ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

page273.

Sāratthappakāsinī nāma saṃyuttanikāyaṭṭhakathā khandhavāravaggavaṇṇanā ------------ namo tassa bhagavato arahato sammāsambuddhassa. 1. Khandhasaṃyutta mūlapaṇṇāsaka 1. Nakulapituvagga 1. Nakulapitusuttavaṇṇanā [1] Nakulapituvaggassa 1- paṭhame. Bhaggesūti evaṃnāmake janapade. Suṃsumāragireti suṃsumāragiranagare. Tasmiṃ kira māpiyamāne suṃsumāro saddamakāsi, tenassa "suṃsumāragiran"tveva nāmaṃ akaṃsu. Bhesakaḷāvaneti bhesakaḷāya nāma yakkhiniyā adhivutthattā evaṃladdhanāme vane. Tadeva migagaṇassa 2- abhayatthāya dinnattā migadāyoti vuccati. Bhagavā tasmiṃ janapade taṃ nagaraṃ nissāya tasmiṃ vanasaṇḍe viharati. Nakulapitāti nakulassa nāma dārakassa pitā. Jiṇṇoti jarājiṇṇo. Vuḍḍhoti vayovuḍḍho. Mahallakoti jātimahallako. Addhagatoti tiyaddhagato. Vayoanuppattoti tesu tīsu addhesu pacchimavayaṃ anuppatto. Āturakāyoti gilānakāyo. Idañhi sarīraṃ suvaṇṇavaṇṇampi niccapaggharaṇaṭṭhena āturaṃyeva nāma. Visesena panassa jarāturatā byādhāturatā maraṇāturatāti tisso āturatā honti. Tāsu kiñcāpi eso mahallakattājarāturova, abhiṇharogatāya @Footnote: 1 Sī. khandhakavaggassa, cha.Ma. khandhiyavaggassa, i. khandhavaggassa 2 Sī. migānaṃ

--------------------------------------------------------------------------------------------- page274.

Panassa byādhāturatā idha adhippetā. Abhikkhaṇātaṅgoti abhiṇharogo nirantararogo. Aniccadassāvīti tāya āturatāya icchiticchitakkhaṇe āgantuṃ asakkonto kadācideva daṭṭhuṃ labhāmi, na sabbakālanti attho. Manobhāvanīyānanti manavaḍḍhakānaṃ. Yesu hi diṭṭhesu 1- kusalavasena cittaṃ vaḍḍhati, te sāriputtamoggallānādayo mahātherā manobhāvanīyā nāma. Anusāsatūti punappunaṃ sāsatu. Purimaṃ hi vacanaṃ ovādo nāma, aparāparaṃ anusāsanī nāma. Otiṇṇe vā vatthusmiṃ vacanaṃ ovādo nāma, anotiṇṇe tantivasena vā paveṇivaseneva vā vuttaṃ anusāsanī nāma. Apica ovādoti vā anusāsanīti vā atthato ekameva, byañjanamattameva nānaṃ. Āturo hāyanti āturo hi ayaṃ, suvaṇṇavaṇṇo piyaṅgusāmopi samāno niccapaggharaṇaṭṭhena āturoyeva. Aṇḍabhūtoti aṇḍaṃ viya bhūto dubbalo. Yathā kukkuṭaṇḍaṃ vā mayūraṇḍaṃ vā geṇḍukaṃ viya gahetvā khipantena vā paharantena vā na sakkā kīḷituṃ, tāvadeva bhijjati, evamayampi kāyo kaṇṭakepi khāṇukepi pakkhalitassa bhijjati, 2- aṇḍaṃ viya bhūtoti aṇḍabhūto. Pariyonaddhoti sukhumena chavimattena pariyonaddho. Aṇḍaṃ hi sāratacena pariyonaddhaṃ, tenettha 3- ḍaṃsamakasādayo nilīyitvāpi chaviṃ chinditvā yūsaṃ paggharāpetuṃ na sakkonti. Imasmiṃ pana chaviṃ chinditvā yaṃ icchanti, taṃ karonti. Evaṃ sukhumāya chaviyā pariyonaddho. Kimaññatra bālyāti bālabhāvato aññaṃ kiṃ atthi, bāloyeva ayanti attho. Tasmāti yasmā ayaṃ kāyo evarūpo, tasmā. Tenupasaṅkamīti rañño cakkavattissa upaṭṭhānaṃ gantvā anantaraṃ pariṇāyakaratanassa upaṭṭhānaṃ gacchanto rājapuriso viya saddhammacakkavattissa bhagavato @Footnote: 1 sī diṭṭhesu diṭṭhesu, Ma. diṭṭhesu kusalesu 2 cha.Ma. bhijjatīti @3 Ma. tena thaddhaṃ, cha. tena

