ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                      6. Avassutapariyāyasuttavaṇṇanā
    [243] Chaṭṭhe navaṃ santhāgāranti adhunā kāritaṃ santhāgāraṃ, ekā
mahāsālāti attho. Uyyogakālādīsu 1- hi rājāno tattha ṭhatvā "ettakā
purato gacchantu, ettakā pacchā, ettakā ubhohi passehi, ettakā hatthī
abhiruhantu, ettakā asse, ettakā rathesu tiṭṭhantū"ti evaṃ santhaṃ 2- karonti,
mariyādaṃ bandhanti, tasmā taṃ ṭhānaṃ santhāgāranti vuccati. Uyyogaṭṭhānato ca
āgantvā yāva gehesu allagomayaparibhaṇḍādīni kārenti, tāva dve tīṇi
divasāni te rājāno tattha santhambhantītipi santhāgāraṃ. Tesaṃ rājūnaṃ saha
atthānusāsanaṃ agārantipi santhāgāraṃ. Gaṇarājāno hi te, tasmā uppannaṃ
kiccaṃ ekassa vasena 3- na chijjati, sabbesaṃ chandopi laddhuṃ vaṭṭati, tasmā
sabbe tattha sannipatitvā anusāsanti. Tena vuttaṃ "saha atthānusāsanaṃ
agārantipi santhāgāran"ti. Yasmā pana te tattha sannipatitvā "imasmiṃ
kāle kasituṃ vaṭṭati, imasmiṃ kāle vapitun"ti evamādinā nayena gharāvāsakiccāni
sammantayanti, tasmā chiddāvachiddaṃ gharāvāsaṃ tattha santhāgāraṃ. Acirakāritaṃ hotīti
iṭṭhakammasudhākammacittakammādivasena susajjitaṃ devavimānaṃ viya adhunā niṭṭhāpitaṃ.
Samaṇena vāti ettha yasmā gharavatthupariggahakāleyeva devatā attano vasanaṭṭhānaṃ
gaṇhanti, tasmā "devena vā"ti avatvā "samaṇena vā brāhmaṇena vā
kenaci vā manussabhūtenā"ti vuttaṃ.
@Footnote: 1 Sī. uyyodha   2 cha.Ma. santhaṃ, pa.sū. 3/22/13    3 Ma. vacanena

--------------------------------------------------------------------------------------------- page103.

Yena bhagavā tenupasaṅkamiṃsūti santhāgāraṃ niṭṭhitanti sutvā "gacchāma naṃ passissāmā"ti gantvā dvārakoṭṭhakato paṭṭhāya sabbaṃ oloketvā "idaṃ santhāgāraṃ ativiya manoramaṃ sassirikaṃ, kena paṭhamaṃ paribhuttaṃ amhākaṃ dīgharattaṃ hitāya sukhāya assā"ti cintetvā "amhākaṃ ñātiseṭṭhassa paṭhamaṃ diyyamānepi satthunova anucchavikaṃ, dakkhiṇeyyavasena diyyamānepi satthunova anucchavikaṃ, tasmā satthāraṃ paṭhamaṃ paribhuñjāpessāma, bhikkhusaṃghassa ca āgamanaṃ karissāma, bhikkhusaṃghe āgate tepiṭakaṃ buddhavacanaṃ āgatameva bhavissati, satthāraṃ tiyāmarattiṃ amhākaṃ dhammakathaṃ kathāpessāma, iti tīhi ratanehi paribhuttaṃ pacchā mayaṃ paribhuñjissāma, evaṃ no dīgharattaṃ hitāya sukhāya bhavissatī"ti sanniṭṭhānaṃ katvā upasaṅkamiṃsu. Yena navaṃ santhāgāraṃ tenupasaṅkamiṃsūti taṃdivasaṃ kira santhāgāraṃ kiñcāpi rājakulānaṃ dassanatthāya devavimānaṃ viya susajjitānaṃ hoti supaṭijaggitaṃ, buddhārahaṃ pana katvā apaññattaṃ. Buddhā hi nāma araññajjhāsayā araññārāmā antogāme vaseyyuṃ vā no vā, tasmā "bhagavato manaṃ jānitvāva paññāpessāmā"ti cintetvā te bhagavantaṃ upasaṅkamiṃsu, idāni pana manaṃ labhitvā paññāpetukāmā yena santhāgāraṃ tenupasaṅkamiṃsu. Sabbasanthariṃ santhāgāraṃ santharitvāti yathā sabbameva santhataṃ hoti, evaṃ taṃ santharāpetvā. Sabbapaṭhamaṃ tāva "gomayaṃ nāma sabbamaṅgalesu vaṭṭatī"ti sudhāparikammakatampi bhūmiṃ allagomayena opuñjāpetvā parisukkhabhāvaṃ ñatvā yathā akkantaṭṭhāne padaṃ paññāyati, evaṃ catujjātiyagandhehi limpāpetvā upari nānāvaṇṇakaṭasārathe santharitvā tesaṃ upari mahāpiṭṭhikakojave ādiṃ katvā hatthattharaassattharasīhattharabyagghattharacandattharakasūriyattharakacittattharakādīhi 1- @Footnote: 1 Sī. byagghattharakañcanattharasūriyattharacittattharakādīsu

