ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        4. Anurādhasuttavaṇṇanā
    [86] Catutthe araññakuṭikāyanti tasseva vihārassa paccante paṇṇasālāyaṃ.
Taṃ tathāgatoti tumhākaṃ satthā tathāgato taṃ sattaṃ tathāgataṃ. Aññatrimehīti
tassa kira evaṃ ahosi "ime sāsanassa paṭipakkhā paṭivilomā, yathā ime
bhaṇanti, na evaṃ satthā paññāpessati, aññathā paññāpessatī"ti. Tasmā
evamāha. Evaṃ vutte te aññatitthiyāti evaṃ therena attano ca paresañca
samayaṃ ajānitvā vutte ekadesena sāsanasamayaṃ jānantā therassa vāde dosaṃ
dātukāmā te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ.
    Taṃ kiṃ maññasi anurādhāti satthā tassa kathaṃ sutvā cintesi "ayaṃ bhikkhu
attano laddhiyaṃ dosaṃ na jānāti, kārako panesa yuttayogo, dhammadesanāya
eva naṃ jānāpessāmī"ti tiparivaṭṭadesanaṃ desetukāmo "taṃ kiṃ maññasi
anurādhā"tiādimāha. Athassa tāya desanāya arahattappattassa anuyogamaggaṃ 1-
āropento taṃ kiṃ maññasi anurādha, rūpaṃ tathāgatotiādimāha. Dukkhañceva
paññapemi, dukkhassa ca nirodhanti vaṭṭadukkhañceva vaṭṭadukkhassa ca nirodhaṃ
@Footnote: 1 cha.Ma. anuyogavattaṃ
Nibbānaṃ paññapemi. Dukkhanti vā vacanena dukkhasaccaṃ gahitaṃ. Tasmiṃ gahite samudayasaccaṃ
gahitameva hoti tassa mūlattā. Nirodhanti vacanena nirodhasaccaṃ gahitaṃ. Tasmiṃ gahite
maggasaccaṃ gahitameva hoti tassa upāyattā. Iti pubbe cāhaṃ anurādha etarahi
ca catusaccameva paññapemīti dasseti. Evaṃ imasmiṃ sutte vaṭṭavivaṭṭameva kathitaṃ.
Catutthaṃ.



             The Pali Atthakatha in Roman Book 12 page 341-342. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7537              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7537              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=344              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3801              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3496              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3496              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]