ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        6. Ādittasuttavaṇṇanā
     [28] Chaṭṭhe gayāsīseti gayāgāmassa hi avidūre gayāti ekā pokkharaṇīpi
atthi nadīpi, gayāsīsanāmako hatthikumbhasadiso piṭṭhipāsāṇopi, yattha bhikkhusahassassapi
okāso pahoti, bhagavā tattha viharati. Tena vuttaṃ "gayāsīse"ti. Bhikkhū
āmantesīti tesaṃ sappāyadhammadesanaṃ vicinitvā taṃ desessāmīti āmantesi.
     Tatrāyaṃ anupubbikathā:- ito kira dvānavute kappe mahindo nāma
rājā ahosi. Tassa jeṭṭhaputto pusso 1- nāma, so pūritapāramī pacchimabhavikasatto,
paripākagate ñāṇe bodhimaṇḍaṃ āruyha sabbaññutaṃ paṭivijjhi. Rañño kaniṭṭhaputto
tassa aggasāvako ahosi, purohitaputto dutiyasāvako. Rājā cintesi "mayhaṃ
jeṭṭhaputto nikkhamitvā buddho jāto, kaniṭṭhaputto aggasāvako, purohitaputto
dutiyasāvako"ti. So "amhākaṃyeva buddho, amhākaṃ dhammo, amhākaṃ saṃgho"ti
vihāraṃ kāretvā vihāradvārakoṭṭhakato yāva attano gharadvārā ubhato
@Footnote: 1 cha.Ma. phusso

--------------------------------------------------------------------------------------------- page8.

Veḷubhittikuṭikāhi 1- parikkhipitvā matthake suvaṇṇatārakakhacita- samosaritagandhadāmamālādāmavitānaṃ bandhāpetvā heṭṭhā rajatavaṇṇaṃ vālikaṃ santharitvā pupphāni vikirāpetvā tena maggena bhagavato āgamanaṃ kāresi. Satthā vihārasmiṃyeva ṭhito cīvaraṃ pārupitvā antosāṇiyāva saddhiṃ bhikkhusaṃghena rājagehaṃ āgacchati, katabhattakicco antosāṇiyāva gacchati. Koci kaṭacchubhikkhāmattampi dātuṃ na labhati. Tato nāgarā ujjhāyiṃsu "buddho loke uppanno, na ca mayaṃ puññāni kātuṃ labhāma. Yathā hi candimasūriyā sabbesaṃ ālokaṃ karonti, evaṃ buddhā nāma sabbesaṃ hitatthāya uppajjanti, ayaṃ pana rājā sabbesaṃ puññacetanaṃ 2- attanoyeva anto pavesetī"ti. Tassa ca rañño aññe tayo puttā atthi, nāgarā tehi saddhiṃ ekato hutvā sammantayiṃsu "rājakulehi saddhiṃ aṭṭo nāma natthi, ekaṃ upāyaṃ karomā"ti. Te paccante core uṭṭhāpetvā "katipayā gāmā pahaṭā"ti sāsanaṃ āharāpetvā rañño ārocayiṃsu. Rājā putte pakkosāpetvā "tātā ahaṃ mahallako, gacchatha core vūpasamethā"ti pesesi. Payuttacorā ito cito ca avippakiritvā 3- tesaṃ santikameva āgamiṃsu. Te anāvāse gāmeva pesetvā 4- "vūpasamitā corā"ti āgantvā rājānaṃ vanditvā aṭṭhaṃsu. Rājā tuṭṭho "tātā varaṃ vo demī"ti āha. Te adhivāsetvā gantvā nāgarehi saddhiṃ mantayiṃsu "raññā amhākaṃ varo dinno, kiṃ gaṇhāmā"ti. Ayyaputtā tumhākaṃ hatthiassādayo na dullabhā, buddharatanaṃ pana dullabhaṃ, na sabbakālaṃ uppajjati, tumhākaṃ jeṭṭhabhātikassa pussabuddhassa paṭijagganavaraṃ @Footnote: 1 Sī. veḷukiṭikāhi, ka. veḷukaṭṭhakāhi 2 Sī. puññakkhettaṃ @3 ka. vippakiritvā 4 cha.Ma. gāme vāsetvā

--------------------------------------------------------------------------------------------- page9.

