ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                      3. Paṭhamarūpārāmasuttavaṇṇanā
    [136] Tatiye rūpasammuditāti rūpe sammuditā pamoditā. Dukkhāti dukkhitā.
Sukhoti nibbānasukhena sukhito. Kevalāti sakalā. Yāvatatthīti vuccatīti yattakā
@Footnote: 1 ka.....phassapaṭiviññatti
@2 Sī.,ka. chaphassāyatane sati viññattiyā     3 cha.Ma. hetaṃ
@4 ka. saṃvegasaṃyojaniyesu             5 Ma. payujja
Atthīti vuccati. Ete voti ettha vokāro nipātamattaṃ. Paccanīkamidaṃ hoti,
sabbalokena passatanti yaṃ idaṃ passantānaṃ paṇḍitānaṃ dassanaṃ, taṃ sabbalokena
paccanīkaṃ hoti viruddhaṃ. Loko hi pañcakkhandhe niccā sukhā attā subhāti maññati,
paṇḍitā aniccā dukkhā anattā asubhāti. Sukhato āhūti sukhanti kathenti.
Sukhato vidū sukhanti jānāti. Sabbametaṃ nibbānameva sandhāya vuttaṃ.
     Sammūḷhetthāti ettha nibbānasampamūḷhā. Aviddasūti bālā. Sabbehi
channavutipāsaṇḍino "nibbānaṃ pāpuṇissāmā"ti saññino honti, te pana
"nibbānaṃ nāma idan"tipi na jānanti. Nivutānanti kilesanīvaraṇena nivutānaṃ
pariyonaddhānaṃ. Andhakāro apassatanti apassantānaṃ andhakāro hoti. Kiṃ taṃ
evaṃ hoti? nibbānaṃ vā nibbānadassanaṃ vā. Apassantānaṃ hi bālānaṃ
nibbānampi nibbānadassanampi kāḷameghaavacchāditaṃ viya candamaṇḍalaṃ kaṭāhena
paṭibujjhitapatto viya ca niccakālaṃ tamo ceva andhakāro ca 1- sampajjati.
     Satañca vivaṭaṃ hoti, āloko passatāmivāti satañca sappurisānaṃ
paññādassanena passantānaṃ nibbānaṃ āloko viya vivaṭaṃ hoti. Santike na
vijānanti, magā 2- dhammassa akovidāti yaṃ attano sarīre kese vā lomādīsu
vā aññatarakoṭṭhāsaṃ paricchinditvā anantarameva adhigantabbato attano vā
khandhānaṃ nirodhamaggato 3- santike nibbānaṃ taṃ evaṃ santike samānampi magabhūtā 4-
janā maggāmaggadhammassa catusaccassa dhammassa vā akovidā na jānanti.
Māradheyyānupannebhīti  5- tebhūmakavaṭṭaṃ mārassa nivāsaṭṭhānaṃ anuppannehi.
Ko nu aññatramariyebhīti ṭhapetvā ariye ko nu añño nibbānaṃ 6- jānituṃ arahati.
@Footnote: 1 Sī. tamo vivaṭṭaṃ viya ca            2 ka. maggā
@3 Ma. nirodhaṃ maggato               4 ka. maggabhūtā
@5 cha.Ma. māradheyyānupannehīti        6 cha.Ma. nibbānapadaṃ
Sammadaññāya parinibbantīti arahattapaññāya sammā jānitvā anantarameva
anāsavā hutvā kilesaparinibbānena parinibbanti. Athavā sammadaññāya anāsavā
hutvā ante khandhaparinibbānena parinibbāyanti.



             The Pali Atthakatha in Roman Book 13 page 52-54. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1126              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1126              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=216              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3277              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3234              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3234              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]