![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
7-10. Anudhammasuttādivaṇṇanā [39-42] Sattame dhammānudhammapaṭipannassāti navannaṃ lokuttaradhammānaṃ anulomadhammaṃ pubbabhāgapaṭipadaṃ paṭipannassa. Ayamanudhammoti ayaṃ anulomadhammo hoti. Nibbidābahuloti ukkaṇṭhaṇabahulo hutvā. Parijānātīti tīhi pariññāhi parijānāti. Parimuccatīti ukkaṇṭhaṇabahulo maggakkhaṇe uppannāya pahānapariññāya parimuccati. Evaṃ imasmiṃ sutte maggova 1- kathito hoti, tathā ito paresu tīsu. Idha pana anupassanā aniyamitā, tesu niyamitā. Tasmā idhāpi sā tattha niyamitavaseneva niyametabbā. Na hi sakkā tīsu aññataraṃ anupassanaṃ vinā nibbindituṃ parijānituṃ vāti. Sattamādīni. Natumhākavaggo catuttho. ---------------The Pali Atthakatha in Roman Book 12 page 294. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6472 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6472 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=161 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=1920 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=1753 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=1753 Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]