ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        9. Vāsijaṭasuttavaṇṇanā
    [101] Navame seyyathāpi bhikkhave kukkuṭiyā aṇḍānīti imā kaṇhapakkha-
sukkapakkhavasena dve upamā vuttā. Tāsu kaṇhapakkhaupamā atthassa asādhikā,
itarā sādhikāti. Sukkapakkhaupamāya evaṃ attho veditabbo:- seyyathāti opammatthe
nipāto, apīti sambhāvanatthe. Ubhayenāpi seyyathā nāma bhikkhaveti dasseti.
Kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vāti ettha pana kiñcāpi
kukkaṭiyā vuttappakārato ūnādhikānipi aṇḍāni honti, vacanasiliṭṭhatāya pana
evaṃ vuttaṃ. Evañca loke siliṭṭhavacanaṃ hoti. Tānassūti tāni assu, tāni
bhaveyyunti attho. Kukkuṭiyā sammāadhisayitānīti tāya ca janettiyā kukkuṭiyā
@Footnote: 1 Sī. kammanānattaṃ, kammanānattāya   2 Sī. cittaṃ cittarameva
Pakkhe pasāretvā tesaṃ upari sayantiyā sammā adhisayitāni. Sammāpariseditānīti
kālena kālaṃ utuṃ gaṇhāpentiyā suṭṭhu samantato seditāni usmīkatāni.
Sammāparibhāvitānīti kālena kālaṃ suṭṭhu samantato bhāvitāni, kukkuṭagandhaṃ
gāhāpitānīti attho. Kiñcāpi tassā kukkuṭiyāti tassā kukkuṭiyā iminā
tividhakiriyākaraṇena appamādaṃ katvā kiñcāpi na evaṃ icchā uppajjeyya.
Athakho bhabbāva teti athakho te kukkuṭapotakā vuttanayena sotthinā abhinibbhijjituṃ
bhabbāva. Te hi yasmā tāya kukkuṭiyā evaṃ tīhākārehi tāni aṇḍāni
paripāliyamānāni na pūtīni honti, yo nesaṃ allasineho, sopi pariyādānaṃ
gacchati, kapālaṃ tanukaṃ hoti, pādanakhasikhā ca mukhatuṇḍakañca kharaṃ hoti, sayampi
pariṇāmaṃ gacchati, kapālassa tanuttā bahi āloko anto paññāyati, tasmā
"ciraṃ vata mayaṃ saṅkuṭitahatthapādā sambādhe sayimhā, ayañca bahi āloko
dissati, ettha dāni no sukhavihāro bhavissatī"ti nikkhamitukāmā hutvā kapālaṃ
pādena paharanti, gīvaṃ pasārenti, tato taṃ kapālaṃ dvedhā bhijjati. Atha te
pakkhe vidhunantā taṃkhaṇānurūpaṃ viravantā nikkhamantiyeva, nikkhamitvā ca gāmakhettaṃ
upasobhayamānā vicaranti.
    Evamevakhoti idaṃ opammasampaṭipādanaṃ. Taṃ evaṃ atthena saṃsanditvā
veditabbaṃ:- tassā kukkuṭiyā aṇḍesu tividhakiriyākaraṇaṃ viya hi imassa
bhikkhuno bhāvanānuyogamanuyuttakālo, kukkuṭiyā tividhakiriyāsampādanena aṇḍānaṃ
apūtibhāvo viya bhāvanānuyogamanuyuttassa bhikkhuno tividhānupassanāsampādanena
vipassanāñāṇassa aparihāni, tassā tividhakiriyākaraṇena allasnehapariyādānaṃ viya
tassa bhikkhuno tividhānupassanāsampādanena bhavattayānugatanikantisinehapariyādānaṃ,
aṇuḍakapālānaṃ tanubhāvo viya tassa bhikkhuno avijjaṇḍakosassa tanubhāvo,
Kukkuṭapotakānaṃ pādanakhasikhamukhatuṇḍakānaṃ thaddhakharabhāvo viya bhikkhuno vipassanāñāṇassa
tikkhakharavippasannasūrabhāvo, 1- kukkuṭapotakānaṃ pariṇāmakālo viya bhikkhuno
vipassanāñāṇassa pariṇāmakālo vaḍḍhitakālo gabbhaggahaṇakālo, kukkuṭapotakānaṃ
pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā pakkhe papphoṭetvā
sotthinā abhinibbhidākālo viya tassa bhikkhuno vipassanāñāṇagabbhaṃ 2- gaṇhāpetvā
vicarantassa tajjātikaṃ utusappāyaṃ vā bhojanasappāyaṃ vā puggalasappāyaṃ vā
dhammassavanasappāyaṃ vā labhitvā ekāsane nissinnasseva vipassanaṃ vaḍḍhentassa
anupubbādhigatena arahattamaggena avijkhaṇḍakosaṃ padāletvā abhiññāpakkhe
papphoṭetvā sotthinā arahattappattakālo veditabbo. Yathā pana kukkuṭapoṭakānaṃ
pariṇatabhāvaṃ ñatvā mātāpi aṇḍakosaṃ bhindati, evaṃ tathārūpassa bhikkhuno
ñāṇaparipākaṃ ñatvā satthāpi:-
             "ucchinda sinehamattano   kumuda sāradikaṃva pāṇinā
              santimaggameva brūhaya    nibbānaṃ sugatena desitan"ti 3-
ādinā nayena obhāsaṃ pharitvā gāthāya 4- avijjaṇḍakosaṃ paharati. So gāthāpariyosāne
avijjaṇḍakosaṃ bhinditvā arahattaṃ pāpuṇāti. Tato paṭṭhāya yathā te kukkuṭapotakā
gāmakhettaṃ upasobhayamānā tattha vicaranti, evaṃ ayampi mahākhīṇāsavo nibbānārammaṇaṃ
phalasamāpattiṃ appetvā saṃghārāmaṃ upasobhayamāno vicarati.
