ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                     4-6. Gomayapiṇḍasuttādivaṇṇanā
    [96-98] Catutthe sassatisamanti sinerumahāpaṭhavīcandimasūriyādīhi sassatīhi
samaṃ. Parittaṃ gomayapiṇḍanti appamattakaṃ madhukapupphappamāṇaṃ gomayakhaṇḍaṃ. Kuto
panetaṃ laddhanti. Paribhaṇḍakaraṇatthāya ābhatato gahitanti eke. Atthassa pana
viññāpanatthaṃ iddhiyā abhisaṅkharitvā hatthāruḷhaṃ katanti veditabbanti.
Attabhāvapaṭilābhoti paṭiladdhaattabhāvo. Nayidaṃ brahmacariyavāso paññāyethāti
ayaṃ maggabrahmacariyavāso nāma na paññāyeyya. Maggo hi tebhūmakasaṅkhāre
vivaṭṭento uppajjati. Yadi ca ettakopi 1- attabhāvo nicco bhaveyya, maggo
uppajjitvāpi saṅkhāravaṭṭaṃ vivaṭṭetuṃ na sakkuṇeyyāti brahmacariyavāso na
paññāyetha.
    Idāni sace koci saṅkhāro nicco bhaveyya, mayā mahāsudassanarājakāle
anubhūtā sampatti niccā bhaveyya, sāpi ca aniccāti taṃ dassetuṃ bhūtapubbāhaṃ
bhikkhu rājā ahosintiādimāha. Tattha kusāvatīrājadhānippamukhānīti kusāvatīrājadhānī
tesaṃ nagarānaṃ pamukhā, sabbaseṭṭhāti attho. Sāramayānīti rattacandanasāramayāni.
@Footnote: 1 cha.Ma. pi-saddo na dissati
Upadhānaṃ pana sabbesaṃ suttamayameva. Goṇakatthatānīti caturaṅgulādhikalomena
kāḷakojavena atthatāni, yaṃ mahāpiṭṭhiyakojavoti vadanti. Paṭikatthatānīti
ubhatolomena uṇṇāmayena setakambalena atthatāni. Paṭalikatthatānīti ghanapupphena
uṇṇāmayaattharaṇena atthatāni. Kadalimigapavarapaccattharaṇānīti kadalimigacammamayena
uttamapaccattharaṇena atthatāni. Taṃ kira paccattharaṇaṃ setavatthassa uparikadalimigacammaṃ
attharitvā sibbetvā karonti. Sauttaracchadānīti saha uttaracchadena.
Upari baddhena rattavitānena saddhinti attho. Ubhatolohitathūpadhānīti
sīsūpadhānañca pādūpadhānañcāti pallaṅkānaṃ ubhatolohitakūpadhānāni.
Vejayantarathappamukhānīti ettha vejayanto nāma tassa rañño ratho, yassa cakkānaṃ
indanīlamaṇimayā nābhi, sattaratanamayā arā, pavāḷamayā nemi, rajatamayo akkho,
indanīlamaṇimayaṃ upakkharaṃ, rajatamayaṃ kubbaraṃ, so tesaṃ rathānaṃ pamukho aggo.
Dukūlasandānānīti dukūlasantharāni. Kaṃsūpadhāraṇānīti rajatamayadohabhājanāni.
Vatthakoṭisahassānīti yathārucitaṃ paribhuñjissatīti nhātvā ṭhitakāle upanītavatthāneva
sandhāyetaṃ vuttaṃ. Bhattābhihāroti abhiharitabbabhattaṃ.
    Yamahaṃ tena samayena ajjhāvasāmīti yattha vasāmi, taṃ ekaṃyeva nagaraṃ hoti,
avasesesu puttadhītādayo ceva dāsamanussā ca vasiṃsu. Pāsādakūṭāgārādīsupi eseva
nayo. Pallaṅkādīsu ekaṃyeva sayaṃ paribhuñjati, sesā puttādīnaṃ paribhogā honti.
Itthīsu ekāva paccupaṭṭhāti, sesā parivāramattā honti. Velāmikāti khattiyassa vā
barāhmaṇiyā, brāhmaṇassa vā khattiyāniyā kucchismiṃ jātā. Paridahāmīti ekaṃyeva
dussayugaṃ nivāsemi, sesāni parivāretvā vicarantānaṃ asītisahassādhikānaṃ soḷasannaṃ
purisasatasahassānaṃ hontīti dasseti. Bhuñjāmīti paramappamāṇena nāḷikodanamattaṃ
Bhuñjāmi, sesaṃ parivāretvā vicarantānaṃ cattāḷīsasahassādhikānaṃ aṭṭhannaṃ
purisasatasahassānaṃ hotīti dasseti. Ekathālipāko hi dasannaṃ janānaṃ pahoti.
    Iti imaṃ mahāsudassanakāle sampattiṃ dassetvā idāni tassā aniccataṃ
dassento iti kho bhikkhūtiādimāha. Tattha vipariṇatāti pakatijahanena nibbutapadīpo viya
apaṇṇattikabhāvaṃ gatā. Evaṃ aniccā kho bhikkhu saṅkhārāti evaṃ hutvā abhāvaṭṭhena
aniccā. Ettāvatā bhagavā yathā nāma puriso satahatthubbedhe campakarukkhe nisseṇiṃ
bandhitvā abhiruhitvā campakapupphaṃ ādāya nisseṇiṃ muñcanto otareyya, evameva
nisseṇiṃ bandhanto viya anekavassakoṭisatasahassubbedhaṃ mahāsudassanasampattiṃ āruyha
sampattimatthake ṭhitaṃ aniccalakkhaṇaṃ ādāya nisseṇiṃ muñcanto viya otiṇṇo. Evaṃ
addhuvāti evaṃ udakapubbuḷādayo viya dhuvabhāvarahitā. Evaṃ anassāsikāti evaṃ
supinake pītapānīyaṃ viya anulittacandanaṃ viya ca assāsavirahitā. Iti imasmiṃ sutte
aniccalakkhaṇaṃ kathitaṃ. Pañcame sabbaṃ vuttanayameva. Chaṭṭhaṃ tathā bujjhanakassa ajjhāsayena
vuttaṃ. Catutthādīni.



             The Pali Atthakatha in Roman Book 12 page 353-355. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7805              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7805              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=373              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=4181              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3840              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3840              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]