--------------------------------------------------------------------------------------------- page104.

Nānāvaṇṇehi attharakehi santharitabbayuttakaṃ sabbokāsaṃ santharāpesuṃ. Tena vuttaṃ "sabbasanthariṃ santhāgāraṃ santharitvā"ti. Āsanāni paññāpetvāti majjhaṭṭhāne tāva maṅgalathambhaṃ nissāya mahārahaṃ buddhāsanaṃ paññāpetvā, tattha tattha yaṃ yaṃ mudukañca manoramañca paccattharaṇaṃ, taṃ taṃ paccattharitvā ubhato lohitakaṃ manuññadassanaṃ upadhānaṃ upadahitvā upari suvaṇṇarajatatārakavicittavitānaṃ bandhitvā gandhadāmapupphadāmapattadāmādīhi alaṅkaritvā samantā dvādasahatthe ṭhāne pupphajālaṃ kāretvā tiṃsahatthamattaṃ ṭhānaṃ pupphasāṇiyā 1- parikkhipāpetvā pacchimabhittiṃ nissāya bhikkhusaṃghassa pallaṅkapīṭhaapassayapīṭhamuṇḍapīṭhāni paññāpetvā upari setapaccattharaṇehi paccattharāpetvāva pācīnabhittiṃ nissāya attano attano mahāpiṭṭhakakojave paññāpetvā manoramāni haṃsalomādipūritāni upadhānāni ṭhapāpesuṃ "evaṃ akilamamānā sabbarattiṃ dhammaṃ suṇissāmā"ti. Idaṃ sandhāya vuttaṃ "āsanāni paññāpetvā"ti. Udakamaṇikaṃ patiṭṭhāpetvāti mahākucchikaṃ udakacāṭiṃ patiṭṭhāpetvā. "evaṃ bhagavā ca bhikkhusaṃgho ca yathāruciyā hatthehi dhovissanti pāde vā, mukhaṃ vā vikkhālessantī"ti tesu tesu ṭhānesu maṇivaṇṇassa udakassa pūrāpetvā vāsatthāya nānāpupphāni ceva udakavāsacuṇṇāni ca pakkhipitvā kaddalipaṇṇehi pidahitvā patiṭṭhāpesuṃ. Idaṃ sandhāya vuttaṃ "udakamaṇikaṃ patiṭṭhāpetvā"ti. Telappadīpaṃ āropetvāti rajatasuvaṇṇādimayadaṇḍadīpikāsu yonakarūpakirātarūpakādīnaṃ hatthe ṭhapitasuvaṇṇarajatādimayāsu kapallikāsu ca telappadīpaṃ jālāpetvāti attho. Yena bhagavā tenupasaṅkamiṃsūti ettha pana te sakyarājāno na kevalaṃ santhāgārameva, athakho yojanāvaṭṭe kapilavatthusmiṃ nagaravīthiyopi @Footnote: 1 cha. paṭa.... 2 Ma..... tūliyāni

--------------------------------------------------------------------------------------------- page105.

