ko pabhavo
etesanti kiṃpabhavā. Yasmā pana tesaṃ taṇhā yathāvuttena atthena nidānañceva
samudayo ca jāti ca pabhavo ca, tasmā "taṇhānidānā"tiādimāha. Evaṃ sabbapadesu
attho veditabbo.
   Ettha ca ime cattāro āhārā taṇhānidānāti paṭisandhiṃ ādiṃ katvā
attabhāvasaṅkhātānaṃ āhārānaṃ purimataṇhāvasena 5- nidānaṃ veditabbaṃ. Kathaṃ?
paṭisandhikkhaṇe tāva paripuṇṇāyatanānaṃ sattānaṃ sattasantativasena, sesānaṃ tato
ūnaūnasantativasena uppannarūpabbhantaraṃ jātā ojā atthi, ayaṃ taṇhānidāno
@Footnote: 1 cha.Ma., i. sabbamāgatameva      2 Ma. abhinibbattati   3 cha.Ma. nidānādīni
@4 cha.Ma., i. vuccati   5 cha.Ma. purimataṇhānaṃ vasena
Upādinnakakabaḷiṅkārāhāro. Paṭisandhicittasampayuttā pana phassacetanā
sayañca cittaṃ viññāṇanti ime taṇhānidānā upādinnakaphassamano-
sañcetanāviññāṇāhārāti evaṃ tāva purimataṇhānidānā paṭisandhikā āhāRā. Yathā ca
paṭisandhikā, evaṃ tato paraṃ paṭhamabhavaṅgacittakkhaṇādinibbattāpi 1- veditabbā.
    Yasmā pana bhagavā na kevalaṃ āhārānameva nidānaṃ jānāti, āhārānaṃ
nidānabhūtāya taṇhāyapi, taṇhāya nidānānaṃ vedanādīnampi nidānaṃ 2- jānātiyeva,
tasmā taṇhā cāyaṃ bhikkhave kiṃnidānātiādinā nayena vaṭṭaṃ dassetvā vivaṭṭaṃ
dassesi. Imasmiṃ ca pana ṭhāne bhagavā atītābhimukhaṃ desanaṃ katvā atītena
vaṭṭaṃ dasseti. Kathaṃ? āhāravasena hi ayamattabhāvo gahito.
    Taṇhāti imassattabhāvassa janakaṃ kammaṃ, vedanāphassasaḷāyatana-
nāmarūpaviññāṇāni yasmiṃ attabhāve ṭhatvā taṃ kammaṃ āyūhitaṃ, taṃ dassetuṃ vuttāni,
avijjāsaṅkhārā tassattabhāvassa janakaṃ kammaṃ. Iti dvīsu ṭhānesu attabhāvo,
dvīsu tassa janakaṃ kammanti saṅkhepena kammañceva kammavipākañcāti dve
dhamme dassentena atītābhimukhaṃ desanaṃ katvā atītena vaṭṭaṃ dassitaṃ.
    Tatrāyaṃ desanā anāgatassa adassitattā aparipuṇṇāti na daṭṭhabbā,
nayato pana paripuṇṇātveva daṭṭhabbā. Yathā hi cakkhumā puriso udakapiṭṭhe nipannaṃ
suṃsumāraṃ disvā tassa parabhāgaṃ olokento  gīvaṃ passeyya, orato piṭṭhiṃ, pariyosāne
naṅguṭṭhamūlaṃ, heṭṭhā kucchiṃ olokento pana udakagataṃ agganaṅguṭṭhañceva cattāro
ca hatthapāde na passeyya, so na ettāvatā "aparipuṇṇo suṃsumāro"ti
gaṇhāti, nayato pana paripuṇṇotveva gaṇhāti, evaṃ sampadamidaṃ veditabbaṃ.
@Footnote: 1 Sī.,i.......pattāpi        2 i. nidānaṃ vedanādīnampi nidānaṃ
    Udakapiṭṭhe nipannasuṃsumāro viya hi tebhūmikavaṭṭaṃ. Tīre ṭhito cakkhumā
puriso viya yogāvacaro. Tena purisena udakapiṭṭhe suṃsumārassa diṭṭhakālo viya
yoginā āhāravasena imassattabhāvassa diṭṭhakālo. Purato 1- gīvassa diṭṭhakālo
viya imassattabhāvassa janikāya taṇhāya diṭṭhakālo. Piṭṭhiyā diṭṭhakālo viya
yasmiṃ attabhāve taṇhāsaṅkhātaṃ kammaṃ kataṃ, vedanādivasena tassa diṭṭhakālo.
Naṅguṭṭhamūlassa diṭṭhakālo viya tassa attabhāvassa janakānaṃ avijjāsaṅkhārānaṃ
diṭṭhakālo. Heṭṭhā kucchiṃ olokentassa pana agganaṅguṭṭhañceva cattāro ca hatthapāde
adisvāpi "aparipuṇṇo suṃsumāro"ti agahetvā nayato paripuṇṇotveva gahaṇaṃ viya
yattha yattha paccayavaṭṭaṃ pāliyaṃ na āgataṃ, tattha tattha  "desanā aparipuṇṇā"ti
agahetvā nayato paripuṇṇātveva gahaṇaṃ veditabbaṃ. Ettha 2- ca āhārataṇhānaṃ
antare eko sandhi, taṇhāvedanānaṃ antare eko, viññāṇasaṅkhārānaṃ antare
ekoti evantisandhicatusaṅkhepameva vaṭṭaṃ dassitanti. Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 12 page 26-34. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=578              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=578              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=28              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=241              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=270              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=270              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]