Gaṇhathāti. Te "evaṃ karissāmā"ti nāgarānaṃ paṭissuṇitvā katamassukammā nhātānulittā 1- rañño santikaṃ gantvā "deva no varaṃ dethā"ti yāciṃsu. Kiṃ gaṇhissatha tātāti. Deva amhākaṃ hatthiassādīhi attho natthi, jeṭṭhabhātikassa no pussabuddhassa 2- paṭijagganavaraṃ dethāti. "ayaṃ varo na sakkā mayā jīvamānena dātun"ti dve kaṇṇe pidahi. 3- "deva na tumhe amhehi balakkārena varaṃ dāpitā, tumhehi attano ruciyā tuṭṭhehi dinno, kiṃ deva rājakulassa dve kathā vaṭṭantī"ti saccavāditāya bhaṇiṃsu. 4- Rājā vinivattituṃ alabhanto "tātā satta saṃvacchare satta māse satta ca divase upaṭṭhahitvā tumhākaṃ dassāmī"ti āha. Sundaraṃ deva pāṭibhogaṃ dethāti. Kissa pāṭibhogaṃ tātāti. Ettakaṃ kālaṃ amaraṇapāṭibhogaṃ dethāti. Tātā ayuttapāṭibhogaṃ dāpetha, na sakkā evaṃ pāṭibhogaṃ dātuṃ, tiṇagge ussāvabindusadisaṃ sattānaṃ jīvitanti. No ce deva pāṭibhogaṃ detha, mayaṃ antarā matā kiṃ kusalaṃ karissāmāti. Tenahi tātā cha saṃvaccharāni dethāti. Na sakkā devāti. Tenahi pañca, cattāri, tīṇi, dve, ekaṃ saṃvaccharaṃ detha. Satta, cha māse detha .pe. Māsaḍḍhamattaṃ dethāti. Na sakkā devāti. Tenahi divasamattaṃ dethāti. Sādhu devāti satta divase sampaṭicchiṃsu. Rājā satta saṃvacchare satta māse satta divase kattabbasakkāraṃ sattasuyeva divasesu akāsi. Tato puttānaṃ vasanaṭṭhānaṃ satthāraṃ pesetuṃ aṭṭhausabhavitthataṃ maggaṃ alaṅkārāpesi, majjhaṭṭhāne catuusabhappamāṇaṃ padesaṃ hatthīhi maddāpetvā kasiṇamaṇḍalasadisaṃ katvā vālikāya santharāpetvā pupphābhikiṇṇaṃ akāsi, tattha tattha kadaliyo ca puṇṇaghaṭe ca ṭhapāpetvā dhajapaṭākā ukkhipāpesi. Usabhe usabhe pokkharaṇiṃ khanāpesi, aparabhāge dvīsu passesu gandhamālāpupaphāpaṇe pasārāpesi. @Footnote: 1 cha.Ma. sunhātā suvilittā 2 cha.Ma. phussabuddhassa 3 Sī.,ka. dve kaṇṇepi thakesi @4 Sī. vaṭṭanti, mayaṃ saccavāditāya gaṇhimhāti āhaṃsu, @ka. vaṭṭatīti saccavāditāya gaṇhiṃsu

--------------------------------------------------------------------------------------------- page10.

