ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        9. Vīṇopamasuttavaṇṇanā
    [246] Navame yassa kassaci bhikkhave bhikkhussa vā bhikkhuniyā vāti idaṃ
satthā yathā nāma mahākuṭumbiko mahantaṃ kasikammaṃ katvā nipphannasasso
gharadvāre maṇḍapaṃ katvā ubhatosaṃghassa dānaṃ pavatteyya. Kiñcāpi tena
ubhatosaṃghassa dānaṃ patiṭṭhāpitaṃ, 1- dvīsu pana parisāsu santappitāsu sesajanampi
santappetiyeva, evameva bhagavā samadhikāni cattāri asaṅkhyeyyāni pāramiyo
pūretvā bodhimaṇḍe sabbaññutañāṇaṃ adhigantvā pavattitapavaradhammacakko
jetavanamahāvihāre nisinno bhikkhuparisāya ceva bhikkhuniparisāya ca mahādhammayāgaṃ yajanto
vīṇopamasuttaṃ ārabhi. Taṃ panetaṃ kiñcāpi dve parisā sandhāya āraddhaṃ,
catunnampi pana parisānaṃ avāritaṃ. Tasmā sabbehipi sotabbañceva saddhātabbañca,
pariyogāhitvā cassa attharaso vinditabboti.
    Tattha chandotiādīsu chando nāma pubbuppattikā dubbalataṇhā, so
rañjetuṃ na sakkoti. Aparāparaṃ uppajjamānā pana balavataṇhā rāgo nāma,
so rañjetuṃ sakkoti. Daṇḍādānādīni kātuṃ asamattho pubbuppattiko
dubbalakodho doso nāma. Tāni kātuṃ samattho aparāparuppattiko balavakodho paṭighaṃ
nāma. Moho pana mohanasampamohanavasena uppannaṃ aññāṇaṃ. Evamettha
pañcahipi padehi tīṇi akusalamūlāni gahitāni. Tesu gahitesu sabbepi tammūlakā
kilesā gahitāva honti. "../../bdpicture/chando rāgo"ti vā padadvayena aṭṭhalobhasahagatacittuppādā,
"doso paṭighan"ti padadvayena dve domanassasahagatacittuppādā,
mohapadena lobhadosarahitā dve uddhaccavicikicchāsahagatacittuppādā gahitāti. Evaṃ
sabbepi dvādasacittuppādā dassitāva honti.
@Footnote: 1 cha.Ma. paṭṭhapitaṃ
    Sabhayoti kilesacorānaṃ nivāsaṭṭhānattā sabhayo. Sappaṭibhayoti vadhabandhanādīnaṃ
kāraṇattā sappaṭibhayo. Sakaṇṭakoti rāgādīhi kaṇṭakehi sakaṇṭako.
Sagahanoti rāgagahaṇādīhi sagahano. Ummaggoti devalokaṃ vā manussalokaṃ vā nibbānaṃ
vā gacchantassa amaggo. Kummaggoti kucchitajegucchabhūtaṭṭhānagamanaekapadikamaggo
viya apāyasampāpakattā kummaggo. Duhitikoti ettha ihitīti iriyanā,
dukkhā ihiti etthāti duhitiko. Yasmiṃ hi magge mūlaphalādikhādanīyaṃ vā sāyanīyaṃ 1-
vā natthi, kasmiṃ iriyanā dukkhā hoti, na sakkā taṃ paṭipajjitvā icchitaṭṭhānaṃ
gantuṃ. Kilesamaggampi paṭipajjitvā na sakkā sampattibhavaṃ gantunti kilesamaggo
duhitikoti vutto. Dvīhitikotipi pāṭho, esevattho. Asappurisasevitoti
kokālikādīhi asappurisehi sevito.
    Tato cittaṃ nivārayeti tehi cakkhuviññeyyehi rūpehi taṃ chandādivasena
pavattaṃ cittaṃ asubhāvajjanādīhi upāyehi nivāraye. Cakkhudvārasmiṃ hi iṭṭhārammaṇe
rāge uppanne asubhato āvajjantassa cittaṃ nivattati, aniṭṭhārammaṇe dose
uppanne mettato āvajjantassa cittaṃ nivattati, majjhattārammaṇe mohe
uppanne uddesaparipucchaṃ garuvāsaṃ āvajjantassa cittaṃ nivattati. Evaṃ
asakkontena pana satthu mahattataṃ dhammassa svākkhātatā saṃghassa supaṭipatti ca
āvajjitabbā. Satthu mahattataṃ paccavekkhatopi hi dhammassa svākkhātataṃ saṃghassa
supaṭipattiṃ paccavekkhatopi cittaṃ nivattati. Tena vuttaṃ "asubhāvajjanādīhi upāyehi
nivāraye"ti.
    Kiṭṭhanti kiṭṭhaṭṭhāne uppannasassaṃ. Sampannanti paripuṇṇaṃ sunipphannaṃ.