    Palabhaṇḍassāti vaḍḍhakissa. So hi olambakasaṅkhātaṃ palaṃ dhāretvā 5-
dārūnaṃ gaṇḍaṃ haratīti palagaṇḍoti vuccati. Vāsijaṭeti vāsidaṇḍakassa gahaṇaṭaṭhāne.
Ettakaṃ vata me ajja āsavānaṃ khīṇanti pabbajitassa hi pabbajjāsaṅkhepena
@Footnote: 1 Sī. tikkhavisadasūrabhāvo     2 Sī. vipassanāñāṇaṃ gabbhaṃ
@3 khu.dha. 25/285/66       4 Sī. pharamānagāthāya  5 Sī. tīretvā
Uddesena paripucchāya yoniso manasikārena vattapaṭipattiyā ca niccakālaṃ āsavā
khīyanti. Evaṃ 1- khīyamānānaṃ pana tesaṃ "ettakaṃ ajja khīṇaṃ, ettakaṃ hiyyo"ti
evamassa ñāṇaṃ na hotīti attho. Imāya upamāya vipassanāyānisaṃso dīpito.
Hemantikenāti hemantasamayena. Paṭipassambhantīti thirabhāvena parihāyanti.
    Evameva khoti ettha mahāsamudado viya sāsanaṃ daṭṭhabbaṃ, nāvā viya
yogāvacaro, nāvāya mahāsamudde pariyādānaṃ viya imassa bhikkhuno ūnapañcavassakāle
ācariyupajjhāyānaṃ santike vicaraṇaṃ, nāvāya mahāsamuddodakena khajjamānānaṃ
bandhanānaṃ tanubhāvo viya bhikkhuno pabbajjāsaṅkhepena uddesaparipucchādīhi ceva
saṃyojanānaṃ tanubhāvo, nāvāya thale ukkhittakālo viya bhikkhuno nissayamuccakassa
kammaṭṭhānaṃ gahetvā araññe vasanakālo, divā vātātapena saṃsussanaṃ viya
vipassanāñāñena taṇhāsnehasaṃsussanaṃ, rattiṃ himodakena temanaṃ viya
kammaṭṭhānaṃ nissāya uppannena pītipāmojjena cittatemanaṃ, rattindivaṃ vātātapena
ceva himodakena ca parisukkhaparitintānaṃ bandhanānaṃ dubbalabhāvo viya ekadivasaṃ
utusappāyādīni laddhā vipassanāñāṇapītipāmojjehi saṃyojanānaṃ bhiyyoso
mattāya dubbalabhāvo, pāvussakamegho viya arahattamaggañāṇaṃ, meghavuṭṭhiudakena
nāvāya bandhe pūtibhāvo viya āraddhavipassakassa rūpasattakādivasena vipassanaṃ
vaḍḍhentassa okkhāyamāne pakkhāyamāne kammaṭṭhāne 2- ekadivasaṃ utusappāyādīni
laddhā ekapallaṅkena nisinnassa arahattaphalādhigamo, pūtibandhanāvāya
kañca kālaṃ ṭhānaṃ viya khīṇasaṃyojanassa arahato mahājanaṃ anuggaṇhantassa
yāvatāyukaṃ ṭhānaṃ, pūtibandhanāvāya anupubbena bhijjitvā
@Footnote: 1 Sī. Ma. ettha          2 Sī. vipassanākammaṭṭhāne
Apaṇṇattikabhāvūpagatakālo viya khīṇāsavassa upādiṇṇakkhandhabhedena anupādisesāya
nibbānadhātuyā parinibbutassa apaṇṇattikabhāvūpagatakāloti imāya upamāya saṃyojanānaṃ
dubbalatā dīpitā. Navamaṃ.



             The Pali Atthakatha in Roman Book 12 page 357-361. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7893              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7893              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=389              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=4350              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3966              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3966              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]