Majjhaṭṭhāne catuusabhavitthārassa alaṅkatamaggassa ubhosu passesu dve dve usabhavitthāramagge khāṇukaṇṭake harāpetvā daṇḍadīpikāyo kārāpesi. Rājaputtāpi attano āṇāpavattiṭṭhāne soḷasausabhamaggaṃ tatheva alaṅkārāpesuṃ. Rājā attano āṇāpavattiṭṭhānassa kedārasīmaṃ gantvā satthāraṃ vanditvā paridevamāno "tātā mayhaṃ dakkhiṇakkhiṃ uppāṭetvā gaṇhantā viya gacchatha. Evaṃ gaṇhitvā gatā pana buddhānaṃ anucchavikaṃ kareyyātha, mā surāsoṇḍā viya pamattā vicaritthā"ti āha. Te "jānissāma mayaṃ devā"ti satthāraṃ gahetvā gatā vihāraṃ kāretvā satthu niyyātetvā tattha satthāraṃ paṭijaggantā kālena therāsane, kālena majjhimāsane, kālena saṃghanavakāsane tiṭṭhanti. Dānaṃ upaparikkhamānānaṃ 1- tiṇṇampi janānaṃ 2- ekasadisameva ahosi. Te upakaṭṭhāya vassūpanāyikāya cintayiṃsu "kathaṃ nu kho satthu ajjhāsayaṃ gaṇheyyāmā"ti. Atha nesaṃ etadahosi "buddhā nāma dhammagaruno na āmisagaruno, sīle patiṭṭhamānā 3- mayaṃ satthu ajjhāsayaṃ gahetuṃ sakkhissāmā"ti dānasaṃvidhāyake manusse pakkosāpetvā "tātā imināva nīhārena yāgubhattakhādanīyādīni sampādentā dānaṃ pavattethā"ti vatvā dānasaṃvidahanapalibodhaṃ chindiṃsu. Atha nesaṃ jeṭṭhabhātā pañcasate purise ādāya dasasīlesu patiṭṭhāya dve kāsāyāni acchādetvā kappiyaṃ udakaṃ paribhuñjamāno vāsaṃ kappesi. Majjhimo tīhi, kaniṭṭho dvīhi purisasatehi saddhiṃ tatheva paṭipajji. Te yāvajīvaṃ satthāraṃ upaṭṭhahiṃsu. Satthā tesaṃyeva santike parinibbāyi. Tepi kālaṃ katvā tato paṭṭhāya dvānavutikappe manussalokato devalokaṃ, devalokato ca manussalokaṃ saṃsarantā amhākaṃ satthu kāle devalokā cavitvā manussaloke @Footnote: 1 Sī. upaparikkhamānā, ka. upaparikkhaya 2 Sī. janānaṃ dānaṃ 3 ka. patiṭṭhāya

--------------------------------------------------------------------------------------------- page11.

Nibbattiṃsu. Tesaṃ dānagge byāvaṭo 1- mahāamacco aṅgamagadhānaṃ rājā bimbisāro hutvā nibbatti. Te tasseva rañño raṭṭhe brāhmaṇamahāsālakule nibbattiṃsu. Jeṭṭhabhātā jeṭṭhova jāto, majjhimakaniṭṭhā majjhimakaniṭṭhāyeva. yepi tesaṃ parivāramanussā, te parivāramanussāva jātā. Te vuḍḍhimanvāya tayopi janā taṃ purisasahassaṃ ādāya nikkhamitvā tāpasā hutvā uruvelāyaṃ nadītīreyeva vasiṃsu. Aṅgamagadhavāsino māse māse tesaṃ mahāsakkāraṃ abhiharanti. Atha amhākaṃ bodhisatto katābhinikkhamano anupubbena sabbaññutaṃ patvā pavattitapavaradhammacakko yasādayo kulaputte vinetvā saṭṭhi arahante dhammadesanatthāya disāsu uyyojetvā sayaṃ pattacīvaramādāya "te tayo jaṭilabhātike damessāmī"tiuruvelaṃ gantvā anekehi pāṭihāriyasatehi tesaṃ diṭṭhiṃ bhinditvā te pabbājesi. So taṃ iddhimayapattacīvaradharaṃ samaṇasahassaṃ ādāya gayāsīsaṃ gantvā tehiparivārito nisīditvā "katarā nu kho etesaṃ dhammakathā sappāyā"ti cintento "ime sāyaṃpātaṃ aggiṃ paricaranti, imesaṃ dvādasāyatanāni ādittāni sampajjalitāni viya katvā desessāmi, evaṃ ime arahattaṃ pāpuṇituṃ sakkhissantī"ti sanniṭṭhānamakāsi. Atha nesaṃ tathā dhammaṃ desetuṃ imaṃ ādittapariyāyaṃ abhāsi. Tena vuttaṃ "bhikkhū āmantesīti tesaṃ sappāyadhammadesanaṃ vicinitavā taṃ desessāmīti āmantesī"ti. Tattha ādittanti padittaṃ sampajjalitaṃ. Sesaṃ vuttanayameva. Iti imasmiṃ sutte dukkhalakkhaṇaṃ kathitaṃ.


             The Pali Atthakatha in Roman Book 13 page 7-11. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=140&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=140&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=31              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=378              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=445              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=445              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]