ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                       9. Pālileyyasuttavaṇṇanā
    [81] Navame cārikaṃ pakkāmīti kosambikānaṃ bhikkhūnaṃ kalahakāle satthā
ekadivasaṃ dīghītissa kosalarañño vatthuṃ āharitvā "na hi verena verāni, sammantīdha
kudācanan"tiādīhi 1- gāthāhi ovadati. Taṃdivasaṃ tesaṃ kalahaṃ karontānaṃyeva ratti
vibhātā. Dutiyadivasepi bhagavā tameva vatthuṃ kathesi. Taṃdivasampi tesaṃ kalahaṃ karontānaṃyeva
ratti vibhātā. Tatiyadivasepi bhagavā tameva vatthuṃ kathesi. Atha naṃ aññataro
bhikkhu evamāha "appossukko bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto
viharatu, mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā"ti.
Satthā "pariyādiṇṇarūpacittā kho ime moghapurisā, na ime sakkā saññāpetun"ti
cintetvā "kiṃ mayhaṃ imehi, ekacāravāsaṃ vasissāmī"ti so pātova
@Footnote: 1 khu.dha. 25/5/16
Sarīrajagganaṃ katvā kosambiyaṃ piṇḍāya caritvā kañcipi anāmantetvā ekova
adutiyo cārikaṃ pakkāmi.
    Yasmiṃ āvuso samayeti idaṃ thero yasmāssa ajja bhagavā ekena bhikkhunā
saddhiṃ pakkamissati, ajja dvīhi, ajja satena, ajja sahassena, ajja ekakovāti
sabbo bhagavato cāro vidito pākaṭo paccakkho, tasmā āha.
    Anupubbenāti gāmanigamapaṭipāṭiyā piṇḍāya caramāno ekacāravāsaṃ tāva
vasamānaṃ bhikkhuṃ passitukāmo hutvā bālakaloṇakāragāmaṃ agamāsi. Tattha bhagguttherassa
sakalapacchābhattañceva tiyāmarattiñca ekacāravāse ānisaṃsaṃ kathetvā punadivase
tena pacchāsamaṇena piṇḍāya caritvā taṃ tattheva nivattetvā "samaggasaṃvāsaṃ 1-
vasamāne tayo kulaputte passissāmī"ti pācīnavaṃsamigadāyaṃ agamāsi. Tesampi
sakalapacchābhattañceva tiyāmarattiñca ekacāravāse ānisaṃsaṃ kathetvā te tattheva
nivattetvā ekakova pālileyyanagarābhimukho 2- pakkamitvā anupubbena pālileyyanagaraṃ
sampatto. Tena vuttaṃ "anupubbena cārikaṃ caramāno yena pālileyyakaṃ, tadavasarī"ti.
    Bhaddasālamūleti pālileyyavāsino bhagavato dānaṃ datvā pālileyyato
avidūre rakkhitavanasaṇḍo nāma atthi, tattha bhagavato paṇṇasālaṃ katvā "ettha
vasathā"ti paṭiññaṃ kāretvā vāsayiṃsu. Bhaddasālo pana 3- tattheko manāpo
laddako 4- sālarukkho. Bhagavā taṃ nagaraṃ upanissāya tasmiṃ vanasaṇḍe paṇṇasālasamīpe
tasmiṃ rukkhamūle viharati. Tena vuttaṃ "bhaddasālamūle"ti.
    Evaṃ viharante panettha tathāgate aññataro hatthināgo hatthinīhi hatthipotakādīhi
gocarabhūmitiṭṭhogāhanādīsu ubbāḷho yūthe ukkaṇṭhito "kiṃ me imehi
@Footnote: 1 cha.Ma. samaggavāsaṃ         2 Sī. pārileyYu...,evamuparipi
@3 Sī. nāma               4 ka. tattheva koci nāgo bhaddako
Hatthīhī"ti yūthaṃ pahāya manussapathaṃ gacchanto pālileyyakavanasaṇḍe bhagavantaṃ disvā
ghaṭasahassena nibbāpitasantāpo viya nibbuto hutvā satthu santike aṭṭhāsi.
So tato paṭṭhāya satthu vattapaṭivattaṃ karonto mukhadhovanaṃ deti, nhānodakaṃ
āharati, dantakaṭṭhaṃ deti, pariveṇaṃ sammajjati, araññato madhurāni phalāphalāni
āharitvā satthuno deti. Satthā paribhogaṃ karoti.
