ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                      10. Chappāṇakopamasuttavaṇṇanā
    [247] Dasame arugattoti vaṇasarīro. Tesaṃyeva arūnaṃ pakkattā pakkagatto.
Saravananti kaṇḍavaṇaṃ. 3- Evameva khoti arugatto puriso viya dussīlapuggalo
veditabbo. Tassa kusakaṇṭakehi viddhassa sarapattehi ca asidhārūpamehi vilikhitagattassa
bhiyyoso mattāya dukkhadomanassaṃ viya tattha tattha sabrahmacārīhi "ayaṃ
so imesañca imesañca kammānaṃ kārako"ti vuccamānassa uppajjanadukkhaṃ
veditabbaṃ.
    Labhati vattāranti labhati codakaṃ. Evaṃkārīti evarūpānaṃ vejjakammadūtakammādīnaṃ
kārako. Evaṃsamācāroti vidhavā gocarādivasena evarūpo gocaro.
Asucigāmakaṇṭakoti asuddhaṭṭhena asuci, gāmavāsīnaṃ vijjhanaṭṭhena kaṇṭakoti
gāmakaṇṭako.
@Footnote: 1 Sī.,ka. yathānusandhi nāma suttaṃ     2 Sī.,ka. katāti   3 Sī. kaṇṭakavanaṃ

--------------------------------------------------------------------------------------------- page130.

Pakkhinti hatthisoṇḍikasakuṇaṃ. Ossajjeyyāti vissajjeyya. Āviñcheyyunti ākaḍḍheyyuṃ. Pavekkhāmīti pavisissāmi. Ākāsaṃ ḍessāmīti ākāsaṃ uppatissāmi. Etesu pana ahi "bhogehi maṇḍalaṃ bandhitvā supissāmī"ti vammikaṃ pavisitukāmo hoti. Suṃsumāro "dūre bilaṃ pavisitvā nipajjissāmī"ti udakaṃ pavisitukāmo hoti. Pakkhī "ajaṭākāse sukhaṃ vicarissāmī"ti ākāsaṃ ḍetukāmo hoti. Kukkuro "uddhanaṭṭhāne chārikaṃ byūhitvā 1- usumaṃ gaṇhanto nipajjissāmī"ti gāmaṃ pavisitukāmo hoti. Siṅgālo "manussamaṃsaṃ khāditvā piṭṭhiṃ pasāretvā sayissāmī"ti āmakasusānaṃ pavisitukāmo hoti. makkaṭo "ucce rukkhe abhiruhitvā disādisaṃ pakkhandissāmī"ti pavanaṃ pavisitukāmo hoti. Anuvidhāyeyyunti anugaccheyyuṃ, anuvidhiyeyyuntipi pāṭho, anuvidhānaṃ āpajjeyyunti attho. Yattha so yāti, tattheva gaccheyyunti vuttaṃ hoti. Evamevāti ettha cha pāṇakā viya cha āyatanāni daṭṭhabbāni, daḷharajju viya taṇhā, majjhe gaṇṭhi 2- viya avijjā. Yasmiṃ yasmiṃ dvāre ārammaṇaṃ balavaṃ hoti, taṃ taṃ āyatanaṃ tasmiṃ tasmiṃ ārammaṇe āviñchati. Imaṃ pana upamaṃ bhagavā sarikkhakena vā āhareyya āyatanānaṃ vā nānattadassanavasena. Tattha sarikkhakena tāva visuṃ appanākiccaṃ natthi, pāḷiyaṃyeva appitā. Āyatanānaṃ nānattadassanena pana ayaṃ appanā:- ahi nāmesa bahi sittasammaṭṭhe ṭhāne nābhiramati, saṅkāraṭṭhānatiṇapaṇṇagahanavammikāniyeva pana pavisitvā nipannakāle abhiramati, ekaggataṃ āpajjati. Evameva cakkhupetaṃ visamajjhāsayaṃ, maṭṭhāsu suvaṇṇabhittiādīsu nābhiramati, oloketumpi na icchati, rūpacittapupphalatādivicittesuyeva pana abhiramati. Tādisesupi ṭhānesu cakkhumhi appahonte mukhampi vivaritvā oloketukāmo hoti. @Footnote: 1 Sī. viyūhitvā 2 Sī.,ka. tanti

--------------------------------------------------------------------------------------------- page131.

