ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                      5-6. Ānandasuttādivaṇṇanā
    [37-38] Pañcame ṭhitassa aññathattaṃ paññāyatīti dharamānassa jīvamānassa
jarā paññāyati. Ṭhitīti hi jīvitindriyasaṅkhātāya anupālanāya nāmaṃ. Aññathattanti
jarāya. Tenāhu porāṇā:-
@Footnote: 1 ka. khadirasālapiyālādi
               "uppado jāti akkhāto    bhaṅgo vutto vayoti ca
                aññathattaṃ jarā vuttā     ṭhitī ca anupālanā"ti.
    Evaṃ ekekassa khandhassa uppādajarābhaṅgasaṅkhātāni tīṇi lakkhaṇāni
honti. Yāni sandhāya vuttaṃ "tīṇimāni bhikkhave saṅkhatassa saṅkhatalakkhaṇānī"ti. 1-
    Tattha saṅkhataṃ nāma paccayanibbatto yo koci saṅkhāro. Saṅkhāro ca na
lakkhaṇaṃ, lakkhaṇaṃ na saṅkhāro, na ca saṅkhārena vinā lakkhaṇaṃ paññāpetuṃ
sakkā, nāpi lakkhaṇaṃ vinā saṅkhāro, lakkhaṇena pana saṅkhāro pākaṭo hotīti.
Yathā hi na ca bhāvīyeva lakkhaṇaṃ, lakkhaṇameva gāvī, nāpi gāvaṃ muñcitvā
lakkhaṇaṃ paññāpetuṃ sakkā, nāpi lakkhaṇaṃ muñcitvā gāviṃ, lakkhaṇena pana gāvī
pākaṭo hoti, evaṃ sampadamidaṃ veditabbaṃ.
    Tattha saṅkhārānaṃ uppādakkhaṇe saṅkhāropi uppādalakkhaṇampi kālasaṅkhāto
tassa khaṇopi paññāyati. "uppādopī"ti vutte saṅkhāropi jarālakkhaṇampi
kālasaṅkhāto tassa khaṇopi paññāyati. Bhaṅgalakkhaṇe saṅkhāropi taṃlakkhaṇampi
kālasaṅkhāto tassa khaṇopi paññāyati. Apare pana vadanti "arūpadhammānaṃ
jarājiṇṇo nāma na sakkā paññāpetuṃ, sammāsambuddho ca `vedanāya uppādo
paññāyati, vayo paññāyati, ṭhitāya aññathattaṃ paññāyatī'ti vadanto
arūpadhammānampi tīṇilakkhaṇāni paññāpeti, tāni atthi khaṇaṃ upādāya labbhantī"ti
vatvā:-
               "atthitā sabbadhammānaṃ   ṭhiti nāma pavuccati
                tasseva bhedo maraṇaṃ   sabbadā sabbapāṇinan"ti
imāya ācariyagāthāya tamatthaṃ sādhenti. Athavā santativasena ṭhānaṃ ṭhitīti
veditabbanti ca vadanti. Yasmā pana sutte ayaṃ viseso natthi, tasmā ācariyamatiyā
@Footnote: 1 aṅ.tika. 20/47/146
Suttaṃ appaṭibāhetvā suttameva pamāṇaṃ kattabbaṃ. Chaṭṭhaṃ uttānatthameva.
Pañcamachaṭṭhāni.



             The Pali Atthakatha in Roman Book 12 page 292-294. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6442              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6442              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=151              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=1812              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=1661              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=1661              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]