ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                       3. Hāliddikānisuttavaṇṇanā
    [3] Tatiye avantīsūti avantidakkhiṇāpathasaṅkhāte avantiraṭṭhe. Kuraraghareti
evaṃnāmake nagare. Papāteti ekato papāte, tassā kira pabbatassa ekaṃ
passaṃ chinditvā pātitaṃ viya ahosi. "pavatte"tipi pāṭho, nānātitthiyānaṃ
laddhipavattaṭṭhāneti attho. Iti thero tasmiṃ raṭṭhe taṃ nagaraṃ nissāya tasmiṃ
pabbate viharati. Hāliddikānīti evaṃnāmako. Aṭṭhakavaggiye māgaṇḍiyapañheti
aṭṭhakavaggikamhi māgaṇḍiyapañho nāma atthi, tasmiṃ pañhe rūpadhātūti rūpakkhandho
adhippeto. Rūpadhāturāgavinibandhanti rūpadhātumhi rāgena vinibaddhaṃ. Viññāṇanti
kammaviññāṇaṃ. Okasārīti gehasārī ālayasārī.
    Kasmā panettha "viññāṇadhātu kho gahapatī"ti na vuttanti? sammohavighātatthaṃ
"oko"ti hi atthato paccayo vuccati, pure jātañca kammaviññāṇaṃ pacchājātassa
kammaviññāṇassapi vipākaviññāṇassapi, vipākaviññāṇañca vipākaviññāṇassapi
kammaviññāṇassapi paccayo hoti, tasmā "kataraṃ nu kho idha viññāṇan"ti
sammoho bhaveyya, tassa vighātatthaṃ taṃ aggahetvā asaṅkiṇṇāvasena desanā
katā. Apica ārammaṇavasena catasso abhisaṅkhāraviññāṇaṭṭhitiyo vuttāti tā
dassetumpi idha viññāṇaṃ gahitaṃ.

--------------------------------------------------------------------------------------------- page285.

Upāyupādānāti taṇhupāyadiṭṭhupāyavasena dve upāyā, kāmupādānādīni cattāri upādānāni ca. Cetaso adhiṭṭhānābhinivesānusayāti akusalacittassa adhiṭṭhānabhūtā ceva abhinivesabhūtā ca anusayabhūtā ca. Tathāgatassāti sammāsambuddhassa sabbesampi hi khīṇāsavānaṃ ete pahīnāva, satthu pana khīṇāsavabhāvo loke atipākaṭoti uparimakoṭiyā evaṃ vuttaṃ. Viññāṇadhātuyāti idha viññāṇaṃ kasmā gahitaṃ? kilesappahānadassanatthaṃ. Kilesā hi na kevalaṃ catūsuyeva khandhesu pahīnā pahiyyanti, pañcasupi pahiyyantiyevati kilesappahānadassanatthaṃ gahitaṃ. Evaṃ kho gahapati anokasārī hotīti evaṃ kammaviññāṇena okaṃ asarantena anokasārī nāma hoti. Rūpanimittanikesāravinibandhāti rūpameva kilesānaṃ paccayaṭṭhena nimittaṃ, ārammaṇakiriyasaṅkhātena nivāsanaṭṭhānaṭṭhena niketanti rūpanimittaniketaṃ. Visāro ca vinibandho ca visāravinibandhā. Ubhayenapi hi kilesānaṃ patthaṭabhāvo ca vinibandhanabhāvo ca vutto, rūpanimittanikete visāravinibandhāti rūpanimittaniketavisāravinibandhā, tasmā rūpanimattaniketamhi uppannena kilesavisārena ceva kilesabandhanena cāti attho. Niketasārīti vuccatīti ārammaṇakaraṇavasena nivāsanaṭṭhānaṃ sārīti vuccati. Pahīnāti te rūpanimittaniketasilesavisāravinibandhā pahīnā. Kasmā panettha pañcakkhandhā "okā"ti vuttā. Cha ārammaṇāni "niketan"ti? Chandarāgassa balavadubbalāya. Samānepi hi etesaṃ ālayaṭṭhena visesabhāvo. Okoti niccanivāsanaṃ gehameva vuccati, niketanti "ajja asukaṭṭhāne karissāmā"ti katasaṅketānaṃ nivāsanaṭṭhānaṃ uyyānādi. Kattha yathā puttadāradhanadhaññapuṇṇagehe chandarāgo balavā hoti, evaṃ ajjhattikesu khandhesu. Yathā

--------------------------------------------------------------------------------------------- page286.

Pana uyyānaṭṭhānādīsu tato dubbalataro hoti, evaṃ bāhiresu chasu ārammaṇesūti chandarāgassa balavadubbalatāya evaṃ desanā katāti veditabbā. Sukhitesu sukhitoti upaṭṭhākesu dhanadhaññalābhādivasena sukhitesu "idānāhaṃ manāpaṃ bhojanaṃ labhissāmī"ti gehassitasukhena sukhito hoti, tehi pattasampattiṃ 1- anubhavamāno viya carati. Dukkhitesu dukkhitoti tesaṃ kenacideva kāraṇena dukkhe uppanne sayaṃ dviguṇena dukkhena dukkhito hoti. Kiccakaraṇīyesūti kiccasaṅkhātesu karaṇīyesu. Tesu yogaṃ āpajjatīti upayogaṃ sayaṃ tesaṃ kiccānaṃ kattabbataṃ āpajjati. Kāmesūti vatthukāmesu. Evaṃ kho gahapati kāmehi aritto hotīti evaṃ kilesakāmehi aritto hoti antokāmānaṃ bhāvena atuccho. Sukkapackho tesaṃ abhāvena ritto tucchoti veditabbo. Purakkharānoti vattaṃ purato kurumāno. Evaṃrūpo siyantiādīsu dīgharassakāḷodātādīsu rūpesu "evaṃrūpo nāma bhaveyyan"ti pattheti. Sukhādīsu vedanāsu evaṃvedano nāma, nīlasaññādīsu saññāsu evaṃsañño nāma, puññābhisaṅkhārādīsu saṅkhāresu evaṃsaṅkhārā nāma, cakkhuviññāṇādīsu viññāṇesu "evaṃviññāṇo nāma bhaveyyan"ti pattheti. Apurakkharānoti vattaṃ purato akurumāno. Sahitaṃ me, asahitanteti tuyhaṃ vacanaṃ asahitaṃ asiliṭṭhaṃ, mayhaṃ sahitaṃ siliṭṭhaṃ madhuraṃ madhurapānasadisaṃ. Adhiciṇṇante viparāvattanta yaṃ tuyhaṃ dīghena kālena paricitaṃ supaguṇaṃ, taṃ mama vādaṃ āgamma sabbaṃ khaṇena viparāvattaṃ nivattaṃ. Āropito te vādoti tuyhaṃ doso mayā āropito. Cara vādappamokkhāyāti taṃ taṃ ācariyaṃ upasaṅkamitvā uttariṃ pariyesanto imassa vādassa mokkhāya cara āhiṇḍāhi. Nibbeṭhehi vā sace pahosīti atha sayameva pahosi, idheva nibbeṭhehīti. Tatiyaṃ. @Footnote: 1 Sī. laddhasampattiṃ, ka. pattasampattiṃ attano


             The Pali Atthakatha in Roman Book 12 page 284-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6265&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6265&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=19              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=88              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=90              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=90              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]