Suṃsumāropi bahi nikkhanto gahetabbaṃ na passati, akkhiṃ nimmiletvā vicarati. Yadā pana byāmasatamattaṃ udakaṃ ogāhitvā bilaṃ pavisitvā nipanno hoti, tadā tassa cittaṃ ekaggaṃ hoti, sukhaṃ supati. Evameva sotaṃpetaṃ vilajjhāsayaṃ 1- ākāsasannissitaṃ, kaṇṇachiddakūpakeyeva ajjhāsayaṃ karoti, kaṇṇacchiddākāsoyeva tassa saddasavane paccayo hoti. Ajaṭākāsopi vaṭṭatiyeva. Antoleṇasmiṃ hi sajjhāye kayiramāne na leṇacchadanaṃ bhinditvā saddova bahi nikkhamati, dvāravātapānachiddehi pana nikkhamitvā dhātuparamparā ghaṭṭento āgantvā sotappasādaṃ ghaṭeti. Atha tasmiṃ kāle "asukaṃ nāma sajjhāyatī"ti leṇapiṭṭhe nisinnā jānanti. Evaṃ sante sampattagocaratā hoti, kiṃ panetaṃ sampattagocaranti? āma Sampattagocaraṃ. Yadi evaṃ dūre bheriādīsu vajjamānesu "dūre saddo"ti jānanaṃ na bhaveyyāti no na bhavati. Sotappasādasmiṃ hi saṅghaṭṭite "dūre saddo, āsanne saddo, paratīre orimatīre"ti tathā tathā jānanākāro hoti, dhammatā esāti. Kiṃ etāya dhammatāya, yato yato chiddaṃ, tato tato savanaṃ hoti candimasūriyādīnaṃ dassanaṃ viyāti asampattagocaramevetaṃ. Pakkhīpi rukkhe vā bhūmiyaṃ vā na ramati. Yadā pana ekaṃ vā dve vā leṇḍupāte atikkamma ajaṭākāsaṃ pakkhando hoti, tadā ekaggacittataṃ āpajjati. Evameva ghānampi ākāsajjhāsayaṃ vātūpanissayagandhagocaraṃ. Tathāhi gāvo navavuṭṭhe deve bhūmiṃ ghāyitvā ghāyitvā ākāsābhimukhā hutvā vātaṃ ākaḍḍhanti. Aṅgulīhi gandhapiṇḍaṃ gahetvāpi ca upasiṅghanakāle vātaṃ anākaḍḍhento neva tassa gandhaṃ jānāti. Kukkuropi bahi caranto khemaṭṭhānaṃ na passati, leḍḍudaṇḍādīhi upadduto hoti. Antogāmaṃ pavisitvā uddhanaṭṭhāne chārikaṃ byūhitvā nipannassa @Footnote: 1 Sī. visamajjhāsayaṃ

--------------------------------------------------------------------------------------------- page132.

Panassa phāsu hoti. Evameva jivhāpi gāmajjhāsayā āposannissitā rasārammaṇā. Tathāhi tiyāmarattiṃ samaṇadhammaṃ katvāpi pātova pattacīvaraṃ ādāya gāmaṃ pavisitabbaṃ hoti. Sukkhakhādanīyassa ca na sakkā kheḷena atemitassa rasaṃ jānituṃ. Siṅgālo bahi caranto ratiṃ na vindati, āmakasusāne manussamaṃsaṃ khāditvā nipannasseva panassa phāsu hoti. Evameva kāyopi upādinnakajjhāsayo paṭhavīsannissitaphoṭṭhabbārammaṇo. Tathāhi aññaṃ upādinnakaṃ alabhamānā sattā attanova hatthatale sīsaṃ katvā nipajjanti. Ajjhattikabāhirā cassa paṭhavī ārammaṇaggahaṇe paccayo hoti. Suatthatassāpi 1- hi sayanassa heṭṭhāṭhitānampi vā phalakānaṃ 2- na sakkā anisīdantena vā anupiḷantena vā 3- thaddhamudubhāvo jānitunti ajjhattikabāhirā paṭhavī etassa phoṭṭhabbajānane paccayo hoti. Makkaṭopi bhūmiyaṃ vicaranto nābhiramati, hatthasattubbedhaṃ panassa rukkhaṃ āruyha viṭapapiṭṭhe nisīditvā disāvidisā olokentasseva phāsuko hoti. Evameva manopi nānajjhāsayo bhavaṅgapaccayo, diṭṭhapubbepi nānārammaṇe ajjhāsayaṃ karotiyeva, mūlabhavaṅgaṃ panassa paccayo hotīti ayamettha saṅkhepo, vitthārena pana āyatanānaṃ nānattaṃ visuddhimagge āyatananiddese vuttameva. Taṃ cakkhu nāviñchatīti taṇhārajakānaṃ āyatanapāṇakānaṃ kāyagatāsatithambhe bandhānaṃ nibbisevanabhāvaṃ āpannattā na ākaḍḍhatīti imasmiṃ sutte pubbabhāgavipassanāva kathitā.


             The Pali Atthakatha in Roman Book 13 page 129-132. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2836&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2836&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=346              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=5327              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=5003              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=5003              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]