Sammajjāpetvā dhaje ussāpetvā gehadvāresu puṇṇaghaṭe ca kadaliyo ca ṭhapāpetvā sakalanagaraṃ dīpamālādīhi vippakiṇṇatārakaṃ viya katvā "khirūpate dārake khīraṃ pāyetha, dahare kumāre lahuṃ lahuṃ bhojetvā sayāpetha, uccāsaddaṃ mā karittha, ajja ekarattiṃ satthā antogāme vasissati, buddhā nāma appasaddakāmā hontī"ti bheriṃ carāpetvā sayaṃ maṇḍadīpikā ādāya yena bhagavā tenupasaṅkamiṃsu. Athakho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṃghena yena navaṃ santhāgāraṃ tenupasaṅkamīti "yassadāni bhante bhagavā kālaṃ maññatī"ti evaṃ kira kāle ārocite bhagavā lākhārasatintarattakoviḷārapupphavaṇṇarattadupaṭṭaṃ 1- kattariyā padumaṃ kantento viya, saṃvidhāya timaṇḍalaṃ paṭicchādento nivāsetvā suvaṇṇapāmaṅgena padumakalāpaṃ parikkhipanto viya, vijjulatāsassirikaṃ kāyabandhanaṃ bandhitvā rattakambalena dhajakumbhaṃ pariyonandhanto viya, ratanasatubbedhe suvaṇṇagghike pavāḷajālaṃ khipamāno viya, suvaṇṇacetiye rattakambalakañcukaṃ paṭimuñcanto viya, gacchantaṃ puṇṇacandaṃ rattavaṇṇavalāhakena paṭicchādayamāno viya, kāñcanapabbatamatthake supakkalākhārasaṃ parisiñcanto viya, cittakūṭapabbatamatthakaṃ vijjulatāya parikkhipanto viya ca sacakkavāḷasineruyugandharaṃ mahāpaṭhaviṃ sañcāletvā gahitaṃ nigrodhapallavasamānavaṇṇaṃ rattavarapaṃsukūlaṃ pārupitvā gandhakuṭidvārato nikkhami kāñcanaguhato sīho viya udayapabbatakūṭato puṇṇacando viya ca. Nikkhamitvā pana gandhakuṭipamukhe aṭṭhāsi. Athassa kāyato meghamukhehi vijjukalāpā viya rasmiyo nikkhamitvā suvaṇṇarasadhārāparisekapiñjarapattapupphalaviṭape viya ārāmarukkhe kariṃsu. Tāvadeva ca attano attano pattacīvaramādāya mahābhikkhusaṃgho bhagavantaṃ parivāresi. Te @Footnote: 2 Ma. surattadupaṭṭaṃ

--------------------------------------------------------------------------------------------- page106.

Pana parivāretvā ṭhitā bhikkhū evarūpā ahesuṃ:- appicchā santuṭṭhā pavivittā asaṃsatthā āraddhavīriyā vattāro vacanakkhamā codakā pāpagarahino sīlasampannā samādhisampannā paññāvimuttivimuttiñāṇadassanasampannā. Tehi parivārito bhagavā rattakambalaparikkhitto viya suvaṇṇakkhandho, rattapadumasaṇḍamajjhagatā viya suvaṇṇanāvā, pavāḷavedikā parikkhitto viya suvaṇṇapāsādo virocittha. Sāriputta- moggallānādayo mahātherāpi naṃ meghavaṇṇaṃ paṃsukūlaṃ pārupitvā maṇivammavammikā viya mahānāgā parivārayiṃsu vantarāgā bhinnakilesā vijaṭitajaṭā chinnabandhanā kule vā gaṇe vā alaggā. Iti bhagavā sayaṃ vītarāgo vītarāgehi, vītadoso vītadosehi, vītamoho vītamohehi, nittaṇho nittaṇhehi, nikkileso nikkilesehi, sayaṃ buddho bahussutabuddhehi parivārito pattaparivāritaṃ viya kesaraṃ, kesaraparivāritā viya kaṇṇikā, aṭṭhanāgasahassaparivārito viya chaddanto nāgarājā, navutihaṃsasahassa- parivārito viya dhataraṭṭho haṃsarājā, senāṅgaparivārito viya cakkavattirājā, marugaṇaparivārito viya sakko devarājā, brahmagaṇaparivārito viya hāritamahābrahmā, tārāgaṇaparivārito viya puṇṇacando asamena buddhavesena aparimāṇena buddhavilāsena kapilavatthugāmimaggaṃ paṭipajji. Athassa puratthimakāyato suvaṇṇavaṇṇā rasmi uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesi, pacchimakāyato, dakkhiṇahatthato, vāmahatthato suvaṇṇavaṇṇā rasmi uṭṭhahitvā asītihatthaṭṭhānaṃ aggahesi. Uparikesantato paṭṭhāya sabbakesāvaṭṭehi moragīvavaṇṇā rasmi uṭṭhahitvā gaggaṇatale asīhatthaṭṭhānaṃ aggahesi. Heṭṭhā pādatalehi pavālavaṇṇā rasmi uṭṭhahitvā ghanapaṭhaviṃ asītihatthaṭṭhānaṃ aggahesi. Evaṃ samantā asītihatthaṭṭhānaṃ chabbaṇṇā buddharasmiyo vijotamānā

