ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                       3. Hāliddikānisuttavaṇṇanā
    [3] Tatiye avantīsūti avantidakkhiṇāpathasaṅkhāte avantiraṭṭhe. Kuraraghareti
evaṃnāmake nagare. Papāteti ekato papāte, tassā kira pabbatassa ekaṃ
passaṃ chinditvā pātitaṃ viya ahosi. "pavatte"tipi pāṭho, nānātitthiyānaṃ
laddhipavattaṭṭhāneti attho. Iti thero tasmiṃ raṭṭhe taṃ nagaraṃ nissāya tasmiṃ
pabbate viharati. Hāliddikānīti evaṃnāmako. Aṭṭhakavaggiye māgaṇḍiyapañheti
aṭṭhakavaggikamhi māgaṇḍiyapañho nāma atthi, tasmiṃ pañhe rūpadhātūti rūpakkhandho
adhippeto. Rūpadhāturāgavinibandhanti rūpadhātumhi rāgena vinibaddhaṃ. Viññāṇanti
kammaviññāṇaṃ. Okasārīti gehasārī ālayasārī.
    Kasmā panettha "viññāṇadhātu kho gahapatī"ti na vuttanti? sammohavighātatthaṃ
"oko"ti hi atthato paccayo vuccati, pure jātañca kammaviññāṇaṃ pacchājātassa
kammaviññāṇassapi vipākaviññāṇassapi, vipākaviññāṇañca vipākaviññāṇassapi
kammaviññāṇassapi paccayo hoti, tasmā "kataraṃ nu kho idha viññāṇan"ti
sammoho bhaveyya, tassa vighātatthaṃ taṃ aggahetvā asaṅkiṇṇāvasena desanā
katā. Apica ārammaṇavasena catasso abhisaṅkhāraviññāṇaṭṭhitiyo vuttāti tā
dassetumpi idha viññāṇaṃ gahitaṃ.
    Upāyupādānāti taṇhupāyadiṭṭhupāyavasena dve upāyā, kāmupādānādīni
cattāri upādānāni ca. Cetaso adhiṭṭhānābhinivesānusayāti akusalacittassa
adhiṭṭhānabhūtā ceva abhinivesabhūtā ca anusayabhūtā ca. Tathāgatassāti sammāsambuddhassa
sabbesampi hi khīṇāsavānaṃ ete pahīnāva, satthu pana khīṇāsavabhāvo loke
atipākaṭoti uparimakoṭiyā evaṃ vuttaṃ. Viññāṇadhātuyāti idha viññāṇaṃ kasmā
gahitaṃ? kilesappahānadassanatthaṃ. Kilesā hi na kevalaṃ catūsuyeva khandhesu pahīnā
pahiyyanti, pañcasupi pahiyyantiyevati kilesappahānadassanatthaṃ gahitaṃ. Evaṃ kho
gahapati anokasārī hotīti evaṃ kammaviññāṇena okaṃ asarantena anokasārī
nāma hoti.
    Rūpanimittanikesāravinibandhāti rūpameva kilesānaṃ paccayaṭṭhena nimittaṃ,
ārammaṇakiriyasaṅkhātena nivāsanaṭṭhānaṭṭhena niketanti rūpanimittaniketaṃ. Visāro ca
vinibandho ca visāravinibandhā. Ubhayenapi hi kilesānaṃ patthaṭabhāvo ca vinibandhanabhāvo
ca vutto, rūpanimittanikete visāravinibandhāti rūpanimittaniketavisāravinibandhā,
tasmā rūpanimattaniketamhi uppannena kilesavisārena ceva kilesabandhanena cāti attho.
Niketasārīti vuccatīti ārammaṇakaraṇavasena nivāsanaṭṭhānaṃ sārīti vuccati. Pahīnāti
te rūpanimittaniketasilesavisāravinibandhā pahīnā.
    Kasmā panettha pañcakkhandhā "okā"ti vuttā. Cha ārammaṇāni "niketan"ti?
Chandarāgassa balavadubbalāya. Samānepi hi etesaṃ ālayaṭṭhena visesabhāvo. Okoti
niccanivāsanaṃ gehameva vuccati, niketanti "ajja asukaṭṭhāne karissāmā"ti
katasaṅketānaṃ nivāsanaṭṭhānaṃ uyyānādi. Kattha yathā puttadāradhanadhaññapuṇṇagehe
chandarāgo balavā hoti, evaṃ ajjhattikesu khandhesu. Yathā
Pana uyyānaṭṭhānādīsu tato dubbalataro hoti, evaṃ bāhiresu chasu ārammaṇesūti
chandarāgassa balavadubbalatāya evaṃ desanā katāti veditabbā.
    Sukhitesu sukhitoti upaṭṭhākesu dhanadhaññalābhādivasena sukhitesu "idānāhaṃ
manāpaṃ bhojanaṃ labhissāmī"ti gehassitasukhena sukhito hoti, tehi pattasampattiṃ 1-
anubhavamāno viya carati. Dukkhitesu dukkhitoti tesaṃ kenacideva kāraṇena dukkhe
uppanne sayaṃ dviguṇena dukkhena dukkhito hoti. Kiccakaraṇīyesūti kiccasaṅkhātesu
karaṇīyesu. Tesu yogaṃ āpajjatīti upayogaṃ sayaṃ tesaṃ kiccānaṃ kattabbataṃ
āpajjati. Kāmesūti vatthukāmesu. Evaṃ kho gahapati kāmehi aritto hotīti
evaṃ kilesakāmehi aritto hoti antokāmānaṃ bhāvena atuccho. Sukkapackho tesaṃ
abhāvena ritto tucchoti veditabbo.
    Purakkharānoti vattaṃ purato kurumāno. Evaṃrūpo siyantiādīsu
dīgharassakāḷodātādīsu rūpesu "evaṃrūpo  nāma bhaveyyan"ti pattheti. Sukhādīsu
vedanāsu evaṃvedano nāma, nīlasaññādīsu saññāsu evaṃsañño nāma,
puññābhisaṅkhārādīsu saṅkhāresu evaṃsaṅkhārā nāma, cakkhuviññāṇādīsu viññāṇesu
"evaṃviññāṇo nāma bhaveyyan"ti pattheti.
    Apurakkharānoti vattaṃ purato akurumāno. Sahitaṃ me, asahitanteti tuyhaṃ vacanaṃ
asahitaṃ asiliṭṭhaṃ, mayhaṃ sahitaṃ siliṭṭhaṃ madhuraṃ madhurapānasadisaṃ. Adhiciṇṇante
viparāvattanta yaṃ tuyhaṃ dīghena kālena paricitaṃ supaguṇaṃ, taṃ mama vādaṃ āgamma sabbaṃ
khaṇena viparāvattaṃ nivattaṃ. Āropito te vādoti tuyhaṃ doso mayā āropito. Cara
vādappamokkhāyāti taṃ taṃ ācariyaṃ upasaṅkamitvā uttariṃ pariyesanto imassa
vādassa mokkhāya cara āhiṇḍāhi. Nibbeṭhehi vā sace pahosīti atha sayameva
pahosi, idheva nibbeṭhehīti. Tatiyaṃ.
@Footnote: 1 Sī. laddhasampattiṃ, ka. pattasampattiṃ attano



             The Pali Atthakatha in Roman Book 12 page 284-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6265              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6265              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=19              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=88              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=90              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=90              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]