ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        4. Pātālasuttavaṇṇanā
   [252] Catutthe pātāloti pātassa alaṃ pariyatto, natthi ettha patiṭṭhāti
pātālo. Asantaṃ asaṃvijjanānanti 8- asambhūtattaṃ apaññāyamānattaṃ. Evaṃ vācaṃ
bhāsatīti atthi mahāsamudde pātāloti evaṃ vācaṃ. So hi yaṃ taṃ balavā mukhaṃ
mahāsamuddassa udakaṃ vegena pakkhanditvā cakkavāḷaṃ vā sineruṃ vā āhacca
@Footnote: 1 vi. cūḷa. 7/278/43              2 Ma.mū. 12/304/266
@3 khu.iti. 25/91/309. saṃ.kha. 17/80/75.
@4 aṅ.chakka 22/332/448 (syā) khu.cūḷa. 30/112/38 (syā)
@5 saṃ.sa. 16/51/82. saṃ.saḷā. 18/84/53 (syā) khu.u. 25/71/212.
@6 Sī. vuttakoṇanto. ka. vuttakoṭṭhāsato   7 cha. parivaṭumaṃ   8 cha. avijjamānanti

--------------------------------------------------------------------------------------------- page137.

Yojanadviyojanadasayojanappamāṇampi uggantvā puna mahāsamudde patati, yassa patitaṭṭhāne mahānarakapapāto viya hoti, yaṃ loke balavā mukhanti vuccati, taṃ sandhāya evaṃ vadati. Yasmā pana tattha tathārūpānaṃ macchakacchapadevadānavānaṃ patiṭṭhāpi hoti sukhanivāsopi, tasmā asantaṃ avijjamānaṃ taṃ taṃ vācaṃ bhāsati nāma. Yasmā pana sabbaputhujjanā sārīrikāya dukkhavedanāya patiṭṭhātuṃ na sakkonti, tasmā pātassa alanti atthena ayameva pātāloti dassento sārīrikānaṃ kho etaṃ bhikkhavetiādimāha. Pātāle na paccuṭṭhāsīti pātālasmiṃ na patiṭṭhāsi. Gādhanti patiṭṭhaṃ. Akkandatīti anibaddhaṃ vilāpaṃ lapanto kandati. Dubbaloti dubbalañāṇo. Appathāmakoti ñāṇathāmassa paritattāya parittathāmako. Imasmiṃ sutte ariyasāvako sotāpanno, sotāpanno hi ettha dhuraṃ, balavavipassako pana tikkhabuddhi uppannaṃ vedanaṃ ananuvattitvā patiṭṭhātuṃ samattho yogāvacaropi vaṭṭati.


             The Pali Atthakatha in Roman Book 13 page 136-137. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2996&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2996&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=365              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=5536              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=5198              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=5198              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]