ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                          6. Sīhasuttavaṇṇanā
    [78] Chaṭṭhe sīhoti cattāro sīhā:- tiṇasīho kāḷasīho paṇḍusīho
kesarasīhoti. Tesu tiṇasīho kapotavaṇṇagāvīsadiso tiṇabhakkho ca hoti.
Kāḷasīho kāḷagāvīsadiso tiṇabhakkhoyeva. Paṇḍusīho paṇḍupalāsavaṇṇagāvīsadiso
maṃsabhakkho. Kesarasīho lākhārasaparikammakateneva mukhena agganaṅguṭṭhena catūhi
ca pādapariyantehi samannāgato matthakatopissa paṭṭhāya lākhātūlikāya katā
viya tisso rājiyo piṭṭhimajjhena gantvā antarasatthimhi dakkhiṇāvattā hutvā
ṭhitā, khandhe panassa satasahassagghanikakambalaparikkhepo viya kesarabhāro hoti,
avasesaṭṭhānaṃ parisuddhaṃ sālipiṭṭhasaṅkhacuṇṇapicuvaṇṇaṃ hoti. Imesu catūsu sīhesu
ayaṃ kesarasīho idha adhippeto.
    Migarājāti migagaṇassa rājā. Āsayāti vasanaṭṭhānato suvaṇṇaguhato vā
rajatamaṇiphalikamanosilāguhato vā nikkhamatīti vuttaṃ hoti. Nikkhamamāno panesa catūhi
kāraṇehi nikkhamati andhakārapīḷito vā ālokatthāya uccārapassāvapīḷito vā
tesaṃ vissajjanatthāya jighacchāpīḷito vā gocaratthāya sambhavapīḷito vā
asaddhammapaṭisevanatthāya. Idha pana gocaratthāya nikkhantoti adhippeto.
@Footnote: 1 Sī. pañcame        2 cha.Ma. kakiyamāne
    Vijambhatīti suvaṇṇatale 1- vā rajatamaṇiphalikamanosilātalānaṃ vā aññatarasmiṃ dve
pacchimapāde samaṃ patiṭṭhāpetvā purimapāde purato pasāretvā sarīrassa pacchābhāgaṃ
ākaḍḍhitvā purimabhāgaṃ abhiharitvā piṭṭhiṃ nāmetvā gīvaṃ ukkhipitvā
asanisaddaṃ karonto viya nāsapuṭāni pothetvā sarīralaggarajaṃ vidhunanto vijambhati.
Vijambhanabhūmiyañca pana taruṇavacchako viya aparāparaṃ javati. Javato panassa sarīraṃ andhakāre
paribbhamantaṃ alātaṃ viya khāyati.
    Anuviloketīti kasmā anuviloketi? parānuddayatāya. Tasmiṃ kira sīhanādaṃ
Nadante papātāvāṭādīsu visamaṭṭhānesu carantā hatthigokaṇṇamahiṃsādayo pāṇā
papātepi āvāṭepi patanti, tesaṃ anuddayāya anuviloketi. Kiṃ panassa
luddakammassa paramaṃsakhādino anuddayā nāma atthīti? āma atthi. Tathā hesa
"kiṃ me bahūhi ghātitehī"ti attano gocaratthāyapi khuddake pāṇe na
gaṇhāti, evaṃ anuddayaṃ karoti. Vuttampi "māhaṃ khuddake pāṇe visamagate
saṅghātaṃ āpādesin"ti 2-
    sīhanādaṃ nadatīti tikkhattuṃ tāva abhītanādaṃ nadati. Evañca panassa
vijambhanabhūmiyaṃ ṭhatvā nadantassa saddo samantā tiyojanaṃ padesaṃ ekaninnādaṃ
karoti, tamassa ninnādaṃ sutvā tiyojanabbhantaragatā dipadacatuppadagaṇā yathāṭhāne
ṭhātuṃ na sakkonti. Gocarāya pakkamatīti āhāratthāya gacchati. Kathaṃ? so hi
vijambhanabhūmiyaṃ ṭhatvā dakkhiṇato vā vāmato vā pacchato vā 3- uppatanto usabhamattaṃ
ṭhānaṃ gaṇhāti, uddhaṃ uppatanto cattāripi aṭṭhapi usabhāni uppatati, samaṭṭhāne
ujukaṃ pakkhandanto soḷasausabhamattampi vīsatiusabhamattampi ṭhānaṃ pakkhandati,
thalā vā pabbatā vā pakkhandanto saṭṭhiusabhamattampi asītiusabhamattampi
ṭhānaṃ pakkhandati, antarāmagge rukkhaṃ vā pabbataṃ vā disvā taṃ pariharanto
@Footnote: 1 Ma. suvaṇṇaphalake      2 aṅ. dasaka. 24/21/26
@3 cha.Ma. pacchato vāti pāṭho na dissati
Vā dakkhiṇato vā uddhaṃ vā 1- usabhamattampi apakkamati. Tatiyaṃ pana sīhanādaṃ naditvā
teneva saddhiṃ tiyojane ṭhāne paññāyati. Tiyojanaṃ gantvā nivattitvā ṭhito
attanova nādassa anunādaṃ suṇāti. Evaṃ sīghena javena pakkamatīti.