--------------------------------------------------------------------------------------------- page107.

Vipphandamānā kāñcanadaṇḍadīpikāhi niccharitvā ākāsaṃ pakkhandajālā viya catudīpikamahāmeghato nikkhantavijjulatā viya vidhāviṃsu. Sabbadisābhāgā suvaṇṇacampakapupphehi vikiriyamānā viya, suvaṇṇaghaṭato nikkhantasuvaṇṇarasadhārāhi siñcamānā viya, pasāritasuvaṇṇapaṭaparikkhittā viya, verambhavātasamuṭṭhitakiṃsuka- kaṇṇikārapupphacuṇṇasamokiṇṇā viya vippabhāsiṃsu 1- bhagavatopi asītianubyañjanappabhā dvattiṃsavaralakkhaṇasamujjalasarīraṃ samuggatatārakaṃ viya gaganathalaṃ, vikasitasiva padumavanaṃ, sabbaphāliphullo 2- viya yojanasatiko pārichattako, paṭipāṭiyā ṭhapitānaṃ dvattiṃsacandānaṃ dvattiṃsasūriyānaṃ dvattiṃsacakkavattīnaṃ dvattiṃsadevarājānaṃ dvattiṃsamahābrahmānaṃ siriyā siriṃ abhibhavamānaṃ viya virocittha, yathā taṃ dasahi pāramīhi dasahi upapāramīhi dasahi paramatthapāramīhi sammadeva pūritāhi 3- samatiṃsapāramitāhi alaṅkataṃ. Kappasatasahassādhikāni cattāri asaṅkhyeyyāni dinnadānaṃ rakkhitasīlaṃ katakalyāṇakammaṃ ekasmiṃ attabhāve osaritvā vipākaṃ dātuṃ ṭhānaṃ alabhamānaṃ sambādhappattaṃ viya ahosi. Nāvāsahassabhaṇḍaṃ ekaṃ nāvaṃ āropanakālo viya, sakaṭasahassabhaṇḍaṃ ekaṃ sakaṭaṃ āropanakālo viya, pañcavīsatiyā gaṅgānaṃ oghassa sambhijja mukhadvāre ekato rāsibhūtakālo viya ahosi. Imāya buddhasiriyā obhāsamānassāpi ca bhagavato purato anekāni daṇḍadīpikāsahassāni ukkhipiṃsu, tathā pacchato, vāmapasse, dakkhiṇe passe. Jātisumanacampakavanamallikā rattuppalanīluppalabakulasindhuvārapupphāni ceva nīlapītādivaṇṇasugandhagandhacuṇṇāni ca cātuddīpikameghavissaṭṭhā udakavuṭṭhiyo viya vippakiriṃsu. Pañcaṅgikatūriyanigghosā ceva buddhadhammasaṃghaguṇapaṭisaṃyuttā thutighosā ca sabbadisā @Footnote: 1 Ma. vippakiriṃsu 2 cha. sabbapāliphullo 3 Ma. paripūritāhi

--------------------------------------------------------------------------------------------- page108.

