ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                       3. Pheṇapiṇḍūpamasuttavaṇṇanā
    [95] Tatiye gaṅgāya nadiyā tīreti ayujjhapuravāsino aparimāṇabhikkhuparivāraṃ
cārikaṃ caramānaṃ tathāgataṃ attano nagaraṃ sampattaṃ disvā ekasmiṃ gaṅgāya
nivattanaṭṭhāne mahāvanasaṇḍamaṇḍitappadese satthu vihāraṃ katvā adaṃsu. Bhagavā
tattha viharati. Taṃ sandhāya vuttaṃ "gaṅgāya nadiyā tīre"ti. Tatra kho bhagavā
bhikkhū āmantesīti tasmiṃ vihāre vasanto bhagavā sāyanhasamayaṃ gandhakuṭito
nikkhamitvā gaṅgātīre paññattavarabuddhāsane nisinno gaṅgāya nadiyā
āgacchantaṃ mahantaṃ pheṇapiṇḍaṃ disvā "mama sāsane pañcakkhandhanissitaṃ 1- ekaṃ
dhammaṃ kathessāmī"ti cintetvā parivāretvā nisinne bhikkhū āmantesi.
    Mahantaṃ pheṇapiṇḍanti uṭṭhānuṭṭhāne badarapakkappamāṇato 2- paṭṭhāya
anusotāgamanena 3- anupubbena pavaḍḍhitvā pabbatakūṭamattaṃ jātaṃ, yattha
udakasappādayo anekapāṇā 4- nivasanti, evarūpaṃ mahantaṃ pheṇapiṇḍaṃ. Āvaheyyāti
āhareyya. So panāyaṃ pheṇapiṇḍo uṭṭhitaṭṭhānepi bhijjati, thokaṃ gantvāpi,
ekadviyojanādivasena gantvāpi antarā pana abhijjantopi mahāsamuddaṃ patvā
avassameva bhijjati. Nijjhāyeyyāti olokeyya. Yoniso upaparikkheyyāti
@Footnote: 1 Ma. paccakkhanissitaṃ         2 Sī. badaraṭṭhipamāṇato, ka. badaracakkapamāṇato
@3 ka. anusotāgamane        4 cha.Ma. anekapāṇayo

--------------------------------------------------------------------------------------------- page350.

Kāraṇena upaparikkheyya. Kiṃ hi siyā bhikkhave pheṇapiṇḍe sāroti bhikkhave pheṇapiṇḍamhi sāro nāma kiṃ bhaveyya, vilīyitvā viddhaṃseyyeva. Evameva khoti yathā pheṇapiṇḍo nissāro, evaṃ rūpampi niccasāra- dhuvasāraattasāravirahena nissārameva. Yathā ca so "iminā pattaṃ vā thālakaṃ vā karissāmī"ti gahetuṃ na sakkā. Gahitopi tamatthaṃ na sādheti, bhijjati eva, evaṃ rūpampi niccanti vā dhuvanti vā ahanti vā mamanti vā gahetuṃ na sakkā, gahitampi na tathā tiṭṭhati, aniccaṃ dukkhaṃ anattā asubhaññeva hotīti evaṃ pheṇapiṇḍasadisameva hoti. Yathā vā pana pheṇapiṇḍo chiddāvachiddo anekasandhighaṭito bahunnaṃ udakasappādīnaṃ pāṇānaṃ āvāso, evaṃ rūpampi chiddāvachiddaṃ anekasandhighaṭitaṃ, kulavasenevettha asīti kimikulāni vasanti, tadeva tesaṃ sūtigharampi vaccakuṭipi gilānasālāpi susānampi, na te aññattha gantvā gabbhavuṭṭhānādīni karonti, evampi pheṇapiṇḍasadisaṃ. Yathā ca pheṇapiṇḍo ādito badarapakkamatto hutvā anupubbena pabbatakūṭamattopi hoti, evaṃ rūpampi ādito kalalamattaṃ hutvā anupubbena byāmamattampi gomahiṃsahatthiādīnaṃ vasena pabbatakūṭādimattaṃ hoti, macchakacchapādīnaṃ vasena anekayojanasatappamāṇampi, evampi pheṇapiṇḍasadisaṃ. Yathā ca pheṇapiṇḍo uṭṭhitamattopi bhijjati, thokaṃ gantvāpi, dūraṃ gantvāpi, samuddaṃ patvā pana avassameva bhijjati, evamevaṃ rūpampi kalalabhāvepi bhijjati abbudādibhāvepi, antarā pana abhijjamānampi vassasatāyukānaṃ vassasataṃ patvā avassameva bhijjati, maraṇamukhe cuṇṇavicuṇṇaṃ hoti, evampi pheṇapiṇḍasadisaṃ. Kiṃ hi siyā bhikkhave vedanāya sārotiādīsupi vedanādīnaṃ pubbuḷādīhi 1- evaṃ sadisatā veditabbā. Yathā hi pubbuḷo asāro, evaṃ vedanāpi. Yathā ca @Footnote: 1 Sī. bubbuḷādīhi