    Yebhuyyenāti pāyena. Bhayaṃ saṃvegaṃ santāsanti sabbaṃ cittutrāsasseva
nāmaṃ. Sīhassa hi saddaṃ sutvā bahū sattā bhāyanti, appakā na bhāyanti.
Ke pana teti? samasīho hatthājānīyo assājānīyo usabhājānīyo purisājānīyo
Khīṇāsavoti. Kasmā panete na bhāyantīti? samasīho nāma "jātigottakulasūrabhāvehi
Samānosmī"ti na bhāyati, hatthājānīyādayo attano sakkāyadiṭṭhibalavatāya na
bhayanti, khīṇāsavo sakkāyadiṭṭhiyā pahīnattā na bhāyati.
    Bilāsayāti bile sayantā bilavāsino ahinakulagodhādayo. Dakāsayāti
udakavāsino macchakacchapādayo. Vanāsayāti vanavāsino hatthiassagokaṇṇamigādayo.
Pavisantīti "idāni āgantvā gaṇhissatī"ti maggaṃ olokentova pavisanti.
Daḷheīti thirehi. Varattehīti cammarajjūhi. Mahiddhikotiādīsu vijambhanabhūmiyaṃ ṭhatvā
dakkhiṇapassādīhi usabhamattaṃ, ujukaṃ vīsatiusabhamattādilaṅghanavasena mahiddhikatā,
sesamigānaṃ adhipatibhāvena mahesakkhatā samantā tiyojane saddaṃ sutvā palāyantānaṃ
vasena mahānubhāvatā veditabbā.
    Evameva khoti bhagavā tesu tesu suttesu tathā tathā attānaṃ kathesi.
"sīhoti kho bhikkhave tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassā"ti 2-
imasmiṃ tāva sutte sīhasadisaṃ attānaṃ kathesi. "bhisakko sallakattoti kho
sunakkhatta tathāgatassetaṃ adhivacanan"ti 3- imasmiṃ vejjasadisaṃ. "brāhmaṇoti
bhikkhave tathāgatassetaṃ adhivacanan"ti 4- imasmiṃ brāhmaṇasadisaṃ. "puriso maggakusaloti
kho tissa tathāgatassetaṃ adhivacanan"ti 5- imasmiṃ maggadesakapurisasadisaṃ. "rājāhamasmi
@Footnote: 1 cha.Ma. uddhaṃvāti pāṭho na dissati
@2 aṅ pañcaka. 22/99/137 (syā), aṅ. dasaka. 24/21/26
@3 Ma.u. 14/65/48      4 aṅ. aṭṭhaka. 23/192/352 (syā)
@5 saṃ.kha. 17/84/87      6. khu.su. 25/560/447
Selā"ti imasmiṃ rājasadisaṃ. "sīhoti kho tathāgatassetaṃ adhivacanan"ti 1- imasmiṃ
pana sutte sīhasadisameva katvā attānaṃ kathento evamāha.
