ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                            2. Dutiyavagga
                      1-33. Asaṅkhatasuttādivaṇṇanā
    [377-409] Kāye kāyānupassītiādīsu yaṃ vattabbaṃ, taṃ parato vakkhāma.
Anatantiādīsu taṇhānatiyā 1- abhāvena anataṃ. Catunnaṃ āsavānaṃ abhāvena
anāsavaṃ. Paramatthasaccatāya saccaṃ. Vaṭṭassa parabhāgaṭṭhena pāraṃ saṇhaṭṭhena nipuṇaṃ.
Suṭṭhu duddasatāya sududdasaṃ. Jarāya ajaritattā ajajjaraṃ. 2- Thiraṭṭhena dhuvaṃ.
Apalujjanatāya apalokitaṃ. Cakkhuviññāṇena apassitabbattā anidassanaṃ.
Taṇhāmānadiṭṭhipapañcānaṃ abhāvena nippapañcaṃ.
    Santabhāvaṭṭhena santaṃ. Maraṇābhāvena amataṃ. Uttamaṭṭhena paṇītaṃ.
Sassirikaṭṭhena sivaṃ. Nirupaddavatāya khemaṃ. Taṇhakkhayassa paccayattā taṇhakkhayaṃ.
    Vimhāpanīyaṭṭhena accharaṃ paharitabbayuttakanti acchariyaṃ. Abhūtameva bhūtaṃ, 3-
ajātaṃ hutvā atthīti 4- abbhutaṃ. Niddukkhattā anītikaṃ. Niddukkhasabhāvattā
anītikadhammaṃ. Vānābhāvena nibbānaṃ. Byāpajjhābhāveneva abyāpajjhaṃ. Virāgādhigamassa
paccayato virāgaṃ. Paramatthasuddhitāya suddhi. Tīhi bhavehi muttatāya mutti. Kāmālayānaṃ
abhāvena anālayaṃ. Patiṭṭhaṭṭhena dīpaṃ. Allīyitabbayuttaṭṭhena leṇaṃ. Tāyanaṭṭhena
tāṇaṃ. Bhayasaraṇaṭṭhena saraṇaṃ. Bhayanāsananti attho. Paraṃ ayanaṃ gati patiṭṭhāti
parāyaṇaṃ. Sesamettha vuttanayamevāti.
                      Asaṅkhatasaṃyuttavaṇṇanā niṭṭhitā
                           ----------
@Footnote: 1 Sī.,ka. taṇhāratiyā     2 Sī. ajajjaritattā ajaraṃ, ka. ajjajjaritattā ajajjaraṃ
@3 Sī.,ka. abbhutaṃ                   4 Sī. atthīti vā



             The Pali Atthakatha in Roman Book 13 page 174. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3794              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3794              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=685              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=9079              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=9017              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=9017              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]