ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         9. Tissasuttavaṇṇanā
    [243] Navame dummanoti uppannadomanasso. Kasmā panāyaṃ evaṃ dukkhī
dummano jātoti? khattiyapabbajito hesa, tena naṃ pabbājetvā dupaṭṭasāṭakaṃ
nivāsāpetvā varacīvaraṃ pārupetvā akkhīni añjetvā manosilātelena sīsaṃ
makkhesuṃ. So bhikkhūsu rattiṭṭhānadivāṭṭhānaṃ gatesu "bhikkhunā nāma vivittokāse
nisīditabban"ti ajānanto bhojanasālaṃ gantvā mahāpīṭhaṃ āruhitvā nisīdi.
Disāvacarā āgantukā paṃsukūlikā bhikkhū āgantvā "imināva nīhārena rajokiṇṇehi
gattehi na sakkā dasabalaṃ passituṃ, bhaṇḍakaṃ tāva ṭhapessāmā"ti bhojanasālaṃ
agamaṃsu. So tesu mahātheresu āgacchantesu niccalo nisīdiyeva. Aññe bhikkhū
"pādavattaṃ karoma, tālavaṇṭena 1- vījāmā"ti āpucchanti. Ayaṃ pana nisinnakova
"kativassatthā"ti pucchitvā "mayaṃ avassikā, tumhe pana kativassatthā"ti vutte "mayaṃ
ajja pabbajitā"ti āha. Atha naṃ bhikkhū "āvuso adhunā chinnacūḷosi, ajjāpi
te sīsamūle ūkāgandho vāyatiyeva, tvaṃ nāma ettakesu vuḍḍhataresu vattaṃ
āpucchantesu nissaddo niccalo nisinno, apacitimattampi te natthi, kassa
sāsane pabbajitosī"ti parivāretvā taṃ vācāsattīhi paharantā "kiṃ tvaṃ iṇaṭṭo
@Footnote: 1 Ma. tālapaṇṇena
Vā bhayaṭṭo vā jīvituṃ asakkonto pabbajito"ti āhaṃsu. So ekampi theraṃ
olokesi, "kiṃ maṃ olokesi mahallakā"ti vutte aññaṃ olokesi, tenapi
tatheva vutte athassa "ime maṃ parivāretvā vācāsattīhi vijjhantī"ti khattiyamāno
uppajji. Akkhīsu maṇivaṇṇāni assūni paggharanti. 1- Tato ne āha "kassa
santikaṃ āgatatthā"ti. Te "kiṃ pana tvaṃ `mayhaṃ santikaṃ āgatā'ti amhe
maññasi gihibyañjanabhaṭṭhakā"ti vatvā "sadevake loke aggapuggalassa satthu
santikaṃ āgatamhā"ti āhaṃsu. So "mayhaṃ bhātu santike āgatā tumhe,
yadi evaṃ idāni vo āgatamaggeneva gamanaṃ karissāmī"ti kujjhitvā nikkhanto
antarāmagge cintesi "mayi imināva nīhārena gate satthā ete na
nīharāpessatī"ti dukkhī dummano assūni pavattayamāno agamāsi. Iminā kāraṇena
esa evaṃ jātoti.
    Vācāya sannitodakenāti 2- vacanapatodena. Sañjambhariṃ akaṃsūti sañjambharitaṃ
nirantaraphuṭaṃ akaṃsu, upari 3- vijjhiṃsūti vuttaṃ hoti. Vattāti pare yadicchakaṃ
vadatiyeva. No ca vacanakkhamoti paresaṃ vacanaṃ khamituṃ na sakkoti. Idāni tāva
tvaṃ iminā kopena iminā 4- vuttavācāsannitodakena viddho, atīte pana
raṭṭhato ca pabbajitoti. Evaṃ vutte "katarasmiṃ kāle bhagavā"ti bhikkhū bhagavantaṃ
yāciṃsu.
    Satthā āha:- atīte bārāṇasiyaṃ bārāṇasīrājā rajjaṃ kāresi.
Atheko jātimā, eko mātaṅgoti dve isayo bārāṇasiṃ agamaṃsu. Tesu jātimā
puretaraṃ gantvā kumbhakārasālāyaṃ nisīdi. Mātaṅgatāpaso pacchā gantvā tattha
@Footnote: 1 cha.Ma.,i sañcariṃsu        2 cha.Ma.,i. vācāsannitodakenāti
@3 Sī.,i. upari upari       4 Sī. iti tvaṃ iminā kopena idha
Okāsaṃ yāci kumbhakāro "atthettha paṭhamataraṃ paviṭṭho pabbajito, taṃ pucchā"ti
āha. So attano parikkhāraṃ gahetvā sālāya dvāramūle ṭhatvā "amhākampi
ācariya ekarattivāsāya okāsaṃ dethā"ti āha. Pavisa bhoti. Pavisitvā nisinnaṃ
"bho kiṃ gottosī"ti pacchi. Caṇḍālagottomhīti. Na sakkā 1- tayā saddhiṃ ekaṭṭhāne
nisīdituṃ, ekamantaṃ gacchāti. So ca tattheva tiṇasantharikaṃ 2- santharitvā 3- nipajji.
