ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                       9. Bālapaṇḍitasuttavaṇṇanā
    [19] Navame avijjānīvaraṇassāti avijjāya nivāritassa. Evamayaṃ kāyo
samudāgatoti evaṃ avijjāya nivāritattā taṇhāya ca sampayuttattāyeva ayaṃ
kāyo nibbatto. Ayañceva kāyoti ayañcassa attano saviññāṇako kāyo.
Bahiddhā ca nāmarūpanti bahiddhā ca paresaṃ saviññāṇako kāyo. Attano ca
parassa ca pañcahi khandhehi chahi āyatanehi cāpi ayaṃ attho  dīpetabbo.
Itthetaṃ dvayanti evametaṃ dvayaṃ. Dvayaṃ paṭicca phassoti aññattha cakkhurūpādīni
dvayāni paṭicca cakkhusamphassādayo vuttā, idha pana cha ajjhattikabāhirāni
āyatanāni. Mahādvayannāma kiretaṃ. Saḷevāyatanānīti saḷeva phassāyatanāni
phassakāraṇāni. Yehi phuṭṭhoti yehi kāraṇabhūtehi āyatanehi uppannena phassena phuṭṭho.
Aññatarenāti ettha paripuṇṇāparipuṇṇavasena 3- aññataratā veditabbā. Tatrāti
tasmiṃ bālapaṇḍitānaṃ kāyanibbattanādimhi. Ko adhippāyasoti ko adhikapayogo.
@Footnote: 1 Sī. sayaṃ          2 cha.Ma. ayaṃ saddo na dissati   3 cha.Ma. paripuṇṇavasena
    Bhagavaṃmūlakāti bhagavā mūlaṃ etesanti bhagavaṃmūlakā. Idaṃ vuttaṃ hoti:- ime
bhante amhākaṃ dhammā pubbe kassapasammāsambuddhena uppāditā, tasmiṃ
parinibbute ekaṃ buddhantaraṃ añño samaṇo vā brāhmaṇo vā ime dhamme
uppādetuṃ samattho nāma nāhosi, bhagavatā pana no ime dhammā uppāditā.
Bhagavantaṃ hi nissāya mayaṃ ime dhamme ājānāma paṭivijjhāmāti evaṃ bhagavaṃmūlakā
no bhante dhammāti. Bhagavaṃnettikāti bhagavā hi dhammānaṃ netā vinetā anunetā,
yathāsabhāvato pāṭiyekkaṃ pāṭiyekkaṃ nāmaṃ gahetvā dassetāti dhammā bhagavaṃnettikā
nāma honti. Bhagavaṃpaṭisaraṇāti catubhūmikadhammā sabbaññutañāṇassa āpāthaṃ
āgacchamānā bhagavati paṭisaranti nāmāti bhagavaṃpaṭisaraṇā. Paṭisarantīti samosaranti.
Apica mahābodhimaṇḍe nisinnassa bhagavato paṭivedhavasena phasso āgacchati "ahaṃ
bhagavā kinnāmo"ti. Tvaṃ phusanaṭṭhena phasso nāma. Vedanā, saññā, saṅkhārā,
viññāṇaṃ āgacchati "ahaṃ bhagavā kinnāman"ti, tvaṃ vijānanaṭṭhena viññāṇaṃ
nāmāti evaṃ catubhūmikadhammānaṃ yathāsabhāvato pāṭiyekkaṃ pāṭiyekkaṃ nāmaṃ gaṇhanto
bhagavā dhamme paṭisaratītipi bhagavaṃpaṭisaraṇā. Bhagavantaṃyeva paṭibhātūti bhagavatova
etassa bhāsitassa attho upaṭṭhātu, tumheyeva no kathetvā desethāti 1- attho.
    Sā ceva avijjāti ettha kiñcāpi sā avijjā ca taṇhā ca kammaṃ
javāpetvā paṭisandhiṃ ākaḍḍhitvā niruddhā, yathā pana ajjāpi yaṃ hiyyo
bhesajjaṃ pītaṃ, tadeva bhojanaṃ bhuñjāti sarikkhakaṭṭhena 2- tadevāti vuccati,
evamidhāpi sā ceva avijjā sā ca taṇhāti idaṃ sarikkhakaṭṭhena vuttaṃ.
Brahmacariyanti maggabrahmacariyaṃ. Dukkhakkhayāyāti vaṭṭadukkhassa khayatthāya. Kāyūpago
hotīti aññaṃ paṭisandhikāyaṃ upagantvā hoti. Yadidaṃ brahmacariyavāsoti
yo ayaṃ maggabrahmacariyavāso, ayaṃ bālato paṇḍitassa visesoti dasseti. Iti
@Footnote: 1 cha.Ma., i. dethāti           2 cha.Ma., i. sarikkhakattena
Imasmiṃ sutte sabbopi sappaṭisandhiko puthujjano "bālo"ti, appaṭisandhiko
khīṇāsavo "paṇḍito"ti vutto. Sotāpannasakadāgāmianāgāmino pana "paṇḍitā"ti
vā "bālā"ti vā na vattabbā, bhajamānā pana paṇḍitapakkhaṃ bhajanti. Navamaṃ.



             The Pali Atthakatha in Roman Book 12 page 44-46. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=978              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=978              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=57              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=557              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=575              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=575              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]