ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         4. Channasuttavaṇṇanā
       [87] Catutthe channoti evaṃnāmako thero, na abhinikkhamanaṃ nikkhantatthero.
Paṭisallānāti phalasamāpattito. Gilānapucchakāti gilānupaṭṭhākā. Gilānupaṭṭhānaṃ
nāma buddhapasatthaṃ buddhavaṇṇitaṃ, tasmā evamāha. Sīsaveṭhaṃ dadeyyāti sīse vedanaṃ
sīsaveṭhaṃ, taṃ ca dadeyya. Satthanti jīvitahārakasatthaṃ. Nāvakaṅkhāmīti na icchāmi.
Pariciṇṇoti paricarito. Manāpenāti manavaḍḍhanakena kāyakammādinā. Ettha ca
satta sekhā paricaranti nāma, arahā paricārī 3- nāma, bhagavā pariciṇṇo nāma.
@Footnote: 1 ka. parivāritāni   2 saṃ.kha. 17/83/84   3 Sī. paricari

--------------------------------------------------------------------------------------------- page21.

Etaṃ hi āvuso sāvakassa paṭirūpanti āvuso sāvakassa nāma etaṃ anucchavikaṃ. Anupavajjanti appavattikaṃ appaṭisandhikaṃ. Pucchāvuso sāriputta sutvā vedissāmāti ayaṃ sāvakaparivāraṇā nāma. Etaṃ mamātiādīni taṇhāmānadiṭṭhiggāhavasena vuttāni. Nirodhaṃ disvāti khayavayaṃ ñatvā. Netaṃ mama, nesohamasmi, na meso attāti samanupassāmīti aniccaṃ dukkhaṃ anattāti samanupassāmi. Ettakesu ṭhānesu channatthero sāriputtattherena pucchitaṃ pañhaṃ arahatte pakkhipitvā kathesi. Sāriputtatthero panassa puthujjanabhāvaṃ ñatvāpi taṃ "puthujjano"ti vā "khīṇāsavo"ti vā avatvā tuṇahīyeva ahosi. Cundatthero panassa puthujjanabhāvaṃ saññāpessāmīti 1- cintetvā ovādaṃ adāsi. Tattha tasmāti yasmā māraṇantikaṃ vedanaṃ adhivāsetuṃ asakkonto satthaṃ āharāmīti vadati, tasmā puthujjano āyasmā, tena idampi manasikaromīti 2- dīpeti. Yasmā vā channaṃ āyatanānaṃ nirodhaṃ disvā cakkhādīni tiṇṇaṃ gāhānaṃ vasena na samanupassāmīti vadasi, tasmā idampi tassa bhagavato sāsanaṃ āyasmatā manasikattabbantipi puthujjanabhāvameva dīpento vadati. Niccakappanti niccakālaṃ. 3- Nissitassāti taṇhāmānadiṭṭhīhi nissitassa. Calitanti vipphanditaṃ hoti. Yathayidaṃ āyasmato uppannaṃ vedanaṃ adhivāsetuṃ asakkontassa "ahaṃ vedayāmi, mama vedanā"ti appahīnaggāhassa idāni vipphanditaṃ hoti, imināpi naṃ "puthujjanova tvan"ti vadati. Passaddhīti kāyacittapassaddhi, kilesapassaddhi nāma hotīti attho. Nandīti taṇhānandiyā. 4- Asatīti bhavatthāya ālayanikantipariyuṭṭhāne asati. @Footnote: 1 ka. ñāpessāmīti 2 cha.Ma. manasikarohīti @3 Ma. niccakāle 4 cha.Ma. natiyāti taṇhānatiyā

--------------------------------------------------------------------------------------------- page22.

Āgatigati na hotīti paṭisandhivasena āgati nāma, cutivasena gamanaṃ nāma na hoti. Cutūpapātoti cavanavasena cuti, upapajjanavasena upapāto. Nevidha na huraṃ na ubhayamantarenāti na idha loke na paraloke na ubhayattha hoti. Esevanto dukkhassāti vaṭṭadukkhakilesadukkhassa ayameva anto ayaṃ paricchedo parivaṭumabhāvo hoti. Ayameva hi ettha attho. Ye pana "ubhayamantarenā"ti vacanaṃ gahetvā antarābhavaṃ icchanti, tesaṃ vacanaṃ niratthakaṃ. Antarā bhavassa hi bhāvo abhidhamme paṭikkhittoyeva. "antarenā"ti vacanaṃ pana vikappantaradīpanaṃ. Tasmā ayamettha attho:- neva idha na huraṃ, aparo vikappo na ubhayanti. Satthaṃ āharesīti jīvitahārakasatthaṃ āhari, āharitvā kaṇṭhanāḷaṃ chindi. Athassa tasmiṃ khaṇe maraṇabhayaṃ okkami, gatinimittaṃ upaṭṭhāsi. So attano puthujjanabhāvaṃ ñatvā saṃviggacitto vipassanaṃ paṭṭhapetvā saṅkhāre pariggaṇhanto arahattaṃ patvā samasīsī hutvā parinibbuto. Sammukhāyeva anupavajjatā byākatāti kiñcāpi idaṃ therassa puthujjanakāle byākaraṇaṃ hoti, etena pana byākaraṇena anantarāyamassa 1- parinibbānaṃ ahosi, tasmā bhagavā tadeva byākaraṇaṃ gahetvā kathesi. Upavajjakulānīti upasaṅkamitabbakulāni. Iminā thero "bhante evaṃ upaṭṭhākesu ca upaṭṭhāyikāsu ca vijjamānāsu so bhikkhu tumhākaṃ sāsane parinibbāyissatī"ti pubbabhāge paṭipattiyaṃ kulasaṃsaggadosaṃ dassento pucchati. Athassa bhagavā kulesa saṃsaggābhāvaṃ dīpento honti hete sāriputtātiādimāha. Imasmiṃ kiraṭṭhāne therassa kulesu asaṃsaṭṭhabhāvo pākato ahosi. Sesaṃ sabbattha uttānameva. @Footnote: 1 Sī. anantarāyevassa


             The Pali Atthakatha in Roman Book 13 page 20-22. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=425&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=425&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=104              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=1349              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=1363              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=1363              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]