ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        6. Ādittasuttavaṇṇanā
     [28] Chaṭṭhe gayāsīseti gayāgāmassa hi avidūre gayāti ekā pokkharaṇīpi
atthi nadīpi, gayāsīsanāmako hatthikumbhasadiso piṭṭhipāsāṇopi, yattha bhikkhusahassassapi
okāso pahoti, bhagavā tattha viharati. Tena vuttaṃ "gayāsīse"ti. Bhikkhū
āmantesīti tesaṃ sappāyadhammadesanaṃ vicinitvā taṃ desessāmīti āmantesi.
     Tatrāyaṃ anupubbikathā:- ito kira dvānavute kappe mahindo nāma
rājā ahosi. Tassa jeṭṭhaputto pusso 1- nāma, so pūritapāramī pacchimabhavikasatto,
paripākagate ñāṇe bodhimaṇḍaṃ āruyha sabbaññutaṃ paṭivijjhi. Rañño kaniṭṭhaputto
tassa aggasāvako ahosi, purohitaputto dutiyasāvako. Rājā cintesi "mayhaṃ
jeṭṭhaputto nikkhamitvā buddho jāto, kaniṭṭhaputto aggasāvako, purohitaputto
dutiyasāvako"ti. So "amhākaṃyeva buddho, amhākaṃ dhammo, amhākaṃ saṃgho"ti
vihāraṃ kāretvā vihāradvārakoṭṭhakato yāva attano gharadvārā ubhato
@Footnote: 1 cha.Ma. phusso
Veḷubhittikuṭikāhi 1- parikkhipitvā matthake suvaṇṇatārakakhacita-
samosaritagandhadāmamālādāmavitānaṃ bandhāpetvā heṭṭhā rajatavaṇṇaṃ
vālikaṃ santharitvā pupphāni vikirāpetvā tena maggena bhagavato
āgamanaṃ kāresi.
     Satthā vihārasmiṃyeva ṭhito cīvaraṃ pārupitvā antosāṇiyāva saddhiṃ bhikkhusaṃghena
rājagehaṃ āgacchati, katabhattakicco antosāṇiyāva gacchati. Koci kaṭacchubhikkhāmattampi
dātuṃ na labhati. Tato nāgarā ujjhāyiṃsu "buddho loke uppanno, na ca mayaṃ
puññāni kātuṃ labhāma. Yathā hi candimasūriyā sabbesaṃ ālokaṃ karonti, evaṃ
buddhā nāma sabbesaṃ hitatthāya uppajjanti, ayaṃ pana rājā sabbesaṃ
puññacetanaṃ 2- attanoyeva anto pavesetī"ti.
     Tassa ca rañño aññe tayo puttā atthi, nāgarā tehi saddhiṃ ekato
hutvā sammantayiṃsu "rājakulehi saddhiṃ aṭṭo nāma natthi, ekaṃ upāyaṃ karomā"ti.
Te paccante core uṭṭhāpetvā "katipayā gāmā pahaṭā"ti sāsanaṃ āharāpetvā
rañño ārocayiṃsu. Rājā putte pakkosāpetvā "tātā ahaṃ mahallako, gacchatha
core vūpasamethā"ti pesesi. Payuttacorā ito cito ca avippakiritvā 3- tesaṃ
santikameva āgamiṃsu. Te anāvāse gāmeva pesetvā 4- "vūpasamitā corā"ti
āgantvā rājānaṃ vanditvā aṭṭhaṃsu.
     Rājā tuṭṭho "tātā varaṃ vo demī"ti āha. Te adhivāsetvā gantvā
nāgarehi saddhiṃ mantayiṃsu "raññā amhākaṃ varo dinno, kiṃ gaṇhāmā"ti.