    Tatrāyaṃ sadisatā:- sīhassa kāñcanaguhādīsu vasanakālo viya hi
tathāgatassa dīpaṅkarapādamūle katābhinīhārassa aparimitakālaṃ pāramiyo pūretvā
pacchimabhave paṭisandhiggahaṇena ceva mātukucchito nikkhamanena ca dasasahassīlokadhātuṃ
kampetvā vuḍḍhimanvāya dibbasampattisadisaṃ sampattiṃ anubhavamānassa tīsu pāsādesu
nivāsanakālo daṭṭhabbo. Sīhassa kāñcanaguhādito nikkhantakālo viya tathāgatassa
ekūnatiṃse 2- saṃvacchare vivaṭena dvārena kaṇṭhakaṃ 3- āruyha channasahāyassa
nikkhamitvā tīṇi rajjāni atikkamitvā anomānadītīre brahmunā dinnāni
kāsāyāni 4- paridahitvā pabbajitassa sattame divase rājagahaṃ gantvā tattha
piṇḍāya caritvā paṇḍavagiripabbhāre katabhattakiccassa sammāsambodhiṃ patvā
paṭhamameva magadharaṭṭhaṃ āgamanatthāya yāva raññā 5- paṭiññādānakālo.
    Sīhassa vijambhanakālo viya tathāgatassa ninnapaṭiññassa āḷārakālāmaupasaṅkamanaṃ
ādiṃ katvā yāva sujātāya dinnapāyāsassa ekūnapaṇṇāsāya piṇḍehi paribhuttakālo
veditabbo. Sīhassa kesaravidhunanaṃ viya sāyaṇhasamaye sotthiyena 6- dinnā
aṭṭhatiṇamuṭṭhiyo gahetvā dasasahassacakkavāḷadevatāhi thomiyamānassa gandhādīhi
pūjiyamānassa tikkhattuṃ bodhiṃ padakkhiṇaṃ katvā bodhimaṇḍaṃ āruyha cuddasahatthubbedhe
ṭhāne tiṇasantharaṃ santharitvā caturaṅgavīriyaṃ adhiṭṭhāya nisinnassa taṃkhaṇaṃyeva
mārabalaṃ vidhamitvā tīsu yāmesu tisso vijjā visodhetvā anulomapaṭilomaṃ
paṭiccasamuppādamahāsamuddaṃ yamakañāṇamanthanena manthentassa sabbaññutañāṇe
paṭividdhe tadanubhāvena dasasahassīlokadhātukampanaṃ veditabbaṃ.
    Sīhassa catuddisāvilokanaṃ viya paṭividdhasabbaññutañāṇassa sattasattāhaṃ
bodhimaṇḍe viharitvā paribhuttamadhupiṇḍikāhārassa ajapālanigrodhamūle mahābrahmuno
@Footnote: 1 aṅ. pañcaka. 22/99/137 (syā), aṅ. dasaka. 24/21/36
@2 Sī. ekūnatiṃsatime        3 Sī. kanthakaṃ     4 Ma.,ka. kāsāvāni
@5 Ma. magadharañño          6 cha.Ma. sottiyena
Dhammadesanāyācanaṃ paṭiggahetvā tattha viharantassa ekādasame divase "sve
āsāḷhapuṇṇamā bhavissatī"ti paccūsasamaye "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ
deseyyan"ti āḷārudakānaṃ kālakatabhāvaṃ ñatvā dhammadesanatthāya pañcavaggiyānaṃ
olokanaṃ daṭṭhabbaṃ. Sīhassa gocaratthāya tiyojanaṃ gamanakālo viya attano
pattacīvaramādāya "pañcavaggiyānaṃ dhammacakkaṃ pavattessāmī"ti pacchābhatte
ajapālanigrodhato vuṭṭhitassa aṭṭhārasayojanamaggaṃ gamanakālo.
    Sīhanādakālo viya tathāgatassa aṭṭhārasayojanamaggaṃ gantvā pañcavaggiye
saññāpetvā acalapallaṅke nisinnassa dasahi cakkavāḷasahassehi sannipatitena
devagaṇena parivutassa "dveme bhikkhave antā pabbajitena na sevitabbā"tiādinā 1-
nayena dhammacakkappavattanakālo veditabbo. Imasmiñca pana pade desiyamāne
tathāgatasīhassa dhammaghoso heṭṭhā avīciṃ upari bhavaggaṃ gahetvā dasasahassīlokadhātuṃ
paṭicchādesi. Sīhassa saddena khuddakapāṇānaṃ santāsaṃ āpajjanakālo viya tathāgatassa tīṇi
lakkhaṇāni dīpetvā cattāri saccāni soḷasahākārehi saṭṭhiyā ca 2- nayasahassehi
vibhajitvā dhammaṃ kathentassa dīghāyukadevatānaṃ ñāṇasantāsassa uppattikālo
veditabbo.