--------------------------------------------------------------------------------------------- page351.

So abalo agayhupago, na sakkā taṃ gahetvā phalakaṃ vā āsanaṃ vā kātuṃ, gahitopi bhijjateva, evaṃ vedanāpi abalā agayhupagā, na sakkā niccāti vā dhuvāti vā gahituṃ, gahitāpi na tathā tiṭṭhati, evaṃ agayhūpagatāyapi vedanā pubbuḷasadisā. Yathā pana tasmiṃ tasmiṃ udakabindumhi pubbuḷo uppajjati ceva bhijjati ca, na ciraṭṭhitiko hoti, evaṃ vedanāpi pubbuḷo uppajjati ceva bhijjati ca, ciraṭṭhitikā hoti, ekaccharakkhaṇe koṭisatasahassasaṅkhā uppajjitvā nirujjhati. Yathā ca pubbuḷo udakatalaṃ, udakabinduṃ, udakajajallaṃ, 1- saṅkaḍḍhitvā puṭaṃ katvā gahaṇavātañcāti cattāri kāraṇāni paṭicca uppajjati, evaṃ vedanāpi vatthuṃ ārammaṇaṃ kilesajallaṃ phassasaṅghaṭṭanañcāti cattāri kāraṇāni paṭicca uppajjati, evampi vedanā pubbuḷasadisā. Saññāpi asārakaṭṭhena marīcisadisā, tathā agayhupagaṭṭhena. Na hi sakkā taṃ gahetvā pivituṃ vā nhāyituṃ vā bhājanaṃ vā pūretuṃ. Apica yathā marīci vipphandati, sañjātūmivegā viya khāyati, evaṃ nīlasaññādibhedā saññāpi nīlādianubhavanatthāya phandati vipphandati. Yathā ca marīci mahājanaṃ vippalambheti, "puṇṇavāpi viya puṇṇanadī viya dissatī"ti vadāpeti, evaṃ saññāpi vippalambheti, "idaṃ nīlakaṃ subhaṃ sukhaṃ niccan"ti vadāpeti. Pītakādīsupi eseva nayo. Evaṃ saññā vippalambhaṇenāpi marīcisadisā. Akukkukajātanti 2- anto asañjātaghanadaṇḍakaṃ. Saṅkhārāpi asārakaṭṭhena kadalikkhandhasadisā, tathā agayhupagaṭṭhena. Yatheva hi kadalikkhandhato kiñci gahetvā na sakkā gopānasiādīnaṃ atthāya upanetuṃ, upanītampi na tathā hoti, evaṃ saṅkhārāpi na sakkā niccādivasena gahituṃ gahitāpi na tathā honti. Yathā ca kadalikkhandho bahupattavaṭṭisamodhāno hoti, evaṃ saṅkhārakkhandho @Footnote: 1 Ma. udakajallakaṃ, ka. udakajālakaṃ 2 Sī. akusajātanti, ka. akukkujakajātanti

--------------------------------------------------------------------------------------------- page352.