Ayyaputtā tumhākaṃ hatthiassādayo na dullabhā, buddharatanaṃ pana dullabhaṃ, na
sabbakālaṃ uppajjati, tumhākaṃ jeṭṭhabhātikassa pussabuddhassa paṭijagganavaraṃ
@Footnote: 1 Sī. veḷukiṭikāhi, ka. veḷukaṭṭhakāhi        2 Sī. puññakkhettaṃ
@3 ka. vippakiritvā                 4 cha.Ma. gāme vāsetvā
Gaṇhathāti. Te "evaṃ karissāmā"ti nāgarānaṃ paṭissuṇitvā katamassukammā
nhātānulittā 1- rañño santikaṃ gantvā "deva no varaṃ dethā"ti yāciṃsu. Kiṃ
gaṇhissatha tātāti. Deva amhākaṃ hatthiassādīhi attho natthi, jeṭṭhabhātikassa
no pussabuddhassa 2- paṭijagganavaraṃ dethāti. "ayaṃ varo na sakkā mayā jīvamānena
dātun"ti dve kaṇṇe pidahi. 3- "deva na tumhe amhehi balakkārena varaṃ
dāpitā, tumhehi attano ruciyā tuṭṭhehi dinno, kiṃ deva rājakulassa dve
kathā vaṭṭantī"ti saccavāditāya bhaṇiṃsu. 4-
     Rājā vinivattituṃ alabhanto "tātā satta saṃvacchare satta māse satta ca
divase upaṭṭhahitvā tumhākaṃ dassāmī"ti āha. Sundaraṃ deva pāṭibhogaṃ dethāti.
Kissa pāṭibhogaṃ tātāti. Ettakaṃ kālaṃ amaraṇapāṭibhogaṃ dethāti. Tātā
ayuttapāṭibhogaṃ dāpetha, na sakkā evaṃ pāṭibhogaṃ dātuṃ, tiṇagge ussāvabindusadisaṃ
sattānaṃ jīvitanti. No ce deva pāṭibhogaṃ detha, mayaṃ antarā matā kiṃ kusalaṃ
karissāmāti. Tenahi tātā cha saṃvaccharāni dethāti. Na sakkā devāti. Tenahi
pañca, cattāri, tīṇi, dve, ekaṃ saṃvaccharaṃ detha. Satta, cha māse detha .pe.
Māsaḍḍhamattaṃ dethāti. Na sakkā devāti. Tenahi divasamattaṃ dethāti. Sādhu
devāti satta divase sampaṭicchiṃsu. Rājā satta saṃvacchare satta māse satta
divase kattabbasakkāraṃ sattasuyeva divasesu akāsi.
     Tato puttānaṃ vasanaṭṭhānaṃ satthāraṃ pesetuṃ aṭṭhausabhavitthataṃ maggaṃ
alaṅkārāpesi, majjhaṭṭhāne catuusabhappamāṇaṃ padesaṃ hatthīhi maddāpetvā
kasiṇamaṇḍalasadisaṃ katvā vālikāya santharāpetvā pupphābhikiṇṇaṃ akāsi, tattha tattha
kadaliyo ca puṇṇaghaṭe ca ṭhapāpetvā dhajapaṭākā ukkhipāpesi. Usabhe usabhe pokkharaṇiṃ
khanāpesi, aparabhāge dvīsu passesu gandhamālāpupaphāpaṇe pasārāpesi.
@Footnote: 1 cha.Ma. sunhātā suvilittā  2 cha.Ma. phussabuddhassa  3 Sī.,ka. dve kaṇṇepi thakesi
@4 Sī. vaṭṭanti, mayaṃ saccavāditāya gaṇhimhāti āhaṃsu,
@ka. vaṭṭatīti saccavāditāya gaṇhiṃsu
Majjhaṭṭhāne catuusabhavitthārassa alaṅkatamaggassa ubhosu passesu dve dve
usabhavitthāramagge khāṇukaṇṭake harāpetvā daṇḍadīpikāyo kārāpesi. Rājaputtāpi
attano āṇāpavattiṭṭhāne soḷasausabhamaggaṃ tatheva alaṅkārāpesuṃ.