    Yadāti yasmiṃ kāle. Tathāgatoti aṭṭhahi kāraṇehi bhagavā tathāgato:- tathā
āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato,
tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathāvāditāya
tathāgato, tathākāritāya tathāgato. Abhibhavanaṭṭhena tathāgatoti. Tesaṃ vitthāro
brahmajālavaṇṇanāyampi mūlapariyāyavaṇṇanāyampi vuttoyeva. Loketi sattaloke.
Uppajjatīti abhinīhārato paṭṭhāya yāva bodhipallaṅkā vā arahattamaggañāṇā
@Footnote: 1 vi. mahā. 4/13/13, saṃ. mahā. 19/1081/367   2 ka. saddhiṃ yāva
Vā uppajjati nāma, arahattaphale pana patte uppanno nāma. Arahaṃ
sammāsambuddhotiādīni visuddhimagge buddhānussatiniddese vitthāritāni.
    Iti rūpanti idaṃ rūpaṃ ettakaṃ rūpaṃ, na ito bhiyyo rūpaṃ atthīti.
Ettāvatā sabhāvato sarasato pariyantato paricchedato paricchindanato 1- yāvatā
cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ, taṃ sabbaṃ dassitaṃ
hoti. Iti rūpassa samudayoti ayaṃ rūpassa samudayo nāma. Ettāvatā hi
"āhārasamudayā rūpasamudayo"tiādi sabbaṃ dassitaṃ hoti. Iti rūpassa atthaṅgamoti
ayaṃ rūpassa atthaṅgamo. Imināpi "āhāranirodhā rūpanirodho"tiādi sabbaṃ dassitaṃ
hoti. Iti vedanātiādīsupi eseva nayo.
    Vaṇṇavantoti sarīravaṇṇena vaṇṇavanto. Dhammadesanaṃ sutvāti imaṃ pañcasu
khandhesu paṇṇāsalakkhaṇapaṭimaṇḍitaṃ tathāgatassa dhammadesanaṃ sutvā. Yebhuyyenāti
idha loke ṭhapetvā ariyasāvakadeve. Tesañhi khīṇāsavattā cittutrāsabhayampi na
uppajjati, saṃviggassa yoniso padhānena pattabbaṃ pattatāya ñāṇasaṃvegopi.
Itaresaṃ pana devānaṃ "tāso heso bhikkhū"ti aniccataṃ manasikarontānaṃ
cittutrāsabhayampi, balavavipassanākāle 2- ñāṇabhayampi na uppajjati. Bhoti
dhammālapanamattametaṃ sakkāyapariyāpannāti pañcakkhandhapariyāpannā. Iti tesaṃ
sammāsambuddhe vaṭṭadosaṃ dassetvā tilakkhaṇāhataṃ katvā dhammaṃ desente
ñāṇabhayaṃ nāma okkamati.
    Abhiññāyāti jānitvā. Dhammacakkanti paṭivedhañāṇampi desanāñāṇampi.
Paṭivedhañāṇaṃ nāma yena ñāṇena bodhipallaṅke nisinno cattāri saccāni
soḷasahākārehi saṭṭhiyā  ca nayasahassehi paṭivijjhi. Desanāñāṇaṃ nāma yena
ñāṇena tiparivaṭṭaṃ dvādasākāraṃ dhammacakkaṃ pavattesi. Ubhayampi taṃ dasabalassa
@Footnote: 1 Sī. parivaṭumato      2 Ma. balavavipassanākārena
Ure jātañāṇameva. Tesu idha desanāñāṇaṃ gahetabbaṃ. Taṃ panesa yāva aṭṭhārasahi
brahmakoṭīhi saddhiṃ aññākoṇḍaññattherassa sotāpattiphalaṃ uppajjati, tāva
pavatteti nāma. Tasmiṃ uppanne pavattitaṃ nāma hotīti veditabbaṃ.
Appaṭipuggaloti sadisapuggalarahito. Yasassinoti parivārasampannā. Tādinoti
lābhālābhādīhi ekasadisassa. Chaṭṭhaṃ.



             The Pali Atthakatha in Roman Book 12 page 311-317. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6850              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6850              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=329              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3670              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3389              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3389              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]