Kiṭṭhādoti sassakhādako. Evameva khoti ettha sampannaṃ kiṭṭhaṃ viya pañcakāmaguṇā
daṭṭhabbā, kiṭṭhādo goṇo viya kūṭacittaṃ, kiṭṭhārakkhassa pamādakālo viya
@Footnote: 1 Ma. asanīyaṃ vā
Bhikkhuno chasu dvāresu satiṃ pahāya vicaraṇakālo, kiṭṭhārakkhassa pamādamāgamma
goṇena gahitagabbhassa kiṭṭhassa khāditattā sassasāmino sassaphalānadhigamo viya
chadvārarakkhikāya satiyā vippavāsamāgamma pañcakāmaguṇaṃ assādentena cittena
kusalapakkhassa nāsitattā bhikkhuno sāmaññaphalādhigamābhāvo veditabbo.
    Uparighaṭāyanti dvinnaṃ siṅgānaṃ antare. Suniggahitaṃ niggaṇheyyāti
ghaṭāyaṃ patiṭṭhite nāsārajjuke suṭṭhu niggahitaṃ katvā niggaṇheyya. Daṇḍenāti
muggarasadisena thūladaṇḍakena. Evaṃ hi so bhikkhave goṇoti evaṃ so kiṭṭhārakkhassa
pamādamanvāya yasmiṃ yasmiṃ khaṇe kiṭṭhaṃ otaritukāmo hoti, tasmiṃ tasmiṃ khaṇe
evaṃ niggaṇhitvā tāḷetvā osajjanena 1- nibbisevanabhāvaṃ upanīto goṇo.
    Evameva khoti idhāpi sampannaṃ kiṭṭhamiva pañcakāmaguṇā daṭṭhabbā,
kiṭṭhādo viya kūṭacittaṃ, kiṭṭhārakkhassa appamādo viya imassa bhikkhuno chasu
dvāresu satiyā avissajjanaṃ, daṇḍo viya suttanto, goṇassa kiṭṭhābhimukhakāle
daṇḍena tāḷanaṃ viya cittassa bahiddhā puthuttārammaṇābhimukhakāle
anamataggiyadevadūtaādittaāsīvisūpamaanāgatabhayādīsu taṃ taṃ suttaṃ āvajjetvā
cittuppādassa puthuttārammaṇato nivāretvā mūlakammaṭṭhāne otāraṇaṃ veditabbaṃ.
Tenāhu porāṇā:-
                 "subhāsitaṃ sutvā mano pasīdati
                  sameti 2- naṃ pītisukhañca vindati
                  tassa 3- ārammaṇe tiṭṭhate mano
                  goṇova kiṭṭhādako daṇḍatajjito"ti.
    Udujitanti tajjitaṃ. Sudujitanti sutajjitaṃ, sujitantipi attho. Udu,
sudūti idaṃ pana nipātamattameva. Ajjhattanti gocarajjhattaṃ. Santiṭṭhatītiādīsu
@Footnote: 1 Ma.,ka. ossajjanena    2 cha.Ma. dameti    4 cha.Ma. tadassa
Paṭhamajjhānavasena santiṭṭhati, dutiyajjhānavasena sannisīdati, tatiyajjhānavasena ekodi
hoti, catutthajjhānavasena samādhiyati. Sabbampi vā etaṃ paṭhamajjhānavasena veditabbaṃ.
Ettāvatā hi sammāsambuddhena samathānurakkhanaindriyasaṃvarasīlaṃ nāma kathitaṃ.
    Rañño vāti kassacideva paccantarañño vā. Saddaṃ suṇeyyāti paccūsakāle
pabuddho kusalena vīṇāvādakena vādiyamānāya madhurasaddaṃ suṇeyya. Rajanīyotiādīsu
cittaṃ rañjetīti rajanīyo. Kāmetabbatāya kamanīyo. Cittaṃ madayatīti madanīyo
cittaṃ mucchitaṃ viya karaṇato mucchiyatīti mucchanīyo. Ābandhitvā viya gahaṇato
bandhatīti bandhanīyo. Alaṃ ghe bhoti vīṇāya saṇṭhānaṃ disvā taṃ anicchanto
evamāha. Upadhāraṇeti veṭṭhake 1- koṇanti caturassasāradaṇḍakaṃ.
