ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        8. Timbarukkhasuttavaṇṇanā
    [18] Aṭṭhame sā vedanātiādi "sayaṃkataṃ sukhadukkhan"ti laddhiyā
paṭisedhanatthaṃ vuttaṃ. Etthāpi satoti bhummattheyeva sāmivacanaṃ. Tatrāyaṃ atthadīpanā:-
"sā vedanā, so vedayatī"ti kho timbarukkhaādimhiyeva evaṃ sati pacchā "sayaṃkataṃ
sukhadukkhan"ti ayaṃ laddhi hoti. Evaṃ hi sati vedanāya eva vedanā katā hoti.
Evañca vadanto imissā vedanāya pubbepi atthitaṃ 2- anujānāti, sassataṃ
dīpeti sassataṃ gaṇhāti. 2- Kasmā? tassa hi taṃ dassanaṃ etaṃ pareti, etaṃ sassataṃ
upagacchatīti attho. Purimaṃ hi taṃ atthaṃ sandhāyevetaṃ bhagavatā vuttaṃ bhavissati,
tasmā aṭṭhakathāya taṃ yojetvāvassa attho dīpito. Evampāhaṃ na vadāmīti
ahaṃ "sā vedanā, so vedayatī"ti evampi na vadāmi, "sayaṃkataṃ sukhadukkhan"ti
evampi na vadāmīti attho.
    Aññā vedanātiādi "paraṃkataṃ sukhadukkhan"ti laddhiyā paṭisedhanatthaṃ vuttaṃ.
Idhāpi ayaṃ atthayojanā:- "aññā vedanā añño vedayatī"ti kho
@Footnote: 1 saṃ.sa. 15/187/193       2-2 Sī. anujānāmīti sassataṃ gaṇhāti
Timbarukkhaādimhiyeva evaṃ sati pacchā yā purimapakkhe kārakavedanā, sā ucchinnā.
Tāya 1- pana kataṃ añño vedayatīti evaṃ uppannāya ucchedadiṭṭhiyā saddhiṃ sampayuttāya
vedanāya abhitunnassa sato "paraṃkataṃ sukhadukkhan"ti ayaṃ laddhi hoti. Evañca
vadanto kārako ucchinno, aññena paṭisandhi gahitāti ucchedaṃ dīpeti,
ucchedaṃ gaṇhāti. Kasmā? tassa hi taṃ dassanaṃ etaṃ pareti, etaṃ ucchedaṃ
upagacchatīti attho. Idhāpi hi imāni padāni aṭṭhakathāyaṃ āharitvā yojitāneva.
Iti 2- imasmiṃ sutte vedanāsukhadukkhaṃ kathitaṃ, tañca kho vipākasukhadukkhameva vaṭṭatīti
vuttaṃ. Aṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 12 page 43-44. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=956              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=956              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=53              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=506              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=531              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=531              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]