ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                       8. Nigaṇṭhanāṭaputtavaṇṇanā
    [350] Aṭṭhame tenupasaṅkamīti sayaṃ āgatāgamo viññātasāsano anāgāmī
ariyasāvako samāno kasmā naggabhoggaṃ nissirikaṃ nigaṇṭhaṃ upasaṅkamīti?
@Footnote: 1 Sī. sañjānituṃ nimittaṃ           2 cha.Ma. abhāvā

--------------------------------------------------------------------------------------------- page162.

Upavādamocanatthañceva vādāropanatthañca. Nigaṇṭhā kira "samaṇassa gotamassa sāvakā thaddhakhadirakhāṇukasadisā, kenaci saddhiṃ paṭisanthārampi na karontī"ti upavadanti, tassa upavādassa mocanatthañca, "vādañcassa āropessāmī"ti upasaṅkami. Na khvāhaṃ ettha bhante bhagavato saddhāya gacchāmīti yassa ñāṇena asacchikataṃ hoti, so "evaṃ kiretan"ti aññassa saddhāya gaccheyya, mayā pana ñāṇenetaṃ sacchikataṃ, tasmā nāhaṃ ettha bhagavato saddhāya gacchāmīti dīpento evamāha. Oloketvāti 1- kāyaṃ unnāmetvā kucchiṃ nīharitvā gīvaṃ paggayha sabbaṃ disaṃ 2- pekkhamāno oloketvā. Bādhetabbaṃ maññeyyāti yathā vinivijjhitvā na nikkhamati, evaṃ paṭibāhitabbaṃ maññeyya bandhitabbaṃ vā. Sahadhammikāti sakaraṇā. Atha maṃ paṭihareyyāsi saddhiṃ nigaṇṭhaparisāyāti etesaṃ atthe ñāte atha me nigaṇṭhaparisāya saddhiṃ adhigaccheyyāsi, patīhārassa me santikaṃ āgantvā attano āgatabhāvaṃ jānāpeyyāsīti attho. Eko pañhoti eko pañhamaggo, ekaṃ pañhagavesananti attho. Eko uddesoti ekaṃ nāma kinti ayaṃ eko uddeso. Ekaṃ veyyākaraṇanti "sabbe sattā āhāraṭṭhitikā"ti 3- idaṃ ekaṃ veyyākaraṇaṃ. Evaṃ sabbattha attho veditabbo.


             The Pali Atthakatha in Roman Book 13 page 161-162. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3538&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3538&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=577              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=7579              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=7459              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=7459              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]