     Rājā attano āṇāpavattiṭṭhānassa kedārasīmaṃ gantvā satthāraṃ vanditvā
paridevamāno "tātā mayhaṃ dakkhiṇakkhiṃ uppāṭetvā gaṇhantā viya gacchatha. Evaṃ
gaṇhitvā gatā pana buddhānaṃ anucchavikaṃ kareyyātha, mā surāsoṇḍā viya
pamattā vicaritthā"ti āha. Te "jānissāma mayaṃ devā"ti satthāraṃ gahetvā gatā
vihāraṃ kāretvā satthu niyyātetvā tattha satthāraṃ paṭijaggantā kālena therāsane,
kālena majjhimāsane, kālena saṃghanavakāsane tiṭṭhanti. Dānaṃ upaparikkhamānānaṃ 1-
tiṇṇampi janānaṃ 2- ekasadisameva ahosi. Te upakaṭṭhāya vassūpanāyikāya cintayiṃsu
"kathaṃ nu kho satthu ajjhāsayaṃ gaṇheyyāmā"ti. Atha nesaṃ etadahosi "buddhā nāma
dhammagaruno na āmisagaruno, sīle patiṭṭhamānā 3- mayaṃ satthu ajjhāsayaṃ gahetuṃ
sakkhissāmā"ti dānasaṃvidhāyake manusse pakkosāpetvā "tātā imināva nīhārena
yāgubhattakhādanīyādīni sampādentā dānaṃ pavattethā"ti vatvā dānasaṃvidahanapalibodhaṃ
chindiṃsu.
     Atha nesaṃ jeṭṭhabhātā pañcasate purise ādāya dasasīlesu patiṭṭhāya dve
kāsāyāni acchādetvā kappiyaṃ udakaṃ paribhuñjamāno vāsaṃ kappesi. Majjhimo
tīhi, kaniṭṭho dvīhi purisasatehi saddhiṃ tatheva paṭipajji. Te yāvajīvaṃ satthāraṃ
upaṭṭhahiṃsu. Satthā tesaṃyeva santike parinibbāyi.
     Tepi kālaṃ katvā tato paṭṭhāya dvānavutikappe manussalokato devalokaṃ, devalokato
ca manussalokaṃ saṃsarantā amhākaṃ satthu kāle devalokā cavitvā manussaloke
@Footnote: 1 Sī. upaparikkhamānā, ka. upaparikkhaya   2 Sī. janānaṃ dānaṃ   3 ka. patiṭṭhāya
Nibbattiṃsu. Tesaṃ dānagge byāvaṭo 1- mahāamacco aṅgamagadhānaṃ rājā bimbisāro
hutvā nibbatti. Te tasseva rañño raṭṭhe brāhmaṇamahāsālakule nibbattiṃsu.
Jeṭṭhabhātā jeṭṭhova jāto, majjhimakaniṭṭhā majjhimakaniṭṭhāyeva.  yepi tesaṃ
parivāramanussā, te parivāramanussāva jātā. Te vuḍḍhimanvāya tayopi janā taṃ
purisasahassaṃ ādāya nikkhamitvā tāpasā hutvā uruvelāyaṃ nadītīreyeva vasiṃsu.
Aṅgamagadhavāsino māse māse tesaṃ mahāsakkāraṃ abhiharanti.
     Atha amhākaṃ bodhisatto katābhinikkhamano anupubbena sabbaññutaṃ patvā
pavattitapavaradhammacakko yasādayo kulaputte vinetvā saṭṭhi arahante
dhammadesanatthāya disāsu uyyojetvā sayaṃ pattacīvaramādāya "te tayo jaṭilabhātike
damessāmī"tiuruvelaṃ gantvā anekehi pāṭihāriyasatehi tesaṃ diṭṭhiṃ bhinditvā te
pabbājesi. So taṃ iddhimayapattacīvaradharaṃ samaṇasahassaṃ ādāya gayāsīsaṃ gantvā
tehiparivārito nisīditvā "katarā nu kho etesaṃ dhammakathā sappāyā"ti cintento
"ime sāyaṃpātaṃ aggiṃ paricaranti, imesaṃ dvādasāyatanāni ādittāni sampajjalitāni
viya katvā desessāmi, evaṃ ime arahattaṃ pāpuṇituṃ sakkhissantī"ti
sanniṭṭhānamakāsi. Atha nesaṃ tathā dhammaṃ desetuṃ imaṃ ādittapariyāyaṃ abhāsi.
Tena vuttaṃ "bhikkhū āmantesīti tesaṃ sappāyadhammadesanaṃ vicinitavā taṃ desessāmīti
āmantesī"ti. Tattha ādittanti padittaṃ sampajjalitaṃ. Sesaṃ vuttanayameva. Iti
imasmiṃ sutte dukkhalakkhaṇaṃ kathitaṃ.



             The Pali Atthakatha in Roman Book 13 page 7-11. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=140              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=140              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=31              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=378              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=445              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=445              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]