    So taṃ vīṇanti so rājā "āharatha naṃ vīṇaṃ, ahamassā saddaṃ
passissāmī"ti taṃ vīṇaṃ gahet vā. Dasadhā vātiādīsu paṭhamaṃ tāva dasadhā phaleyya,
athassā saddaṃ apassanto sattadhā phaleyya, tathāpi apassanto sakalikaṃ sakalikaṃ kareyya,
tathāpi apassanto "sakalikā jhāyissanti, saddo pana nikkhamitvā palāyissati,
tadā naṃ passissāmī"ti agginā ḍaheyya. Tathāpi apassanto "sallahukāni
masicuṇṇāni vātena bhassissanti, saddo sāradhaññaṃ viya pādamūle patissati,
tadā naṃ passissāmī"ti mahāvāte vā ophuneyya. 2- Tathāpi apassanto "masicuṇṇāni
yathodakaṃ gamissanti, saddo pana pāraṃ gacchanto puriso viya nikkhamitvā
tarissati 3- , tadā naṃ passissāmī"ti nadiyā vā sīghasotāya pavāheyya.
    Evaṃ vadeyyāti sabbehipimehi upāyehi apassanto te manusse evaṃ
vadeyya. Asatī kirāyanti asatī kira ayaṃ vīṇā, lāmikāti attho. Asatīti
lāmakādhivacanametaṃ. Yathāha:-
@Footnote: 1 Sī.,ka. vedhike     2 Sī. opuneyya       3 Ma. pavāhissati
             "asā lokitthiyo nāma      velā tāsaṃ na vijjati
              sārattā ca pagabbhā ca     sikhī sabbaghaso yathā"ti. 1-
    Yathevaṃ 2- yaṅkiñci vīṇā nāmāti na kevalañca vīṇāyeva lāmikā, yatheva
pana ayaṃ vīṇā nāma, evaṃ yaṅkiñci aññampi tanti baddhaṃ, sabbaṃ taṃ
lāmakamevāti attho. Evameva khoti ettha vīṇā viya pañcakkhandhā daṭṭhabbā, rājā
viya yogāvacaro, yathā so rājā taṃ vīṇaṃ dasadhā phālanato paṭṭhāya vicinanto
saddaṃ adisvā vīṇāya anatthiko hoti, evaṃ yogāvacaro pañcakkhandhe sammasanto
ahanti vā mamanti vā gahetabbaṃ apassanto khandhehi anatthiko hoti. Tenassa
taṃ khandhasammasanaṃ dassento rūpaṃ samanvesati yāvatā rūpassa gatītiādimāha.
    Tattha samanvesatīti pariyesati. Yāvatā rūpassa gatīti yattakā rūpassa gati.
Tattha gatīti gatigati sañjātigati sallakkhaṇagati vibhavagati bhedagatīti pañcavidhā 3-
honti. Tattha idaṃ rūpaṃ nāma heṭṭhā avīcipariyantaṃ katvā upari akaniṭṭhaṃ
brahmalokaṃ anto katvā etthantare saṃsarati vattati, ayamassa gatigati nāma.
    Ayaṃ pana kāyo neva padumagabbhe, na puṇḍarikanīluppalādīsu sañjāyati,
āmāsayapakkāsayānaṃ pana antare bahalandhakāre duggandhapavanavicarite paramajegucche
okāse pūtimacchādīsu kimi viya sañjāyati, ayaṃ rūpassa sañjātigati nāma.
    Duvidhaṃ pana rūpassa lakkhaṇaṃ, "ruppatīti kho bhikkhave tasmā rūpan"ti 4-
evaṃ vuttaṃ ruppanasaṅkhātaṃ paccattalakkhaṇañca aniccādibhedaṃ sāmaññalakkhaṇañca,
ayamassa salakkhaṇagati nāma.
             "gati migānaṃ pavanaṃ      ākāso pakkhinaṃ gati
              vibhavo gati dhammānaṃ    nibbānaṃ arahato gatī"ti 5-
@Footnote: 1 khu.jā. 27/61/20 (syā)     2 Sī. yatheva    3 Ma.ka. bahuvidhā
@4 saṃ.kha. 17/79/71           5 vi.pa. 8/339/315
Evaṃ vutto rūpassa abhāvo vibhavagati nāma. Yo panassa bhedo, ayaṃ bhedagati
nāma. Vedanādīsupi eseva nayo. Kevalaṃ hettha upari yāva bhavaggā tesaṃ
sañjātigati, salakkhaṇagatiyaṃ ca vedayitasañjānanaabhisaṅkharaṇavijānanavasena paccattalakkhaṇaṃ
veditabbaṃ.
    Tamhi tassa na hotīti yadetaṃ rūpādīsu ahanti vā mamanti vā asmīti
vā evaṃ niddiṭṭhaṃ diṭṭhitaṇhāmānagāhattayaṃ, tampi tassa khīṇāsavassa na hotīti
yathānusandhināva suttāgataṃ. 1- Tena vuttaṃ mahāaṭṭhakathāyaṃ:-
            "ādimhi sīlaṃ kathitaṃ      majjhe samādhibhāvanā
             pariyosāne ca nibbānaṃ  esā vīṇūpamā kathā"ti. 2-



             The Pali Atthakatha in Roman Book 13 page 124-129. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2714              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2714              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=343              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=5275              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=4933              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=4933              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]