ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                       11. Yavakalāpisuttavaṇṇanā
    [248] Ekādasame yavakalāpīti lāyitvā ṭhapitayavapuñjo. Byābhaṅgihatthāti
kājahatthā. Chahi byāgaṅgīhi haneyyunti chahi puthulakājadaṇḍakehi potheyyuṃ.
@Footnote: 1 cha.Ma. susanthatassāpi   2 Sī. heṭṭhā ṭhitānampi vā, Ma. hatthe ṭhitānampi vā phalānaṃ
@3 Sī. anupapiḷantena

--------------------------------------------------------------------------------------------- page133.

Sattamoti tesu chasu janesu yave lāyitvā 1- pasibbake pūretvā ādāya gatesu añño sattamo āgaccheyya. Suhatatarā assāti yaṃ tattha avasiṭṭhaṃ atthi bhusapalāsamattampi, tassa gahaṇatthaṃ suṭṭhutaraṃ hatā. Evameva khoti ettha catumahāpatho viya cha āyatanāni daṭṭhabbāni, catumahāpathe nikkhittayavakalāpi viya satto, cha byābhaṅgiyo viya iṭṭhāniṭṭhamajjhattavasena aṭṭhārasa ārammaṇāni, sattamā byābhaṅgī viya bhavapatthanā kilesā. Yathā catumahāpathe ṭhapitā yavakathāpi chahi byābhaṅgīhi haññati, evameva sattā aṭṭhārasahi ārammaṇadaṇḍakehi chasu āyatanesu haññanti. Yathā sattamena suhatatarā honati, evaṃ sattā bhavapatthanakilesehi suhatatarā honti bhavamūlakaṃ dukkhaṃ anubhavamānā. Idāni nesaṃ taṃ bhavapatthanakilesaṃ dassetuṃ bhūtapubbaṃ bhikkhavetiādimāha. Tatrāti sudhammāyaṃ bhummaṃ, sudhammāya devasabhāya dvāreti attho. 2- Dhammikā kho devāti dhammikā ete devā nāma, yehi mādisaṃ asurādhipatiṃ gahetvā mayhaṃ bhedanamattampi na katanti sandhāya vadati. Adhammikā devāti adhammikā ete devā nāma, ye mādisaṃ asurādhipatiṃ navagūthasūkaraṃ viya kaṇṭhapañcamehi bandhanehi bandhitvā nisīdāpenti. Evaṃ sukhumaṃ kho bhikkhave vepacittibandhananti taṃ kira padumanāḷasuttaṃ viya makkaṭajālasuttaṃ viya ca sukhumaṃ hoti, chettuṃ pana neva vāsiyā na pharasunā sakkā. Yasmā pana citteneva sañjāti, 3- cittena muccati, tasmā "vepacittibandhanan"ti vuttaṃ. Tato sukhumataraṃ mārabandhananti kilesabandhanaṃ panetaṃ tatopi sukhumataraṃ, neva cakkhussa āpāthaṃ gacchati, na iriyāpathaṃ nivāreti. Tena hi baddhā sattā paṭhavitalepi @Footnote: 1 cha.Ma. pothetvā @2 Sī. tatra sudhammaṃ devasabhanti bhummaṃ 3 cha.Ma. bajjhati

--------------------------------------------------------------------------------------------- page134.

Ākāsepi yojanasatampi yojanasahassampi gacchantipi āgacchantipi. Chijjamānaṃ panetaṃ ñāṇeneva chijjati na aññenāti "ñāṇamokkhaṃ bandhanan"tipi vuccati. Maññamānoti taṇhādiṭṭhimānānaṃ vasena khandhe maññanto. Baddho mārassāti mārabandhanena baddho. Karaṇatthe vā etaṃ sāmivacanaṃ, kilesamārena baddhoti attho. Mutto pāpimatoti mārassa bandhanena mutto. Karaṇattheyeva vā idaṃ sāmivacanaṃ, pāpimatā kilesabandhanena muttoti attho. Asmīti padena taṇhāmaññitaṃ vuttaṃ. Ayamahamasmīti diṭṭhimaññitaṃ. Bhavissantīti sassatavasena diṭṭhimaññitameva. Na bhavissantīti ucchedavasena. Rūpītiādīni sassatavasena pabhedadīpanāni. Tasmāti yasmā maññitaṃ ābādhaṃ antodosanikantanavasena rogo ceva gaṇḍo ca sallaṃ ca, tasmā. Iñjitantiādīni yasmā imehi kilesehi sattā iñjanti ceva phandanti ca papañcitā ca honti samaggākāraṃ pattā, tasmā tesaṃ ākāradassanatthaṃ vuttāni. Mānagatavāre pana mānassa gataṃ mānagataṃ, mānapavattīti attho. Mānoyeva gataṃ gūthagataṃ muttagataṃ viya. Tattha asmīti idaṃ taṇhāya sampayuttamānavasena vuttaṃ. Ayamadamasmīti diṭṭhivasena. Nanu ca diṭṭhisampayutto nāma māno natthīti? āma Natthi, mānassa pana appahīnattā diṭṭhi nāma hoti. Mānamūlakaṃ diṭṭhiṃ sandhāyetaṃ vuttaṃ. Sesaṃ sabbattha uttānamevāti. Āsīvisavaggo samatto. Catuttho paṇṇāsako. Saḷāyatanasaṃyuttavaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 13 page 132-134. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2913&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2913&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=351              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=5392              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=5078              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=5078              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]