ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         7. 2. Migajālavagga
                       1. Paṭhamamigajālasuttavaṇṇanā
            [63] Migajālavaggassa paṭhame cakkhuviññeyyāti cakkhuviññāṇena
passitabbā. Sotaviññeyyādīsupi eseva nayo. Iṭṭhāti pariyiṭṭhā vā hontu mā vā
iṭṭhārammaṇabhūtāti attho. Kantāti kamanīyā. Manāpāti manavaḍḍhanakā. Piyarūpāti
@Footnote: 1 ka. anekattaṭṭhena
Piyajātikā. Kāmūpasañhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasañhitā.
Rajanīyāti rañjanīyā, rāguppattikāraṇabhūtāti attho. Nandīti taṇhānandī.
Saññogoti saññojanaṃ. Nandisaññojanasaṃyuttoti nandībandhanena baddho.
Araññavanapatthānīti araññāni ca vanapatthāni ca. Tattha kiñcāpi abhidhamme
nippariyāyena "nikkhamitvā bahi indakhīlā sabbametaṃ araññan"ti 1- vuttaṃ, tathāpi
yantaṃ "pañcadhanusatikaṃ pacchiman"ti 2- araññakaṅganipphādakaṃ senāsanaṃ vuttaṃ. Tadeva
adhippetanti veditabbaṃ. Vanapatthanti gāmantaṃ atikkamitvā manussānaṃ
anupacāraṭṭhānaṃ, yattha na kasiyati na vapiyati. Vuttampi cetaṃ:-
                     "vanapatthanti dūrānametaṃ senāsanānaṃ adhivacanaṃ.
              Vanapatthanti vanasaṇṭhānametaṃ, vanapatthanti bhiṃsanakānametaṃ,
              vanapatthanti salomahaṃsānametaṃ, vanapatthanti pariyantānametaṃ,
              vanapatthanti amanussūpacārānaṃ senāsanānametaṃ adhivacanan"ti. 3-
            Ettha pariyantānanti imaṃ ekaṃ pariyāyaṃ ṭhapetvā sesapariyāyehi
vanapatthanāni veditabbāni. Pantānīti pariyantāni atidūrāni. Appasaddānīti
udukkhalamusaladārakasaddādīnaṃ 4- abhāvena appasaddāni. Appanigghosānīti tesaṃ
tesaṃ ninnādamahānigghosassa abhāvena appanigghosāni. Vijanavātānīti
sañcaraṇajanassa sarīravātavirahitāni. Manussarāhaseyyakānīti manussānaṃ raho kammassa
anucchavikāni. Paṭisallānasāruppānīti nilīyanasāruppāni.



             The Pali Atthakatha in Roman Book 13 page 14-15. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=303              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=303              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=66              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=771              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=821              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=821              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]