Pūrayiṃsu. Devamanussanāgasupaṇṇagandhabbayakkhādīnaṃ akkhīni amatapānaṃ 1- viya labhiṃsu. Imasmiṃ pana ṭhāne ṭhatvā padasahassena 2- gamanavaṇṇaṃ vattuṃ vaṭṭati. Tatridaṃ mukhamattaṃ:- "evaṃ sabbaṅgasampanno kampayanto vasundharaṃ aheṭhayanto pāṇāni yāti lokavināyako. Dakkhiṇaṃ paṭhamaṃ pādaṃ uddharanto narāsabho gacchanto sirisampanno sobhate dipaduttamo. 3- Gacchato buddhaseṭṭhassa heṭṭhāpādatalaṃ mudu samaṃ samphusate bhūmiṃ rajasā nupalippati. Ninnaṭṭhānaṃ uṇṇamati gacchante lokanāyake uṇṇatañca samaṃ hoti paṭhavī ca acetanā. Pāsāṇā sakkharā ceva kathalā khāṇukaṇṭakā sabbe maggā vivajjanti gacchante lokanāyake. Nātidūre uddharati nāccāsanne ca nikkhipaṃ aghaṭayanto niyyāti ubho jāṇū ca gopphake. Nātisīghaṃ pakkamati sampannacaraṇo muni na cāpi saṇikaṃ 4- yāti gacchamāno samāhito. Uddhaṃ adho tiriyañca disañca vidisaṃ tathā na pekkhamāno so yāti yugamattaṃ hi pekkhati. @Footnote: 1 Ma. amatasāraṃ 2 Sī. padasatena padasahassena @3 cha.Ma. dvipaduttamo 4 na cātisaṇikaṃ, pa.sū. 3/22/18

--------------------------------------------------------------------------------------------- page109.

Nāgavikkantacāro so gamane sobhate jino cāruṃ gacchati lokaggo hāsayanto sadevake. Uḷurājāva sobhanto catucārīva 1- kesarī tosayanto bahū satte puraṃ seṭṭhaṃ upāgamī"ti. Vaṇṇakālo nāma kiresa, evaṃvidhesu kālesu buddhassa sarīravaṇṇe vā guṇavaṇṇe vā dhammakathikassa thāmoyeva pamāṇaṃ. Cuṇṇiyapadehi vā gāthābandhanena vā yattakaṃ sakkoti, tattakaṃ vattabbaṃ. Dukathitanti na vattabbaṃ. Appamāṇavaṇṇā hi buddhā. Tesaṃ buddhāpi anavasesato vaṇṇaṃ vattuṃ asamatthā, pageva itarā pajāti. Imināpi sirivilāsena alaṅkatapaṭiyattaṃ sakyarājapuraṃ pavisitvā bhagavā pasannacittena janena gandhadhūmavāsacuṇṇādīhi pūjayamāno santhāgāraṃ pāvisi. Tena vuttaṃ "athakho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṃghena yena navaṃ santhāgāraṃ, tenupasaṅkamī"ti. Bhagavantaṃyeva purakkhatvāti bhagavantaṃ purato katvā. Tattha bhagavā bhikkhūnañceva upāsākānañca majjhe nisinno gandhodakena nahāpetvā dukūlacumbaṭakena vodakaṃ katvā jātihiṅgulakena majjitvā rattakambalapaliveṭhite pīṭhe ṭhapitarattasuvaṇṇaghanapaṭimā viya ativirocittha. Ayaṃ panettha porāṇānaṃ vaṇṇabhaṇanamaggo:- "gantvāna maṇḍalamālaṃ nāgavikkantacāraṇo obhāsayanto lokaggo nisīdi varamāsane. Tahiṃ nisinno naradammasārathi devātidevo satapuññalakkhaṇo buddhāsane majjhagato virocati suvaṇṇanekkhaṃ viya paṇḍukambale. @Footnote: 1 Sī.,Ma.,ka. cātucārīva

--------------------------------------------------------------------------------------------- page110.