    Ekadivasaṃ satthā rattibhāgasamanantare caṅkamitvā pāsāṇaphalake nisīdi.
Hatthīpi avidūre ṭhāne aṭṭhāsi. Satthā pacchato oloketvā na kiñci addasa,
evaṃ purato ca ubhayapassesu ca. Athassa "sukhaṃ vatāhaṃ aññatra tehi bhaṇḍanakārakehi
vasāmī"ti cittaṃ uppajji. Hatthinopi "mayā nāmitaṃ sākhaṃ aññe khādantā
natthī"tiādīni cintetvā "sukhaṃ vata ekakova vasāmi, satthu vattaṃ kātuṃ labhāmī"ti
cittaṃ uppajji. Satthā attano cittaṃ oloketvā "mama tāva īdisaṃ cittaṃ,
kīdisaṃ nu kho hatthissā"ti tassāpi tādisameva disvā "sameti no cittan"ti
imaṃ udānaṃ udānesi:-
               "etaṃ nāgassa nāgena   īsādantassa hatthino
                sameti cittaṃ cittena    yadeko ramatī vane"ti. 1-
    Athakho sambahulā bhikkhūti atha evaṃ tathāgate tattha viharante pañcasatā
disāsu vassaṃ vuṭṭhā bhikkhū. Yenāyasmā ānandoti "satthā kira bhikkhusaṃghaṃ
paṇāmetvā araññaṃ paviṭṭho"ti attano dhammatāya satthu santikaṃ gantuṃ asakkontā
yenāyasmā ānando, tenupasaṅkamiṃsu.
    Anantarā āsavānaṃ khayoti maggānantaraṃ arahattaphalaṃ. Vicayasoti vicayena,
tesaṃ tesaṃ dhammānaṃ sabhāvavicinanasamatthena ñāṇena paricchinditvāti attho. Dhammoti
sāsanadhammo. Cattāro satipaṭṭhānātiādi ye ye koṭṭhāse paricchinditvā dhammo
@Footnote: 1 vi. mahā. 5/467/251
Desito, tesaṃ pakāsanatthāya vuttaṃ. Samanupassanāti diṭṭhisamanupassanā. Saṅkhāro soti
diṭṭhisaṅkhāro so. Tatojo so saṅkhāroti tato taṇhāto so saṅkhāro jāto.
Taṇhāsampayuttesu cittesupi catūsu cittesu esa jāyati. Sāpi taṇhāti sā
diṭṭhisaṅkhārassa paccayabhūtā taṇhā. Sāpi vedanāti sā taṇhāya paccayabhūtā
vedanā. Sopi phassoti so vedanāya paccayo avijjāsamphasso. Sāpi avijjāti
sā phassasampayuttā avijjā.
    No cassaṃ, no ca me siyāti sace ahaṃ na bhaveyyaṃ, mama parikkhāropi na
bhaveyya. Nābhavissaṃ, na me bhavissatīti sace pana āyatimpi ahaṃ na bhavissāmi, evaṃ
mama parikkhāropi na bhavissati. Ettake ṭhāne bhagavā tena bhikkhunā gahitagahitadiṭṭhiṃ 1-
vissajjāpento āgato puggalajjhāsayenapi desanāvilāsenapi. Tatojo so
saṅkhāroti taṇhāsampayuttacitte vicikicchāva natthi, kathaṃ vicikicchāsaṅkhāro
taṇhāto jāyatīti? appahīnattā. Yassa hi taṇhāya appahīnāya so uppajjati,
taṃ sandhāyetaṃ vuttaṃ. Diṭṭhiyāpi eseva nayo labbhatiyeva. Catūsu hi cittuppādesu
sampayuttadiṭṭhi nāma natthi. Yasmā pana taṇhāya appahīnattā sā uppajjati,
tasmā taṃ sandhāya tatrāpi ayamattho yujjati. Iti imasmiṃ sutte tevīsatiyā
ṭhānesu arahattaṃ pāpetvā vipassanā kathitā. Navamaṃ.



             The Pali Atthakatha in Roman Book 12 page 332-335. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7340              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7340              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=335              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3727              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3439              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3439              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]