--------------------------------------------------------------------------------------------- page275.

Upaṭṭhānaṃ gantvā anantaraṃ dhammasenāpatissa apacitiṃ kattukāmo yenāyasmā sāriputto, tenupasaṅkami. Vippasannānīti suṭṭhu pasannāni. Indriyānīti manacchaṭṭhāni indriyāni. Parisuddhoti niddoso. Pariyodātoti tasseva vevacanaṃ. Nirupaklesatāyeva hi esa pariyodātoti vutto, na setabhāvena. Etassa ca pariyodātataṃ disvāva indriyānaṃ vippasannataṃ aññāsi. Nayaggāhapaññā kiresā therassa. Kathaṃ hi no siyāti kena kāraṇena na laddhā bhavissati, laddhāyevāti attho. Iminā kiṃ dīpeti? satthu vissāsikabhāvaṃ. Ayaṃ kira satthu diṭṭhakālato paṭṭhāya pitipemaṃ, upāsikā cassa mātipemaṃ paṭilabhati. Ubhopi "mama putto"ti satthāraṃ vadanti. Bhavantaragato hi nesaṃ sineho. Sā kira upāsikā pañca jātisatāni tathāgatassa mātāva, so ca gahapati pitāva ahosi. Puna pañca jātisatāni upāsikā mahāmātā, upāsako mahāpitā, tathā cūḷamātā cūḷapitāti. Evaṃ satthā diyaḍḍhaattabhāvasahassaṃ tesaṃyeva hatthe vaḍḍhito. Teneva te yaṃ neva puttassa, na pitu santike kathetuṃ sakkā, taṃ satthu santike nisinnā kathenti. Imināyeva ca kāraṇena bhagavā "etadaggaṃ bhikkhave mama sāvakānaṃ upāsakānaṃ vissāsikānaṃ yadidaṃ nakulapitā gahapati, 1- etadaggaṃ bhikkhave mama sāvikānaṃ upāsikānaṃ vissāsikānaṃ 1- yadidaṃ nakulamātā gahapatānī"ti 2- te etadagge ṭhapesi. Iti so imaṃ vissāsikabhāvaṃ pakāsento kathaṃ hi no siyāti āha. Amatena abhisittoti nayidha 3- aññaṃ kiñci jhānaṃ vā vipassanā vā maggo vā phalaṃ vā "amatābhiseko"ti daṭṭhabbaṃ, 4- madhuradhammadesanāyeva pana "amatābhiseko"ti veditabbā. 5- Dūratopīti tiroraṭṭhāpi tirojanapadāpi. @Footnote: 1-1 cha.Ma.,i etadaggaṃ bhikkhave mama .pe. vissāsikānanti pāṭhā na dissanti @2 aṅ. ekaka. 20/257,266/27 3 cha.Ma. nassidha @4 cha.Ma. daṭṭhabbo 5 cha.Ma. veditabbo

--------------------------------------------------------------------------------------------- page276.