Nekkhaṃ jambonadasseva nikkhittaṃ paṇḍukambale virocati vītamalo maṇiverocano yathā. Mahāsālova samphullo sinerurājāvalaṅkato suvaṇṇayūpasaṅkāso padumo kokanado 1- yathā. Jalanto dīparukkhova pabbatagge yathā sikhī devānaṃ pārichattova sabbaphullo virocatī"ti. Kāpilavatthave sakye bahudeva rattiṃ dhammiyā kathāyāti ettha dhammakathā nāma santhāgārānumodanapaṭisaṃyuttā pakiṇṇakakathā veditabbā. Tadā hi bhagavā ākāsagaṅgaṃ otārento viya paṭhavojaṃ ākaḍḍhanto viya mahājambuṃ matthake gahetvā cālento viya yojanīkaṃ madhubhaṇḍaṃ cakkayantena pīḷetvā madhupānaṃ pāyamāno 1- viya kapilavatthuvāsīnaṃ sakyānaṃ hitasukhāvahaṃ pakiṇṇakakathaṃ kathesi. "āvāsadānaṃ nāmetaṃ mahārāja mahantaṃ, tumhākaṃ āvāso mayā paribhutto, bhikkhusaṃghena ca paribhutto, mayā ca bhikkhusaṃghena ca paribhutto dhammaratanena paribhuttoyevāti tīhi ratanehi paribhutto nāma hoti. Āvāsadānasmiṃ hi dinne sabbadānaṃ dinnameva hoti. Bhummaṭṭhakapaṇṇasālāya vā sākhāmaṇḍapassa vā ānisaṃso nāma paricchindituṃ na sakkā. Āvāsadānānubhāvena hi bhave bhave nibbattassāpi sambādhitagabbhavāso 2- na hoti, dvādasahattho ovarako viya mātukucchiasambādhova hotī"ti evaṃ nānānayavicittaṃ bahuṃ dhammikathaṃ kathetvā:- "sītaṃ uṇhaṃ paṭihanti tato vāḷamigāni ca sirīsape ca makase sisire cāpi vuṭṭhiyo. Tato vātātapo ghoro sañjāto 3- paṭihaññati leṇatthañca sukhatthañca jhāyituñca vipassituṃ. @Footnote: 1 Sī. kokāsako 2 Sī. pāyento @3 Sī.,ka. saṃpiḷita.... 4 Ma. vātātape ghore sañjāte

--------------------------------------------------------------------------------------------- page111.

Vihāradānaṃ saṃghassa aggaṃ buddhena vaṇṇitaṃ tasmā hi paṇḍito poso sampassaṃ atthamattano. Vihāre kāraye ramme vāsayettha bahussute tesaṃ annañca pānañca vatthasenāsanāni ca. Dadeyya ujubhūtesu vippasannena cetasā te tassa dhammaṃ desenti sabbadukkhāpanūdanaṃ. Yaṃ so dhammaṃ idhaññāya parinibbāti anāsavo"ti 1- evaṃ "ayampi āvāse ānisaṃso, ayampi āvāse ānisaṃso"ti bahudeva rattiṃ atirekataraṃ diyaḍḍhayāmaṃ āvāsānisaṃsakathaṃ kathesi. Tattha imā tāva gāthāya saṅgahaṃ ārūḷhā, pakiṇṇakadhammadesanā pana saṅgahaṃ nārohati. Sandassetvātiādīni vuttaṭṭhāneva. Abhikkantāti atikkantā dve yāmā gatā. Yassa dāni kālaṃ maññathāti yassa tumhe gamanassa kālaṃ maññatha, gamanakālo tumhākaṃ, gacchathāti vuttaṃ hoti. Kasmā pana bhagavā te uyyojesīti? anukampāya. Sukhumālā hi te, tiyāmarattiṃ Nisīditvā vītināmentānaṃ sarīre ābādho uppajjeyya, bhikkhusaṃghopi mahā, tassa ṭhānanisajjānaṃ okāso laddhuṃ vaṭṭatīti ubhayānukappāya uyyojesi. Vigatathinamiddhoti tatra kira bhikkhū yāmadvayaṃ ṭhitāpi nisinnāpi acālayiṃ, 2- pacchimayāme pana āhāro pariṇamati, tassa pariṇatattā bhikkhusaṃgho vigatathinamiddho jātoti akāraṇametaṃ. Buddhānaṃ hi kathaṃ suṇantassa kāyikacetasikadarathā na honti, kāyacittalahutādayo uppajjanti, tena tesaṃ dve yāme ṭhitānampi nisinnānampi @Footnote: 1 vi. cūḷa. 7/295/61 2 Sī. ālasiṃsu

--------------------------------------------------------------------------------------------- page112.

