ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                       11. Yavakalāpisuttavaṇṇanā
    [248] Ekādasame yavakalāpīti lāyitvā ṭhapitayavapuñjo. Byābhaṅgihatthāti
kājahatthā. Chahi byāgaṅgīhi haneyyunti chahi puthulakājadaṇḍakehi potheyyuṃ.
@Footnote: 1 cha.Ma. susanthatassāpi   2 Sī. heṭṭhā ṭhitānampi vā, Ma. hatthe ṭhitānampi vā phalānaṃ
@3 Sī. anupapiḷantena
Sattamoti tesu chasu janesu yave lāyitvā 1- pasibbake pūretvā ādāya gatesu
añño sattamo āgaccheyya. Suhatatarā assāti yaṃ tattha avasiṭṭhaṃ atthi
bhusapalāsamattampi, tassa gahaṇatthaṃ suṭṭhutaraṃ hatā.
    Evameva khoti ettha catumahāpatho viya cha āyatanāni daṭṭhabbāni,
catumahāpathe nikkhittayavakalāpi viya satto, cha byābhaṅgiyo viya iṭṭhāniṭṭhamajjhattavasena
aṭṭhārasa ārammaṇāni, sattamā byābhaṅgī viya bhavapatthanā kilesā.
Yathā catumahāpathe ṭhapitā yavakathāpi chahi byābhaṅgīhi haññati, evameva sattā
aṭṭhārasahi ārammaṇadaṇḍakehi chasu āyatanesu haññanti. Yathā sattamena
suhatatarā honati, evaṃ sattā bhavapatthanakilesehi suhatatarā honti bhavamūlakaṃ
dukkhaṃ anubhavamānā.
    Idāni nesaṃ taṃ bhavapatthanakilesaṃ dassetuṃ bhūtapubbaṃ bhikkhavetiādimāha.
Tatrāti sudhammāyaṃ bhummaṃ, sudhammāya devasabhāya dvāreti attho. 2- Dhammikā kho
devāti dhammikā ete devā nāma, yehi mādisaṃ asurādhipatiṃ gahetvā mayhaṃ
bhedanamattampi na katanti sandhāya vadati. Adhammikā devāti adhammikā ete devā
nāma, ye mādisaṃ asurādhipatiṃ navagūthasūkaraṃ viya kaṇṭhapañcamehi bandhanehi bandhitvā
nisīdāpenti. Evaṃ sukhumaṃ kho bhikkhave vepacittibandhananti taṃ kira padumanāḷasuttaṃ
viya makkaṭajālasuttaṃ viya ca sukhumaṃ hoti, chettuṃ pana neva vāsiyā na pharasunā
sakkā. Yasmā pana citteneva sañjāti, 3- cittena muccati, tasmā
"vepacittibandhanan"ti vuttaṃ.
    Tato sukhumataraṃ mārabandhananti kilesabandhanaṃ panetaṃ tatopi sukhumataraṃ, neva
cakkhussa āpāthaṃ gacchati, na iriyāpathaṃ nivāreti. Tena hi baddhā sattā paṭhavitalepi
@Footnote: 1 cha.Ma. pothetvā
@2 Sī. tatra sudhammaṃ devasabhanti bhummaṃ         3 cha.Ma. bajjhati
Ākāsepi yojanasatampi yojanasahassampi gacchantipi āgacchantipi. Chijjamānaṃ panetaṃ
ñāṇeneva chijjati na aññenāti "ñāṇamokkhaṃ bandhanan"tipi vuccati.
    Maññamānoti taṇhādiṭṭhimānānaṃ vasena khandhe maññanto. Baddho
mārassāti mārabandhanena baddho. Karaṇatthe vā etaṃ sāmivacanaṃ, kilesamārena
baddhoti attho. Mutto pāpimatoti mārassa bandhanena mutto. Karaṇattheyeva vā
idaṃ sāmivacanaṃ, pāpimatā kilesabandhanena muttoti attho.
    Asmīti padena taṇhāmaññitaṃ vuttaṃ. Ayamahamasmīti diṭṭhimaññitaṃ. Bhavissantīti
sassatavasena diṭṭhimaññitameva. Na bhavissantīti ucchedavasena. Rūpītiādīni sassatavasena
pabhedadīpanāni. Tasmāti yasmā maññitaṃ ābādhaṃ antodosanikantanavasena
rogo ceva gaṇḍo ca sallaṃ ca, tasmā. Iñjitantiādīni yasmā imehi kilesehi
sattā iñjanti ceva phandanti ca papañcitā ca honti samaggākāraṃ pattā,
tasmā tesaṃ ākāradassanatthaṃ vuttāni.
    Mānagatavāre pana mānassa gataṃ mānagataṃ, mānapavattīti attho. Mānoyeva
gataṃ gūthagataṃ muttagataṃ viya. Tattha asmīti idaṃ taṇhāya sampayuttamānavasena vuttaṃ.
Ayamadamasmīti diṭṭhivasena. Nanu ca diṭṭhisampayutto nāma māno natthīti? āma
Natthi, mānassa pana appahīnattā diṭṭhi nāma hoti. Mānamūlakaṃ diṭṭhiṃ sandhāyetaṃ
vuttaṃ. Sesaṃ sabbattha uttānamevāti.
                        Āsīvisavaggo samatto.
                         Catuttho paṇṇāsako.
                     Saḷāyatanasaṃyuttavaṇṇanā niṭṭhitā.
                       -------------------



             The Pali Atthakatha in Roman Book 13 page 132-134. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2913              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2913              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=351              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=5392              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=5078              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=5078              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]