Assutavā puthujjanoti idaṃ vuttatthameva. Ariyānaṃ adassāvītiādīsu ariyāti ārakattā kilesehi, anaye na iriyanato, aye iriyanato, sadevakena ca lokena araṇīyato buddhā ca paccekabuddhā ca buddhasāvakā ca vuccanti. Buddhā eva vā idha ariyā. Yathāha:- "sadevake bhikkhave loke .pe. Tathāgato ariyoti vuccatī"ti. 1- Sappurisānanti ettha pana paccekabuddhā tathāgatasāvakā ca sappurisāti veditabbā. Te hi lokuttaraguṇayogena sobhanā purisāti sappurisā. Sabbeva vā ete dvedhāpi vuttā. Buddhāpi hi ariyā ca sappurisā ca, paccekabuddhā buddhasāvakā ca. 2- Yathāha:- "yo ve kataññū katavedi dhīro kalyāṇamitto daḷhabhitti ca hoti dukkhitassa sakkaccaṃ 3- karoti kiccaṃ tathāvidhaṃ sappurisaṃ vadantī"ti. 4- "kalyāṇamitto daḷhabhatti ca hotī"ti ettāvatā hi buddhasāvako vutto, kataññutādīhi paccekabuddhabuddhāti. Idāni yo tesaṃ ariyānaṃ adassanasīlo, na ca dassane sādhukārī, so "ariyānaṃ adassāvī"ti veditabbo. So ca cakkhunā adassāvī, ñāṇena adassāvīti duvidho. Tesu ñāṇena adassāvī idha adhippeto. Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti tesaṃ cakkhūnaṃ vaṇṇamattaggahaṇato na ariyabhāvagocarato soṇasiṅgālādayopi cakkhunā ariye passanti, na ca te 5- ariyānaṃ dassāvino. @Footnote: 1 saṃ. mahā. 19/1098/380 2 cha.Ma. buddhasāvakāpi @3 cha.Ma.,i. sakkacca 4 khu.jā. 27/2466/541 (syā) 5 cha.Ma. na cete

--------------------------------------------------------------------------------------------- page277.

Tatridaṃ vatthu:- cittalapabbatavāsino kira khīṇāsavattherassa upaṭṭhāko vuḍḍhapabbajito ekadivasaṃ therena saddhiṃ piṇḍāya caritvā therassa pattacīvaraṃ gahetvā piṭṭhito āgacchanto theraṃ pucchi "ariyā nāma bhante kīdisā"ti. Thero āha "idhekacco mahallako ariyānaṃ pattacīvaraṃ gahetvā vattapaṭivattaṃ 1- katvā sahacarantopi neva ariye jānāti, evaṃ dujjānāvuso ariyā"ti. Evaṃ vuttepi so neva aññāsi. Tasmā na cakkhunā dassanaṃ, ñāṇena dassanameva dassanaṃ. Yathāha:- "kiṃ te vakkali iminā pūtikāyena diṭṭhena, yo kho vakkali dhammaṃ passati, so maṃ passati. Yo maṃ passati, so dhammaṃ passatī"ti. 2- Tasmā cakkhunā passantopi ñāṇena ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto, ariyādhigatañca dhammaṃ anadhigacchanto ariyakaradhammānaṃ ariyabhāvassa ca adiṭṭhattā "ariyānaṃ adassāvī"ti veditabbo. Ariyadhammassa akovidoti satipaṭṭhānādibhede ariyadhamme akusalo. Ariyadhamme avinītoti ettha pana:- duvidho vinayo nāma ekamekettha pañcadhā abhāvato tassa ayaṃ avinītoti vuccati. Ayaṃ hi saṃvaravinayo pahānavinayoti duvidho vinayo. Ettha ca duvidhepi vinaye ekameko vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro satisaṃvaro ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidho. Pahānavinayopi tadaṅgappahānaṃ vikkhambhanappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ nissaraṇappahānanti pañcavidho. @Footnote: 1 Ma. vattapaṭipattiṃ 2 saṃ.kha. 17/87/96

--------------------------------------------------------------------------------------------- page278.

