ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         2. Tissasuttavaṇṇanā
    [84] Dutiye madhurakajāto viyāti sañjātagarubhāvo viya akammañño.
Disāpi meti ayaṃ puratthimā ayaṃ dakkhiṇāti evaṃ disāpi mayhaṃ na pakkhāyanti,
na pākaṭā hontīti vadati. Dhammāpi maṃ na paṭibhantīti pariyattidhammāpi mayhaṃ
@Footnote: 1 Sī., ka. abhisametoti         2 ka. abhisammato
Na upaṭṭhahanti, uggahitaṃ sajjhāyitaṃ na dissatīti vadati. Vicikicchāti no
mahāvicikicchā. Na hi tassa "sāsanaṃ niyyānikaṃ nu kho, na nu kho"ti vimati
uppajjati. Evaṃ panassa hoti "sakkhissāmi nu kho samaṇadhammaṃ kātuṃ, udāhu
pattacīvaradhāraṇamattameva karissāmī"ti.
    Kāmānametaṃ adhivacananti yathā hi ninnaṃ pallalaṃ olokentassa
dassanarāmaṇeyyakamattaṃ atthi, 1- yo panettha otarati, taṃ caṇḍadhīnākulatāya
ākaḍḍhitvā anayabyasanaṃ pāpeti, evameva pañcasu kāmaguṇesu cakkhudvārādīnaṃ
ārammaṇe rāmaṇeyyakattaṃ atthi, 1- yo panettha gedhaṃ āpajjati, taṃ ākaḍḍhitvā
nirayādīsu eva pakkhipanti. Appassādā hi kāmā bahudukkhā bahupāyāsā,
ādīnavo ettha bhiyyoti imaṃ atthavasaṃ paṭicca "kāmānametaṃ adhivacanan"ti vuttaṃ.
Ahamanuggahenāti ahaṃ dhammāmisānuggahehi anuggaṇhāmi. Abhinandīti sampaṭicchi.
Na kevalañca abhinandi, imaṃ pana satthu santikā assāsaṃ labhitvā ghaṭento
vāyamanto katipāhena arahatte patiṭṭhāsi. Dutiyaṃ.



             The Pali Atthakatha in Roman Book 12 page 337-338. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7459              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7459              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=341              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3771              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3472              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3472              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]