Bahudhammasamodhāno. Yathā ca kadalikkhandho nānālakkhaṇo. Aññoyeva hi bāhirāya pattavaṭṭiyā vaṇṇo, añño tato abbhantaraabbhantarānaṃ evameva saṅkhārakkhandhepi aññadeva phassassa akkhaṇaṃ, aññā cetanādīnaṃ, samodhānetvā pana saṅkhārakkhandhova vuccatīti evampi saṅkhārakkhandho kadalikkhandhasadiso. Cakkhumā purisoti maṃsacakkhunā ceva paññācakkhunā cāti dvīhi cakkhūhi cakkhumā. Maṃsacakkhumpi hissa parisuddhaṃ vaṭṭati apagatapaṭalapiḷakaṃ, paññācakkhumpi asārabhāvadassanasamatthaṃ. Viññāṇampi asārakaṭṭhena māyāsadisaṃ, tathā agayhupagaṭṭhena. Yathā ca māyā attarā lahupaccupaṭṭhānā, evaṃ viññāṇaṃ. Tañhi tatopi ittaratarañceva lahupaccupaṭṭhānatarañca. Teneva 1- hi cittena puriso āgato viya gato viya ṭhito viya nisinno viya hoti. Aññadeva ca āgamanakāle cittaṃ, aññaṃ gamanakālādīsu. Evampi viññāṇaṃ māyāsadisaṃ. Māyā ca mahājanaṃ vañceti, yaṅkiñcideva "idaṃ suvaṇṇaṃ rajataṃ muttā"ti gāhāpeti, viññāṇampi mahājanaṃ vañceti. Teneva hi cittena āgacchantaṃ viya gacchantaṃ viya ṭhitaṃ viya nisinnaṃ katvā gāhāpeti, aññadeva ca āgamane cittaṃ, aññaṃ gamanādīsu. Evampi viññāṇaṃ māyāsadisaṃ. Bhūripaññenāti saṇhapaññena ceva vipulavitthatapaññena ca. Āyūti jīvitindriyaṃ. Usmāti kammajatejodhātu. Parabhattanti nānāvidhānaṃ kimigaṇādīnaṃ bhattaṃ hutvā. Etādisāyaṃ santānoti etādisī ayaṃ paveṇi matakassa yāva susānā ghaṭṭiyatīti. Māyāyaṃ bālalāpinīti yvāyaṃ viññāṇakkhandho nāma, ayaṃ bālamahājanalapāpanikamāyā nāma. Vadhakoti dvīhi kāraṇehi ayaṃ khandhasaṅkhāto vadhako aññamaññaghāṭanenapi, khandhesu sati vadho paññāyatītipi. Ekā hi @Footnote: 4 Sī. ekeneva

--------------------------------------------------------------------------------------------- page353.

Paṭhavīdhātu bhijjamānā sesā dhātuyo gahetvāva bhijjati, tathā āpodhātuādayo. Rūpakkhandho ca bhijjamāno arūpakkhandhe gahetvāva bhijjati, tathā arūpakkhandhesu vedanādayo saññādike. Cattāropi cete vatthurūpanti evaṃ aññamaññavadhanettha vadhakatā veditabbā. Khandhesu pana sati vadhabandhanacchedādīni sambhavanti, evaṃ etesu sati vadhabhāvatopi vadhakatā veditabbā. Sabbasaṃyoganti sabbaṃ dasavidhampi saṃyojanaṃ. Accutaṃ padanti nibbānaṃ. Tatiyaṃ.


             The Pali Atthakatha in Roman Book 12 page 349-353. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7714&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7714&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=368              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=4139              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3797              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3797              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]