Tattha "iminā pātimokkhasaṃvarena upeto hoti samupeto"ti 1- ayaṃ sīlasaṃvaro. "rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī"ti 2- ayaṃ satisaṃvaro. "yāni sotāni lokasmiṃ sati tesaṃ nivāraṇaṃ sotānaṃ saṃvaraṃ brūmi paññāyete pithiyyare"ti 3- ayaṃ ñāṇasaṃvaro. "khamo hoti sītassa uṇhassā"ti 4- ayaṃ khantisaṃvaro. "uppannaṃ kāmavitakkaṃ nādhivāsetī"ti 5- ayaṃ vīriyasaṃvaro. Sabbopicāyaṃ saṃvaro yathāsakaṃ saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato "saṃvaro "vinayanato "vinayo"ti vuccati. Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti veditabbo. Tathā yaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato dīpālokeneva tamassa, tena tena vipassanāñāṇena tassa tassa anatthassa 6- pahānaṃ. Seyyathīdaṃ? nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena "ahaṃ mamā"ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, ubhayadassanena ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya, ādīnavadassanena assādasaññāya, nibbidānupassanāya 7- abhiratisaññāya, muccitukamyatāñāṇena amuccitukāmatāya. Upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittaggāhassa pahānaṃ, etaṃ tadaṅgappahānaṃ nāma. @Footnote: 1 abhi.vi. 35/511/296, aṅ.tika. 20/16/108 @2 dī.Sī. 9/213/70, Ma.mū. 12/295/258, saṃ.saḷā. 18/317/220 (syā) @3 cha.Ma. pidhīyare, khu.su. 25/1042/532, khu.cūḷa. 30/75/16 (syā) @4 Ma.mū. 12/24/13, aṅ.catukka. 21/114/134, aṅ.chakka. 22/329/437 (syā) @5 Ma.mū. 12/26/15, aṅ.catukka. 21/118/133, aṅ.dasaka. 24/60/88 @6 Sī. aṅgassa 7 Ma.,ka. nibbidānupassanena

--------------------------------------------------------------------------------------------- page279.

Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva udakapiṭṭhe sevālassa, tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanappahānaṃ nāma. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggatova attano santāne "diṭṭhigatānaṃ pahānāyā"tiādinā 1- nayena vuttassa samudayapakkhikassa kilesagaṇassa accantaappavattibhāvena 2- pahānaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, etaṃ paṭippassaddhippahānaṃ nāma. Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma. Sabbampi cetaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo, tasmā "pahānavinayo"ti vuccati. Taṃtaṃpahānavato 3- vā tassa tassa vinayassa sambhavatopetaṃ "pahānavinayo"ti vuccati. Evaṃ pahānavinayopi pañcadhā bhijjatīti veditabbo. Evamayaṃ saṅkhepato duvidho, bhedato ca dasavidho vinayo bhinnasaṃvarattā pahātabbassa ca appahīnattā yasmā etassa assutavato puthujjanassa natthi, tasmā abhāvato tassa ayaṃ "avinīto"ti vuccatīti. Esa nayo sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinītoti etthāpi. Ninnānākaraṇaṃ hi etaṃ atthato. Yathāha:- "yeva te ariyā, teva te sappurisā. Yeva te sappurisā, teva te ariyā. Yo eva so ariyānaṃ dhammo, so eva so sappurisānaṃ dhammo. Yo eva so sappurisānaṃ dhammo, so eva so ariyānaṃ dhammo. Yeva te ariyavinayā, teva te sappurisavinayā. @Footnote: 1 abhi. saṅ. 34/277/84, abhi. vi. 35/628/322 @2 Sī. accantaṃ appavattabhāvena 3 Sī. taṃtaṃpahānaṃ gato

--------------------------------------------------------------------------------------------- page280.