Dhammaṃ suṇantānaṃ thinamiddhaṃ vigataṃ, pacchimayāmepi samapatte tathā vigatameva jātaṃ. Tenāha "vigatathinamiddho"ti. Piṭṭhi me āgilāyatīti kasmā āgilāyati? bhagavato hi chabbassāni Mahāpadhānaṃ padahantassa mahantaṃ kāyadukkhaṃ ahosi, athassa aparabhāge mahallakakāle piṭṭhivāto 1- uppajjīti akāraṇaṃ vā etaṃ, pahoti hi bhagavā uppannaṃ vedanaṃ vikkhambhetvā ekampi dvepi sattāhāni ekapallaṅkena nisīdituṃ. Santhāgārasālaṃ pana catūhi iriyāpathehi paribhuñjitukāmo ahosi. Tattha pādadhovanato 2- yāva dhammāsanā agamāsi, ettake ṭhāne gamanaṃ nipphannaṃ. Dhammāsanaṃ sampatto 3- thokaṃ ṭhatvā nisīdi, ettake ṭhāne ṭhānaṃ nipphannaṃ. Dveyāmaṃ dhammāsane nisīdi `ettake ṭhāne nisajjā nipphannā. Idāni dakkhiṇena passena thokaṃ nipanne sayanaṃ nipphajjissatīti evaṃ catūhi iriyapathehi paribhuñjitukāmo ahosi. Upādinnakasarīrañca nāma "no āgilāyatī"ti na vattabbaṃ, tasmā ciranisajjāya sañjātaṃ appakampi āgilāyanaṃ gahetvā evamāha. Saṅghāṭiṃ paññāpetvāti santhāgārassa kira ekapasse te rājāno paṭasāṇiyo parikkhipāpetvā kappiyamañcakaṃ paññāpetvā kappiyapaccattharaṇena attharitvā upari suvaṇṇatārakagandhamālādidāmapaṭimaṇḍitaṃ vitānaṃ bandhitvā gandhatelappadīpaṃ āropayiṃsu "appeva nāma satthā dhammāsanato vuṭṭhāya thokaṃ visamanto idha nipajjeyya, evaṃ no imaṃ santhāgāraṃ bhagavatā catūhi iriyāpathehi paribhuttaṃ dīgharattaṃ hitāya sukhāya bhavissatī"ti. Satthāpi tadeva sandhāya tattha saṅghāṭiṃ paññāpetvā nipajji. Uṭṭhānasaññaṃ manasikaritvāti "ettakaṃ kālaṃ atikkamitvā vuṭṭhahissāmī"ti vuṭṭhānasaññaṃ citte ṭhapetvā, tañca kho aniddāyantova therassa dhammakathaṃ suṇamāno. @Footnote: 1 Sī. piṭṭhirogo 2 Sī.,ka. hatthapādadhovanaṭṭhānato 3 cha.Ma. patto

--------------------------------------------------------------------------------------------- page113.

Avassutapariyāyanti avassutassa pariyāyaṃ, avassutassa kāraṇanti attho. Adhimuccatīti kilesādhimuccanena muccati, giddho hoti. Byāpajjatīti byāpādavasena pūticitto hoti. Cakkhutoti cakkhubhāvena. Māroti kilesamāropi devaputtamāropi. Otāranti vivaraṃ. Ārammaṇanti paccayaṃ. Naḷāgāratiṇāgāraṃ viya hi savisevanāni āyatanāni, tiṇukkā viya kilesuppattirahaṃ ārammaṇaṃ, tiṇukkāya ṭhapitaṭhapitaṭṭhāne aṅgārassa pajjalanaṃ 1- viya ārammaṇe āpāthamāgate kilesānaṃ uppatti. Tena vuttaṃ labhetha māro otāranti. Sukkapakkhe bahalamattikapiṇḍāvalepanaṃ kūṭāgāraṃ viya nibbisevanāni āyatanāni, tiṇukkā viya vuttappakāraṃ ārammaṇaṃ, tiṇukkāya ṭhapitaṭhapitaṭṭhāne nibbāpanaṃ viya nibbisevanānaṃ āyatanānaṃ ārammaṇe āpāthamāgate kilesapariḷāhassa anuppatti. Tena vuttaṃ neva labhetha māro otāranti.


             The Pali Atthakatha in Roman Book 13 page 102-113. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2219&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2219&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=326              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=4975              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=4608              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=4608              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]