ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         10. Abyākatasaṃyutta
                         1. Khemāsuttavaṇṇanā
    [410] Abyākatasaṃyuttassa paṭhame khemāti gihikāle bimbisārassa upāsikā 1-
saddhāpabbajitā mahātherī "etadaggaṃ bhikkhave mama sāvikānaṃ bhikkhunīnaṃ
mahāpaññānaṃ yadidaṃ khemā"ti 2- evaṃ bhagavatā mahāpaññatāya etadagge ṭhapitā.
Paṇḍitāti paṇḍiccena samannāgatā. Viyattāti 3- veyyattiyena samannāgatā.
Medhāvinīti medhāya paññāya samannāgatā. Bahussutāti pariyattibāhusaccenapi
paṭivedhabāhusaccenapi samannāgatā.
    Gaṇakoti acchindakagaṇanāya 4- kusalo. Muddikoti aṅgulimuddāya gaṇanāya
kusalo. Saṅkhāyakoti piṇḍagaṇanāya kusalo. Gambhīroti caturāsītiyojanasahassagambhīro.
Appameyyoti āḷhakagaṇanāya appameyyo. Duppariyogāhoti āḷhakagaṇanāya
pamāṇagahaṇatthaṃ durogāho. Yena rūpena tathāgatanti yena rūpena dīgho rasso
sāmo odātoti sattasaṅkhātaṃ tathāgataṃ paññapeyya. Taṃ rūpaṃ tathāgatassa pahīnanti
vuttappakāraṃ rūpaṃ samudayappahānena sabbaññutathāgatassa pahīnaṃ. Rūpasaṅkhāya
vimuttoti 5- āyatiṃ rūpassa anuppattiyā 6- rūpārūpakoṭṭhāsenapi evarūpo nāma
bhavissatīti vohārassapi paṭipassaddhattā rūpapaṇṇattiyāpi vimutto. Gambhīroti
ajjhāsayagambhīratāya ca guṇagambhīratāya ca gambhīro. Tassa evaṃ guṇagambhīrassa sato
sabbaññutathāgatassa yaṃ upādāya sattasaṅkhāto tathāgatoti paññatti hoti, tadabhāvena
tassā paññattiyā abhāvaṃ passantassa ayaṃ sattasaṅkhāto hoti tathāgato
@Footnote: 1 Sī. mahesī upāsikā         2 aṅ. ekaka. 20/236/26
@3 Sī.,ka. byattāti           4 Ma. acchindakāya gaṇanāya
@5 Sī.,ka. rūpasaṅkhayā vimuttoti   6 Sī.,ka. anumatiyā
Parammaraṇāti idaṃ vacanaṃ na upeti na yujjati, na hoti tathāgato
parammaraṇātiādivacanampi na upeti na yujjatīti attho.
     Saṃsandissatīti ekaṃ bhavissati. Samessatīti nirantaraṃ bhavissati. Na
virodhayissatīti na viruddhaṃ padaṃ 1- bhavissati. Aggapadasminti desanāya. Desanā hi idha
aggapadanti adhippetā.



             The Pali Atthakatha in Roman Book 13 page 175-176. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3815              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3815              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=752              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=9328              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=9223              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=9223              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]