Yeva te sappurisavinayā, teva te ariyavinayā. Ariyeti vā sappuriseti vā, ariyadhammeti vā sappurisadhammeti vā, ariyavinayeti vā sappurisaviyanayeti vā esese eke ekaṭṭhe same samabhāge tajjāte taññevā"ti. Rūpaṃ attato samanupassatīti idhekacco rūpaṃ attato samanupassati, "yaṃ rūpaṃ, so ahaṃ, yo ahaṃ, taṃ rūpan"ti rūpañca attañca advayaṃ samanupassati. Seyyathāpi nāma telappadīpassa jhāyato yā acci, so vaṇṇo. Yo vaṇṇo, sā accīti acciñca vaṇṇañca advayaṃ samanupassati, evameva idhekacco rūpaṃ attato samanupassati .pe. Advayaṃ samanupassatīti evaṃ rūpaṃ "attā"ti diṭṭhipassanāya passati. Rūpavantaṃ vā attānanti arūpaṃ "attā"ti gahetvā chāyāvantaṃ rukkhaṃ viya taṃ rūpavantaṃ samanupassati. Attani vā rūpanti arūpameva "attā"ti gahetvā pupphasmiṃ gandhaṃ viya attani rūpaṃ samanupassati. Rūpasmiṃ vā attānanti arūpameva "attā"ti gahetvā karaṇḍake 1- maṇiṃ viya taṃ attānaṃ rūpasmiṃ samanupassati. Pariyuṭṭhaṭṭhāyīti pariyuṭṭhaṭṭhānākārena 2- abhibhavanākārena ṭhito, "ahaṃ rūpaṃ, mama rūpan"ti evaṃ taṇhādiṭṭhīhi gilitvā pariniṭṭhapetvā gaṇhanako nāma hotīti attho. Tassa taṃ rūpanti tassa taṃ evaṃ gahitaṃ rūpaṃ. Vedanādīsupi eseva nayo. Tattha "rūpaṃ attato samanupassatī"ti suddharūpameva attāti kathitaṃ. "rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, vedanaṃ attato .pe. Saññaṃ, saṅkhāre, viññāṇaṃ attato samanupassatī"ti imesu sattasu ṭhānesu arūpaṃ attāti kathitaṃ. Vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya @Footnote: 1 Ma., ka. karaṇḍāya 2 Sī. pariyuṭṭhaṭṭhena, ka. pariyuṭṭhānena

--------------------------------------------------------------------------------------------- page281.

Vā attānan"ti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu ṭhānesu rūpārūpamissako attā kathito. Tattha "rūpaṃ attato samanupassati, vedanaṃ, saññaṃ, saṅkhāre, viññāṇaṃ attato samanupassatī"ti imesu pañcasu ṭhānesu ucchedadiṭṭhi kathitā, avasesesu sassatadiṭṭhīti evamettha paṇṇarasa bhavadiṭṭhiyo pañca vibhavadiṭṭhiyo honti, tā sabbāpi maggāvaraṇā, na saggāvaraṇā, paṭhamamaggavajjhāti veditabbā. Evaṃ kho gahapati āturakāyo ceva hoti āturacitto cāti kāyo nāma buddhānampi āturoyeva. Cittaṃ pana rāgadosamohānugataṃ āturaṃ nāma. Taṃ idha dassitaṃ. No ca āturacittoti idha nikkilesatāya cittassa anāturabhāvo dassito. Iti imasmiṃ sutte lokiyamahājano āturakāyo ceva āturacitto cāti dassito, khīṇāsavā āturakāyā anāturacittā, satta sekkhā neva āturacittā, na anāturacittāti veditabbā. Bhajamānā pana anāturacittataṃyeva 1- bhajantīti. Paṭhamaṃ.


             The Pali Atthakatha in Roman Book 12 page 273-281. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6017&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6017&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=1              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]