Jātimā dvāraṃ nissāya nipajji. Itaro passāvatthāya nikkhamanto taṃ urasmiṃ
akkami. "ko eso"ti ca vutte "ahaṃ ācariyā"ti āha. Are 4- caṇḍāla,
kiṃmaññato maggaṃ na passasi, atha me āgantvā na akkamasīti. Ācariya
adisvā me akkamantosi khamasi 5- mayhan"ti. So mahāpurise bahinikkhante cintesi
"ayaṃ pacchā gacchantopi itova āgamissī"ti parivattetvā nipajji. Mahāpurisopi
"ācariyo ito sīsaṃ katvā nipanno, pādasamīpenassa 6- gamissāmī"ti pavisanto
urasmiṃyeva akkami. "ko eso"ti ca vutte "ahaṃ ācariyā"ti āha. "paṭhamaṃ
tāva te ajānantena kataṃ, idāni maṃ ghaṭentova akāsi, sūriye te uggacchante
sattadhā muddhā phalatū"ti sapi. Mahāpuriso kiñci avatvā pure aruṇeyeva sūriyaṃ
gaṇhi, nāssa uggantuṃ adāsi. Manussā ca hatthiassādayo ca pabujjhiṃsu.
    Manussā rājakulaṃ gantvā "deva sakalanagare appabuddho nāma natthi,
na ca aruṇuggamanaṃ 7- paññāyati, kiṃ nu kho etan"ti. Tenahi nagaraṃ parivīmaṃsathāti.
Te parivīmaṃsantā kumbhakārasālāyaṃ dve tāpase disvā "imesaṃ etaṃ kammaṃ
bhavissatī"ti antarā rañño ārocesuṃ. Raññā ca "pucchatha ne"ti vuttā
āgantvā jātimantaṃ pucchiṃsu "tumhehi andhakāraṃ katan"ti. Na mayā kataṃ, esa
@Footnote: 1 katthaci sakkomīti pāṭho dissati
@2 cha.Ma. tiṇasanthārakaṃ        3 cha.Ma.,i. pattharitvā
@4 cha.Ma.,i. re           5 Sī. akkanto, khamatha
@6 cha.Ma.,i. pādasamīpena     7 cha.Ma.,i. aruṇuggaṃ
Pana kuṭajaṭilo chavo anantamāyo, taṃ pucchathāti. Te gantvā mahāpurisaṃ
pucchiṃsu "tumhehi bhante andhakāraṃ katan"ti. Āma ayaṃ ācariyo maṃ abhisapi,
tasmā mayā katanti. Te gantvā 1- rañño ārocesuṃ. Rājāpi āgantvā
mahāpurisaṃ tumhehi kataṃ bhante"ti pucchi. Āma mahārājāti. Kasmā bhanteti.
Iminā abhisapitomhi, sace maṃ eso khamāpessati, sūriyaṃ vissajjessāmīti. Rājā
"khamāpetha bhante etan"ti āha. Itaro "mādiso jātimā kiṃ evarūpaṃ caṇḍālaṃ
khamāpessati, na khamāpemī"ti, āha.
    Atha naṃ manussā "na kiṃ tvaṃ attano ruciyā khamāpessasī"ti vatvā
hatthesu ca pādesu ca gahetvā pādamūle nipajjāpetvā "khamāpehī"ti
āhaṃsu. So nissaddo nipajji. Punapi naṃ "khamāpehī"ti āhaṃsu. Tato "khama mayhaṃ
ācariyā"ti āha. Mahāpuriso "ahaṃ tāva tuyhaṃ khamitvā sūriyaṃ vissajjessāmi,
sūriye pana uggate tava sīsaṃ sattadhā phalissatī"ti vatthā "imassa sīsappamāṇaṃ
mattikāpiṇaḍaṃ matthake ṭhapetvā etaṃ nadiyā galappamāṇe udake ṭhapethā"ti
āha. Manussā tathā akaṃsu. Ettāvatā saraṭṭhakaṃ rājabalaṃ sannipati. Mahāpuriso
sūriyaṃ muñci. Sūriyaraṃsī āgantvā mattikāpiṇḍaṃ pahari. So sattadhā bhijji.
Tāvadeva so nimmujjitvā ekena titthena uttaritvā palāyi. Satthā imaṃ
vatthuṃ āharitvā "idāni tāva tvaṃ bhikkhūnaṃ santike paribhāsaṃ labhasi, pubbe 2-
panāsi 3- imaṃ kodhaṃ nissāya raṭṭhato pabbājito"ti anusandhiṃ ghaṭetvā atha naṃ
ovadanto na kho te taṃ tissa patirūpantiādimāha. Navamaṃ.



             The Pali Atthakatha in Roman Book 12 page 263-266. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5807              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5807              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=713              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=7413              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=6593              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=6593              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]